< 1 Timoteo 1 >
1 PABLO, apóstol de Jesucristo por la ordenación de Dios nuestro Salvador, y del Señor Jesucristo, nuestra esperanza;
asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
2 A Timoteo, verdadero hijo en la fe: Gracia, misericordia y paz de Dios nuestro Padre, y de Cristo Jesús nuestro Señor.
asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
3 Como te rogué que te quedases en Efeso, cuando partí para Macedonia, para que requirieses á algunos que no enseñen diversa doctrina,
mākidaniyādēśē mama gamanakālē tvam iphiṣanagarē tiṣṭhan itaraśikṣā na grahītavyā, anantēṣūpākhyānēṣu vaṁśāvaliṣu ca yuṣmābhi rmanō na nivēśitavyam
4 Ni presten atención á fábulas y genealogías sin término, que antes engendran cuestiones que la edificación de Dios que es por fe; [así te encargo ahora].
iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|
5 Pues el fin del mandamiento es la caridad [nacida] de corazón limpio, y de buena conciencia, y de fe no fingida:
upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|
6 De lo cual distrayéndose algunos, se apartaron á vanas pláticas;
kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan,
7 Queriendo ser doctores de la ley, sin entender ni lo que hablan, ni lo que afirman.
yad bhāṣantē yacca niścinvanti tanna budhyamānā vyavasthōpadēṣṭārō bhavitum icchanti|
8 Sabemos empero que la ley es buena, si alguno usa de ella legítimamente;
sā vyavasthā yadi yōgyarūpēṇa gr̥hyatē tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
9 Conociendo esto, que la ley no es puesta para el justo, sino para los injustos y para los desobedientes, para los impíos y pecadores, para los malos y profanos, para los parricidas y matricidas, para los homicidas,
aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmikō 'vādhyō duṣṭaḥ pāpiṣṭhō 'pavitrō 'śuciḥ pitr̥hantā mātr̥hantā narahantā
10 Para los fornicarios, para los sodomitas, para los ladrones de hombres, para los mentirosos y perjuros, y si hay alguna otra cosa contraria á la sana doctrina;
vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,
11 Según el evangelio de la gloria del Dios bendito, el cual á mí me ha sido encargado.
tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|
12 Y doy gracias al que me fortificó, á Cristo Jesús nuestro Señor, de que me tuvo por fiel, poniéndome en el ministerio:
mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
13 Habiendo sido antes blasfemo y perseguidor é injuriador: mas fuí recibido á misericordia, porque lo hice con ignorancia en incredulidad.
yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|
14 Mas la gracia de nuestro Señor fué más abundante con la fe y amor que [es] en Cristo Jesús.
aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|
15 Palabra fiel y digna de ser recibida de todos: que Cristo Jesús vino al mundo para salvar á los pecadores, de los cuales yo soy el primero.
pāpinaḥ paritrātuṁ khrīṣṭō yīśu rjagati samavatīrṇō'bhavat, ēṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
16 Mas por esto fuí recibido á misericordia, para que Jesucristo mostrase en mí el primero toda su clemencia, para ejemplo de los que habían de creer en él para vida eterna. (aiōnios )
tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān| (aiōnios )
17 Por tanto, al Rey de siglos, inmortal, invisible, al solo sabio Dios [sea] honor y gloria por los siglos de los siglos. Amén. (aiōn )
anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn| (aiōn )
18 Este mandamiento, hijo Timoteo, te encargo, para que, conforme á las profecías pasadas de ti, milites por ellas buena milicia;
hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi
19 Manteniendo la fe y buena conciencia, la cual echando de sí algunos, hicieron naufragio en la fe:
viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat|
20 De los cuales son Himeneo y Alejandro, los cuales entregué á Satanás, para que aprendan á no blasfemar.
humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau|