< Hechos 18 >
1 Pasadas estas cosas Pablo se partió de Aténas, y vino a Corinto.
tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat|
2 Y hallando a un Judío llamado Aquila, natural del Ponto, que hacía poco que había venido de Italia, y a Priscila su mujer, (porque Claudio había mandado que todos los Judíos saliesen de Roma, ) se vino a ellos:
tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān|
3 Y porque era de su oficio, posó con ellos, y trabajaba; porque el oficio de ellos era hacer tiendas.
tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|
4 Y razonaba en la sinagoga todos los sábados, y persuadía a Judíos, y a Griegos.
paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|
5 Y como Silas y Timoteo vinieron de Macedonia, Pablo era constreñido en espíritu, testificando a los Judíos que Jesús es el Cristo.
sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|
6 Mas contradiciendo y blasfemando ellos, les dijo, sacudiendo sus vestidos: Vuestra sangre sea sobre vuestra cabeza: yo estoy limpio: desde ahora me iré a los Gentiles.
kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|
7 Y partiendo de allí, entró en casa de uno llamado Justo, temeroso de Dios, la casa del cual estaba junto a la sinagoga.
sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat|
8 Y Crispo, el príncipe de la sinagoga, creyó en el Señor con toda su casa; y muchos de los Corintios oyendo, creían, y fueron bautizados.
tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|
9 Entonces el Señor dijo de noche en visión a Pablo: No temas, sino habla, y no calles;
kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10 Porque yo estoy contigo, y ninguno te acometerá para hacerte mal; porque yo tengo mucho pueblo en esta ciudad.
ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē|
11 Y se quedó allí un año y seis meses, enseñándoles la palabra de Dios.
tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat|
12 Y siendo Galión procónsul de Acaya, los Judíos se levantaron unánimes contra Pablo, y le trajeron al tribunal,
gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13 Diciendo: Este persuade a los hombres a adorar a Dios contra la ley.
mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ|
14 Y como Pablo iba a abrir la boca, Galión dijo a los Judíos: Si fuera algún agravio, o algún crímen enorme, oh Judíos, conforme a derecho yo os tolerara;
tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15 Mas si son cuestiones de palabras, y de nombres, y de vuestra ley, véd lo vosotros; porque yo no quiero ser juez de esas cosas.
kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16 Y los echó del tribunal.
tataḥ sa tān vicārasthānād dūrīkr̥tavān|
17 Entonces todos los Griegos tomando a Sóstenes, príncipe de la sinagoga, le herían delante del tribunal; y a Galión nada se le daba de ello.
tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|
18 Mas Pablo habiendo permanecido aun allí muchos días, despidiéndose de los hermanos, navegó a Siria, y con él Priscila y Aquila, habiendo raído su cabeza en Cencreas, porque tenía voto.
paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|
19 Y llegó a Efeso, y los dejó allí; mas él entrando en la sinagoga, razonó con los Judíos.
tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20 Los cuales rogándo le que se quedase con ellos por más tiempo, no se lo concedió.
tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān,
21 Antes se despidió de ellos, diciendo: Es menester que en todo caso yo guarde la fiesta que viene en Jerusalem; mas otra vez volveré a vosotros, si Dios quiere. Y se partió de Efeso.
yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|
22 Y descendido a Cesarea, subió a Jerusalem, y saludó a la iglesia, y descendió a Antioquía.
tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|
23 Y habiendo estado allí algún tiempo, se partió, andando por orden la provincia de Galacia, y la Frigia, esforzando a todos los discípulos.
tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān|
24 Llegó entonces a Efeso un Judío llamado Apólos, natural de Alejandría, varón elocuente, poderoso en las Escrituras.
tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|
25 Este era instruido en el camino del Señor; y siendo fervoroso de espíritu, hablaba y enseñaba diligentemente las cosas del Señor, entendiendo solamente el bautismo de Juan.
sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|
26 Y comenzó a hablar denodadamente en la sinagoga, al cual como oyeron Priscila y Aquila, le tomaron, y le declararon más particularmente el camino de Dios.
ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|
27 Y queriendo él pasar a Acaya, los hermanos exhortándo le, escribieron a los discípulos que le recibiesen; y venido él, aprovechó mucho a los que por la gracia habían creído.
paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt,
28 Porque con gran vehemencia convencía públicamente a los Judíos, demostrando por las Escrituras que Jesús es el Cristo.
phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|