< 2 Timoteo 4 >

1 REQUIERO yo pues delante de Dios, y del Señor Jesucristo, que ha de juzgar á los vivos y los muertos en su manifestación y en su reino,
Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare. ahaM tvAm idaM dR^iDham Aj nApayAmi|
2 Que prediques la palabra; que instes á tiempo y fuera de tiempo; redarguye, reprende, exhorta con toda paciencia y doctrina.
tvaM vAkyaM ghoShaya kAle. akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|
3 Porque vendrá tiempo cuando no sufrirán la sana doctrina; antes, teniendo comezón de oir, se amontonarán maestros conforme á sus concupiscencias,
yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti
4 Y apartarán de la verdad el oído, y se volverán á las fábulas.
satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;
5 Pero tú vela en todo, soporta las aflicciones, haz la obra de evangelista, cumple tu ministerio.
kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|
6 Porque yo ya estoy para ser ofrecido, y el tiempo de mi partida está cercano.
mama prANAnAm utsargo bhavati mama prasthAnakAlashchopAtiShThat|
7 He peleado la buena batalla, he acabado la carrera, he guardado la fe.
aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|
8 Por lo demás, me está guardada la corona de justicia, la cual me dará el Señor, juez justo, en aquel día; y no sólo á mí, sino también á todos los que aman su venida.
sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo. api dAyiShyate|
9 Procura venir presto á mí:
tvaM tvarayA matsamIpam AgantuM yatasva,
10 Porque Demas me ha desamparado, amando este siglo, y se ha ido á Tesalónica; Crescente á Galacia, Tito á Dalmacia. (aiōn g165)
yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn| (aiōn g165)
11 Lucas solo está conmigo. Toma á Marcos, y tráele contigo; porque me es útil para el ministerio.
kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati,
12 A Tychîco envié á Efeso.
tukhika nchAham iphiShanagaraM preShitavAn|
13 Trae, cuando vinieres, el capote que dejé en Troas en casa de Carpo: y los libros, mayormente los pergaminos.
yad AchChAdanavastraM troyAnagare kArpasya sannidhau mayA nikShiptaM tvamAgamanasamaye tat pustakAni cha visheShatashcharmmagranthAn Anaya|
14 Alejandro el calderero me ha causado muchos males: el Señor le pague conforme á sus hechos.
kAMsyakAraH sikandaro mama bahvaniShTaM kR^itavAn prabhustasya karmmaNAM samuchitaphalaM dadAtu|
15 Guárdate tú también de él; que en grande manera ha resistido á nuestras palabras.
tvamapi tasmAt sAvadhAnAstiShTha yataH so. asmAkaM vAkyAnAm atIva vipakSho jAtaH|
16 En mi primera defensa ninguno me ayudó, antes me desampararon todos: no les sea imputado.
mama prathamapratyuttarasamaye ko. api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;
17 Mas el Señor me ayudó, y me esforzó para que por mí fuese cumplida la predicación, y todos los Gentiles oyesen; y fuí librado de la boca del león.
kintu prabhu rmama sahAyo. abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato. ahaM siMhasya mukhAd uddhR^itaH|
18 Y el Señor me librará de toda obra mala, y me preservará para su reino celestial: al cual [sea] gloria por los siglos de los siglos. Amén. (aiōn g165)
aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen| (aiōn g165)
19 Saluda á Prisca y á Aquila, y á la casa de Onesíforo.
tvaM priShkAm Akkilam anIShipharasya parijanAMshcha namaskuru|
20 Erasto se quedó en Corinto; y á Trófimo dejé en Mileto enfermo.
irAstaH karinthanagare. atiShThat traphimashcha pIDitatvAt milItanagare mayA vyahIyata|
21 Procura venir antes del invierno. Eubulo te saluda, y Pudente, y Lino, y Claudia, y todos los hermanos.
tvaM hemantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvve bhrAtarashcha tvAM namaskurvvate|
22 El Señor Jesucristo sea con tu espíritu. La gracia sea con vosotros. Amén. La segunda [epístola] á Timoteo, el cual fué el primer obispo ordenado en Efeso, fué escrita de Roma, cuando Pablo fué presentado la segunda vez á César Nerón.
prabhu ryIshuH khrIShTastavAtmanA saha bhUyAt| yuShmAsvanugraho bhUyAt| Amen|

< 2 Timoteo 4 >