< Hechos 14 >
1 Y ACONTECIÓ en Iconio, que entrados juntamente en la sinagoga de los Judíos, hablaron de tal manera, que creyó una grande multitud de Judíos, y asimismo de Griegos.
tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|
2 Mas los Judíos que fueron incrédulos, incitaron y corrompieron los ánimos de los Gentiles contra los hermanos.
kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|
3 Con todo eso se detuvieron [allí] mucho tiempo, confiados en el Señor, el cual daba testimonio á la palabra de su gracia, dando que señales y milagros fuesen hechos por las manos de ellos.
ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ|
4 Mas el vulgo de la ciudad estaba dividido; y unos eran con los Judíos, y otros con los apóstoles.
kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|
5 Y haciendo ímpetu los Judíos y los Gentiles juntamente con sus príncipes, para afrentarlos y apedrearlos,
anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
6 Habiéndolo entendido, huyeron á Listra y Derbe, ciudades de Licaonia, y por toda la tierra alrededor.
tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō
7 Y allí predicaban el evangelio.
tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
8 Y un hombre de Listra, impotente de los pies, estaba sentado, cojo desde el vientre de su madre, que jamás había andado.
tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|
9 Este oyó hablar á Pablo; el cual, como puso los ojos en él, y vió que tenía fe para ser sano,
ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān
10 Dijo á gran voz: Levántate derecho sobre tus pies. Y saltó, y anduvo.
padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān|
11 Entonces las gentes, visto lo que Pablo había hecho, alzaron la voz, diciendo en lengua licaónica: Dioses semejantes á hombres han descendido á nosotros.
tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan|
12 Y á Bernabé llamaban Júpiter, y á Pablo, Mercurio, porque era el que llevaba la palabra.
tē barṇabbāṁ yūpitaram avadan paulaśca mukhyō vaktā tasmāt taṁ markuriyam avadan|
13 Y el sacerdote de Júpiter, que estaba delante de la ciudad de ellos, trayendo toros y guirnaldas delante de las puertas, quería con el pueblo sacrificar.
tasya nagarasya sammukhē sthāpitasya yūpitaravigrahasya yājakō vr̥ṣān puṣpamālāśca dvārasamīpam ānīya lōkaiḥ sarddhaṁ tāvuddiśya samutsr̥jya dātum udyataḥ|
14 Y como lo oyeron los apóstoles Bernabé y Pablo, rotas sus ropas, se lanzaron al gentío, dando voces,
tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau,
15 Y diciendo: Varones, ¿por qué hacéis esto? Nosotros también somos hombres semejantes á vosotros, que os anunciamos que de estas vanidades os convirtáis al Dios vivo, que hizo el cielo y la tierra, y la mar, y todo lo que está en ellos:
hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
16 El cual en las edades pasadas ha dejado á todas las gentes andar en sus caminos;
sa īśvaraḥ pūrvvakālē sarvvadēśīyalōkān svasvamārgē calitumanumatiṁ dattavān,
17 Si bien no se dejó á sí mismo sin testimonio, haciendo bien, dándonos lluvias del cielo y tiempos fructíferos, hinchiendo de mantenimiento y de alegría nuestros corazones.
tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
18 Y diciendo estas cosas, apenas apaciguaron el pueblo, para que no les ofreciesen sacrificio.
kintu tādr̥śāyāṁ kathāyāṁ kathitāyāmapi tayōḥ samīpa utsarjanāt lōkanivahaṁ prāyēṇa nivarttayituṁ nāśaknutām|
19 Entonces sobrevinieron unos Judíos de Antioquía y de Iconio, que persuadieron á la multitud, y habiendo apedreado á Pablo, le sacaron fuera de la ciudad, pensando que estaba muerto.
āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|
20 Mas rodeándole los discípulos, se levantó y entró en la ciudad; y un día después, partió con Bernabé á Derbe.
kintu śiṣyagaṇē tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatparē'hani barṇabbāsahitō darbbīnagaraṁ gatavān|
21 Y como hubieron anunciado el evangelio á aquella ciudad, y enseñado á muchos, volvieron á Listra, y á Iconio, y á Antioquía,
tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|
22 Confirmando los ánimos de los discípulos, exhortándoles á que permaneciesen en la fe, y que es menester que por muchas tribulaciones entremos en el reino de Dios.
bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
23 Y habiéndoles constituído ancianos en cada una de las iglesias, y habiendo orado con ayunos, los encomendaron al Señor en el cual habían creído.
maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya
24 Y pasando por Pisidia vinieron á Pamphylia.
pisidiyāmadhyēna pāmphuliyādēśaṁ gatavantau|
25 Y habiendo predicado la palabra en Perge, descendieron á Atalia;
paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
26 Y de allí navegaron á Antioquía, donde habían sido encomendados á la gracia de Dios para la obra que habían acabado.
tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
27 Y habiendo llegado, y reunido la iglesia, relataron cuán grandes cosas había Dios hecho con ellos, y cómo había abierto á los Gentiles la puerta de la fe.
tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|
28 Y se quedaron allí mucho tiempo con los discípulos.
tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|