< Hechos 5 >

1 MAS un varón llamado Ananías, con Safira su mujer, vendió una posesión,
tadā anāniyanāmaka ēkō janō yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
2 Y defraudó del precio, sabiéndolo también su mujer; y trayendo una parte, púsola á los pies de los apóstoles.
svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgōpya sthāpayitvā tadanyāṁśamātramānīya prēritānāṁ caraṇēṣu samarpitavān|
3 Y dijo Pedro: Ananías, ¿por qué ha llenado Satanás tu corazón á que mintieses al Espíritu Santo, y defraudases del precio de la heredad?
tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?
4 Reteniéndola, ¿no se te quedaba á ti? y vendida, ¿no estaba en tu potestad? ¿Por qué pusiste esto en tu corazón? No has mentido á los hombres, sino á Dios.
sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi|
5 Entonces Ananías, oyendo estas palabras, cayó y espiró. Y vino un gran temor sobre todos los que lo oyeron.
ētāṁ kathāṁ śrutvaiva sō'nāniyō bhūmau patan prāṇān atyajat, tadvr̥ttāntaṁ yāvantō lōkā aśr̥ṇvan tēṣāṁ sarvvēṣāṁ mahābhayam ajāyat|
6 Y levantándose los mancebos, le tomaron, y sacándolo, sepultáronlo.
tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan|
7 Y pasado espacio como de tres horas, sucedió que entró su mujer, no sabiendo lo que había acontecido.
tataḥ praharaikānantaraṁ kiṁ vr̥ttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8 Entonces Pedro le dijo: Dime: ¿vendisteis en tanto la heredad? Y ella dijo: Sí, en tanto.
tataḥ pitarastām apr̥cchat, yuvābhyām ētāvanmudrābhyō bhūmi rvikrītā na vā? ētatvaṁ vada; tadā sā pratyavādīt satyam ētāvadbhyō mudrābhya ēva|
9 Y Pedro le dijo: ¿Por qué os concertasteis para tentar al Espíritu del Señor? He aquí á la puerta los pies de los que han sepultado á tu marido, y te sacarán.
tataḥ pitarōkathayat yuvāṁ kathaṁ paramēśvarasyātmānaṁ parīkṣitum ēkamantraṇāvabhavatāṁ? paśya yē tava patiṁ śmaśānē sthāpitavantastē dvārasya samīpē samupatiṣṭhanti tvāmapi bahirnēṣyanti|
10 Y luego cayó á los pies de él, y espiró: y entrados los mancebos, la hallaron muerta; y la sacaron, y la sepultaron junto á su marido.
tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt tē yuvānō'bhyantaram āgatya tāmapi mr̥tāṁ dr̥ṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśvē śmaśānē sthāpitavantaḥ|
11 Y vino un gran temor en toda la iglesia, y en todos los que oyeron estas cosas.
tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12 Y por las manos de los apóstoles eran hechos muchos milagros y prodigios en el pueblo; y estaban todos unánimes en el pórtico de Salomón.
tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|
13 Y de los otros, ninguno osaba juntarse con ellos; mas el pueblo los alababa grandemente.
tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta|
14 Y los que creían en el Señor se aumentaban más, gran número así de hombres como de mujeres;
striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15 Tanto que echaban los enfermos por las calles, y los ponían en camas y en lechos, para que viniendo Pedro, á lo menos su sombra tocase á alguno de ellos.
pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16 Y aun de las ciudades vecinas concurría multitud á Jerusalem, trayendo enfermos y atormentados de espíritus inmundos; los cuales todos eran curados.
caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|
17 Entonces levantándose el príncipe de los sacerdotes, y todos los que estaban con él, que es la secta de los Saduceos, se llenaron de celo;
anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca
18 Y echaron mano á los apóstoles, y pusiéronlos en la cárcel pública.
mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19 Mas el ángel del Señor, abriendo de noche las puertas de la cárcel, y sacándolos, dijo:
kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,
20 Id, y estando en el templo, hablad al pueblo todas las palabras de esta vida.
yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21 Y oído que hubieron [esto], entraron de mañana en el templo, y enseñaban. Entre tanto, viniendo el príncipe de los sacerdotes, y los que eran con él, convocaron el concilio, y á todos los ancianos de los hijos de Israel, y enviaron á la cárcel para que fuesen traídos.
iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|
22 Mas como llegaron los ministros, y no los hallaron en la cárcel, volvieron, y dieron aviso,
tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23 Diciendo: Por cierto, la cárcel hemos hallado cerrada con toda seguridad, y los guardas que estaban delante de las puertas; mas cuando abrimos, á nadie hallamos dentro.
vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|
24 Y cuando oyeron estas palabras el pontífice y el magistrado del templo y los príncipes de los sacerdotes, dudaban en qué vendría á parar aquello.
ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25 Pero viniendo uno, dióles [esta] noticia: He aquí, los varones que echasteis en la cárcel, están en el templo, y enseñan al pueblo.
ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|
26 Entonces fué el magistrado con los ministros, y trájolos sin violencia; porque temían del pueblo ser apedreados.
tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27 Y como los trajeron, los presentaron en el concilio: y el príncipe de los sacerdotes les preguntó,
tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,
28 Diciendo: ¿No os denunciamos estrechamente, que no enseñaseis en este nombre? y he aquí, habéis llenado á Jerusalem de vuestra doctrina, y queréis echar sobre nosotros la sangre de este hombre.
anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|
29 Y respondiendo Pedro y los apóstoles, dijeron: Es menester obedecer á Dios antes que á los hombres.
tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30 El Dios de nuestros padres levantó á Jesús, al cual vosotros matasteis colgándole en un madero.
yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya
31 A éste ha Dios ensalzado con su diestra por Príncipe y Salvador, para dar á Israel arrepentimiento y remisión de pecados.
isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|
32 Y nosotros somos testigos suyos de estas cosas, y también el Espíritu Santo, el cual ha dado Dios á los que le obedecen.
ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|
33 Ellos, oyendo esto, regañaban, y consultaban matarlos.
ētadvākyē śrutē tēṣāṁ hr̥dayāni viddhānyabhavan tatastē tān hantuṁ mantritavantaḥ|
34 Entonces levantándose en el concilio un Fariseo llamado Gamaliel, doctor de la ley, venerable á todo el pueblo, mandó que sacasen fuera un poco á los apóstoles.
ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
35 Y les dijo: Varones Israelitas, mirad por vosotros acerca de estos hombres en lo que habéis de hacer.
hē isrāyēlvaṁśīyāḥ sarvvē yūyam ētān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
36 Porque antes de estos días se levantó Teudas, diciendo que era alguien; al que se agregó un número de hombres como cuatrocientos: el cual fué matado; y todos los que le creyeron fueron dispersos, y reducidos á nada.
itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan|
37 Después de éste, se levantó Judas el Galileo en los días del empadronamiento, y llevó mucho pueblo tras sí. Pereció también aquél; y todos los que consintieron con él, fueron derramados.
tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan|
38 Y ahora os digo: Dejaos de estos hombres, y dejadlos; porque si este consejo ó esta obra es de los hombres, se desvanecerá:
adhunā vadāmi, yūyam ētān manuṣyān prati kimapi na kr̥tvā kṣāntā bhavata, yata ēṣa saṅkalpa ētat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
39 Mas si es de Dios, no la podréis deshacer; no seáis tal vez hallados resistiendo á Dios.
yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararōdhakā bhaviṣyatha|
40 Y convinieron con él: y llamando á los apóstoles, después de azotados, les intimaron que no hablasen en el nombre de Jesús, y soltáronlos.
tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
41 Y ellos partieron de delante del concilio, gozosos de que fuesen tenidos por dignos de padecer afrenta por el Nombre.
kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
42 Y todos los días, en el templo y por las casas, no cesaban de enseñar y predicar á Jesucristo.
tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|

< Hechos 5 >