< Romanos 6 >

1 Entonces ¿qué diremos? ¿Permanezcamos en el pecado para que abunde la gracia?
prabhUtarUpeNa yad anugrahaH prakAshate tadarthaM pApe tiShThAma iti vAkyaM kiM vayaM vadiShyAmaH? tanna bhavatu|
2 ¡Claro que no! Porque los que morimos al pecado, ¿cómo seguiremos aún en él?
pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?
3 ¿No saben [ustedes] que los bautizados en Cristo Jesús fuimos bautizados en su muerte?
vayaM yAvanto lokA yIshukhrIShTe majjitA abhavAma tAvanta eva tasya maraNe majjitA iti kiM yUyaM na jAnItha?
4 Por medio del bautismo fuimos sepultados con Él para la muerte, a fin de que como Cristo fue resucitado de entre [los] muertos por medio de la majestad del Padre, también nosotros andemos en vida nueva.
tato yathA pituH parAkrameNa shmashAnAt khrIShTa utthApitastathA vayamapi yat nUtanajIvina ivAcharAmastadarthaM majjanena tena sArddhaM mR^ityurUpe shmashAne saMsthApitAH|
5 Porque si nos unimos en la semejanza de su muerte, también nos uniremos a la semejanza de su resurrección.
aparaM vayaM yadi tena saMyuktAH santaH sa iva maraNabhAgino jAtAstarhi sa ivotthAnabhAgino. api bhaviShyAmaH|
6 Sabemos que nuestro viejo ser fue crucificado con [Él], a fin de que el cuerpo pecaminoso quedara sin fuerza para que no sirvamos más al pecado.
vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpasharIrasya vinAshArtham asmAkaM purAtanapuruShastena sAkaM krushe. ahanyateti vayaM jAnImaH|
7 Porque el que murió fue liberado del pecado.
yo hataH sa pApAt mukta eva|
8 Si morimos con Cristo, creemos que también viviremos con Él.
ataeva yadi vayaM khrIShTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviShyAma ityatrAsmAkaM vishvAso vidyate|
9 Sabemos que Cristo, Quien fue resucitado de entre [los] muertos, ya no muere. La muerte ya no lo domina.
yataH shmashAnAd utthApitaH khrIShTo puna rna mriyata iti vayaM jAnImaH| tasmin kopyadhikAro mR^ityo rnAsti|
10 Porque el que murió, murió una vez por todas al pecado, pero el que vive, vive para Dios.
apara ncha sa yad amriyata tenaikadA pApam uddishyAmriyata, yachcha jIvati teneshvaram uddishya jIvati;
11 Así también ustedes, considérense ciertamente muertos al pecado, pero vivos para Dios en Cristo Jesús.
tadvad yUyamapi svAn pApam uddishya mR^itAn asmAkaM prabhuNA yIshukhrIShTeneshvaram uddishya jIvanto jAnIta|
12 Por tanto, no reine [el] pecado en su cuerpo mortal, para que obedezcan a sus desordenados deleites sensuales.
apara ncha kutsitAbhilAShAn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|
13 Ni tampoco presenten sus miembros como instrumentos de iniquidad para el pecado, sino preséntense ustedes mismos a Dios como vivos entre [los] muertos, y sus miembros a Dios como armas de justicia.
aparaM svaM svam a Ngam adharmmasyAstraM kR^itvA pApasevAyAM na samarpayata, kintu shmashAnAd utthitAniva svAn Ishvare samarpayata svAnya NgAni cha dharmmAstrasvarUpANIshvaram uddishya samarpayata|
14 Porque el pecado no tendrá dominio sobre ustedes, pues no están bajo [la] Ley, sino bajo [la ]gracia.
yuShmAkam upari pApasyAdhipatyaM puna rna bhaviShyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya chAyattA abhavata|
15 ¿Entonces, qué diremos? ¿Pecaremos porque no estamos bajo [la ]Ley, sino bajo [la ]gracia? ¡Claro que no!
kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|
16 ¿No saben que son esclavos de aquel a quien se presentan para obedecerle, sea del pecado para muerte o de la obediencia para justicia?
yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?
17 Pero gracias a Dios que, aunque eran esclavos del pecado, obedecieron de corazón la doctrina a la cual se entregaron.
apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|
18 Como se libraron del pecado, se esclavizaron a la justicia.
itthaM yUyaM pApasevAto muktAH santo dharmmasya bhR^ityA jAtAH|
19 Hablo como humano por causa de la debilidad de su naturaleza humana. Porque así como presentaron sus miembros como esclavos a la impureza [para] la iniquidad, ahora preséntenlos como esclavos a la justicia para santificación.
yuShmAkaM shArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhR^ityatve nijA NgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhR^ityatve nijA NgAni samarpayata|
20 Cuando eran esclavos del pecado no tenían obligación con la justicia.
yadA yUyaM pApasya bhR^ityA Asta tadA dharmmasya nAyattA Asta|
21 ¿Qué fruto tenían de aquellas cosas de las cuales ahora se avergüenzan? Porque el fin de ellas es muerte.
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuShmAkaM ko lAbha AsIt? teShAM karmmaNAM phalaM maraNameva|
22 Pero ahora, ya libres del pecado y esclavizados a Dios, tienen su fruto para santificación, y el fin, vida eterna. (aiōnios g166)
kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA. abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste| (aiōnios g166)
23 Porque la consecuencia del pecado es muerte, pero el regalo de Dios es vida eterna en Cristo Jesús nuestro Señor. (aiōnios g166)
yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste| (aiōnios g166)

< Romanos 6 >