< Tito 2 >
1 Tú empero habla las cosas que convienen a la sana doctrina:
yathArthasyOpadEzasya vAkyAni tvayA kathyantAM
2 Los ancianos, que sean sobrios, graves, prudentes, sanos en la fe, en la caridad, en la paciencia.
vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat
3 Las ancianas, asimismo, que se comporten santamente, que no sean calumniadoras, ni dadas a mucho vino, sino maestras de honestidad:
prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH
4 Que a las mujeres jóvenes enseñen a ser prudentes, a que amen a sus maridos, a que amen a sus hijos,
kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyEta tadarthaM yuvatIH suzIlatAm arthataH patisnEham apatyasnEhaM
5 A que sean prudentes, castas, que tengan cuidado de la casa, buenas, sujetas a sus maridos; porque la palabra de Dios no sea blasfemada.
vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|
6 Exhorta asimismo a los jóvenes que sean cuerdos.
tadvad yUnO'pi vinItayE prabOdhaya|
7 Dándote a ti mismo en todo por ejemplo de buenas obras: mostrando en la enseñanza, integridad, gravedad,
tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM
8 Palabra sana, e irreprensible: que el adversario se avergüence, no teniendo mal alguno que decir de vosotros.
nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|
9 Exhorta a los siervos, que sean sujetos a sus señores, que les agraden en todo, no respondones;
dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayE tuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH
10 En nada defraudando, antes mostrando toda buena lealtad; para que adornen en todo la doctrina de nuestro Salvador Dios.
kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|
11 Porque la gracia de Dios que trae salud se ha manifestado a todos los hombres,
yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn
12 Enseñándonos, que, renunciando a la impiedad, y a los deseos mundanales, vivamos en este siglo templada, y justa, y piadosamente; (aiōn )
sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH, (aiōn )
13 Esperando aquella esperanza bienaventurada, y la venida gloriosa del gran Dios y Salvador nuestro Jesu Cristo;
paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|
14 Que se dio a sí mismo por nosotros, para redimirnos de toda iniquidad, y limpiar para sí un pueblo propio, seguidor de buenas obras:
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
15 Esto habla, y exhorta, y reprende con toda autoridad: nadie te tenga en poco.
EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|