< 1 Corintios 2 >

1 ASÍ que, hermanos, cuando fuí á vosotros, no fuí con altivez de palabra, ó de sabiduría, á anunciaros el testimonio de Cristo.
he bhrAtaro yuSmatsamIpe mamAgamanakAle'haM vaktRtAyA vidyAyA vA naipuNyenezvarasya sAkSyaM pracAritavAn tannahi;
2 Porque no me propuse saber algo entre vosotros, sino á Jesucristo, y á éste crucificado.
yato yIzukhrISTaM tasya kruze hatatvaJca vinA nAnyat kimapi yuSmanmadhye jJApayituM vihitaM buddhavAn|
3 Y estuve yo con vosotros con flaqueza, y mucho temor y temblor;
aparaJcAtIva daurbbalyabhItikampayukto yuSmAbhiH sArddhamAsaM|
4 Y ni mi palabra ni mi predicación fué con palabras persuasivas de humana sabiduría, mas con demostración del Espíritu y de poder;
aparaM yuSmAkaM vizvAso yat mAnuSikajJAnasya phalaM na bhavet kintvIzvarIyazakteH phalaM bhavet,
5 Para que vuestra fe no esté fundada en sabiduría de hombres, mas en poder de Dios.
tadarthaM mama vaktRtA madIyapracArazca mAnuSikajJAnasya madhuravAkyasambalitau nAstAM kintvAtmanaH zaktezca pramANayuktAvAstAM|
6 Empero hablamos sabiduría entre perfectos; y sabiduría, no de este siglo, ni de los príncipes de este siglo, que se deshacen: (aiōn g165)
vayaM jJAnaM bhASAmahe tacca siddhalokai rjJAnamiva manyate, tadihalokasya jJAnaM nahi, ihalokasya nazvarANAm adhipatInAM vA jJAnaM nahi; (aiōn g165)
7 Mas hablamos sabiduría de Dios en misterio, la [sabiduría] oculta, la cual Dios predestinó antes de los siglos para nuestra gloria: (aiōn g165)
kintu kAlAvasthAyAH pUrvvasmAd yat jJAnam asmAkaM vibhavArtham IzvareNa nizcitya pracchannaM tannigUDham IzvarIyajJAnaM prabhASAmahe| (aiōn g165)
8 La que ninguno de los príncipes de este siglo conoció; porque si la hubieran conocido, nunca hubieran crucificado al Señor de gloria: (aiōn g165)
ihalokasyAdhipatInAM kenApi tat jJAnaM na labdhaM, labdhe sati te prabhAvaviziSTaM prabhuM kruze nAhaniSyan| (aiōn g165)
9 Antes, como está escrito: Cosas que ojo no vió, ni oreja oyó, ni han subido en corazón de hombre, [son] las que ha Dios preparado para aquellos que le aman.
tadvallikhitamAste, netreNa kkApi no dRSTaM karNenApi ca na zrutaM| manomadhye tu kasyApi na praviSTaM kadApi yat|Izvare prIyamANAnAM kRte tat tena saJcitaM|
10 Empero Dios nos [lo] reveló á nosotros por el Espíritu: porque el Espíritu todo lo escudriña, aun lo profundo de Dios.
aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamevAnusandhatte tena cezvarasya marmmatattvamapi budhyate|
11 Porque ¿quién de los hombres sabe las cosas del hombre, sino el espíritu del hombre que está en él? Así tampoco nadie conoció las cosas de Dios, sino el Espíritu de Dios.
manujasyAntaHsthamAtmAnaM vinA kena manujena tasya manujasya tattvaM budhyate? tadvadIzvarasyAtmAnaM vinA kenApIzvarasya tattvaM na budhyate|
12 Y nosotros hemos recibido, no el espíritu del mundo, sino el Espíritu que es de Dios, para que conozcamos lo que Dios nos ha dado;
vayaJcehalokasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tato hetorIzvareNa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjJAtuM zakyate|
13 Lo cual también hablamos, no con doctas palabras de humana sabiduría, mas con doctrina del Espíritu, acomodando lo espiritual á lo espiritual.
taccAsmAbhi rmAnuSikajJAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmato vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyate|
14 Mas el hombre animal no percibe las cosas que son del Espíritu de Dios, porque le son locura: y no las puede entender, porque se han de examinar espiritualmente.
prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicAreNa sA vicAryyeti hetoH sa tAM pralApamiva manyate boddhuJca na zaknoti|
15 Empero el espiritual juzga todas las cosas; mas él no es juzgado de nadie.
Atmiko mAnavaH sarvvANi vicArayati kintu svayaM kenApi na vicAryyate|
16 Porque ¿quién conoció la mente del Señor? ¿quién le instruyó? Mas nosotros tenemos la mente de Cristo.
yata Izvarasya mano jJAtvA tamupadeSTuM kaH zaknoti? kintu khrISTasya mano'smAbhi rlabdhaM|

< 1 Corintios 2 >