< San Mateo 8 >

1 Cuando descendió de la colina, lo siguió una gran multitud.
yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|
2 Ocurrió que un leproso se acercó, se postraba ante Él y decía: Señor, si quieres, puedes limpiarme.
ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
3 Extendió la mano, lo tocó y dijo: Quiero, sé limpiado. Y al instante su lepra fue limpiada.
tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|
4 Entonces Jesús le dijo: Mira, a nadie digas [esto]. Solo vé y muéstrate al sacerdote. Presenta la ofrenda que Moisés ordenó para testimonio a ellos.
tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|
5 Cuando Él entró en Cafarnaúm se le acercó un centurión. Le rogó:
tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,
6 Señor, mi esclavo está paralítico tendido en la casa, gravemente atormentado.
he prabho, madīya eko dāsaḥ pakṣāghātavyādhinā bhṛśaṁ vyathitaḥ, satu śayanīya āste|
7 Le respondió: Yo iré y lo sanaré.
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 Pero el centurión le contestó: Señor, no soy digno de que entres bajo mi techo. Pero solo dí la palabra, y mi esclavo sanará.
tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|
9 Porque yo también estoy bajo autoridad. Tengo soldados sometidos a mí. Digo a éste: Vé, y va; y a otro: Ven, y viene; y a mi esclavo: Haz esto, y lo hace.
yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|
10 Cuando Jesús [lo] oyó, se maravilló y dijo a sus seguidores: En verdad les digo: Ni en Israel hallé tanta fe.
tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|
11 Les digo que muchos vendrán del oriente y del occidente, y se reclinarán con Abraham, Isaac y Jacob en el reino celestial,
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;
12 pero los hijos del reino serán lanzados a la oscuridad de afuera. Allí será el llanto y el crujido de los dientes.
kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|
13 Entonces Jesús dijo al centurión: Vé, que te sea hecho como creíste. Y el esclavo fue sanado en aquella hora.
tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|
14 Al llegar Jesús a la casa de Pedro, vio a la suegra de éste postrada en cama con fiebre.
anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|
15 Tomó su mano y se le quitó la fiebre. Se levantó y le servía.
tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|
16 Cuando llegó la tarde le llevaron muchos endemoniados. Con su Palabra echó los demonios y sanó a todos los enfermos,
anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 para que se cumpliera lo que el profeta Isaías dijo: Él tomó nuestras enfermedades y llevó nuestros dolores.
tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|
18 Cuando Jesús vio la multitud alrededor de Él, mandó a pasar al otro lado.
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādideśa|
19 Un escriba se le acercó y le dijo: Maestro, te seguiré a dondequiera que vayas.
tadānīm eka upādhyāya āgatya kathitavān, he guro, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 Jesús le respondió: Las zorras tienen guaridas y las aves del cielo nidos, pero el Hijo del Hombre no tiene dónde reclinar la cabeza.
tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|
21 Otro de los discípulos le dijo: Señor, permíteme primero ir y enterrar a mi padre.
anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|
22 Jesús le contestó: Sígueme, y deja a los muertos que entierren a sus muertos.
tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|
23 Cuando entró en la barca, sus discípulos lo siguieron.
anantaraṁ tasmin nāvamārūḍhe tasya śiṣyāstatpaścāt jagmuḥ|
24 Surgió una gran tormenta en el mar, tan fuerte que las olas cubrían la barca. Él dormía.
paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 Lo despertaron y le clamaron: ¡Señor, sálvanos porque perecemos!
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|
26 Les respondió: [¡Hombres] de poca fe! ¿Por qué temen? Se levantó, reprendió a los vientos y al mar, y se produjo una gran calma.
tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|
27 Los hombres asombrados decían: ¿Quién es Éste, a Quien aun los vientos y el mar le obedecen?
aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|
28 Al llegar a la otra orilla, a la región de los gadarenos, dos endemoniados tan furiosos que nadie podía pasar por allí, salieron de los sepulcros y fueron a encontrarse con Él.
anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaṇḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|
29 De repente gritaron: ¿Qué tienes con nosotros, Hijo de Dios? ¿Llegaste aquí para atormentarnos antes de tiempo?
tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?
30 Lejos de ellos había una piara de muchos cerdos.
tadānīṁ tābhyāṁ kiñcid dūre varāhāṇām eko mahāvrajo'carat|
31 Los demonios le rogaban: Si nos echas, envíanos a la piara de los cerdos.
tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyevrajam āvāṁ preraya|
32 Les contestó: Vayan. Y cuando ellos salieron, fueron a los cerdos. Toda la piara se despeñó por el acantilado al mar y murieron en las aguas.
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā te sarvve varāhā uccasthānāt mahājavena dhāvantaḥ sāgarīyatoye majjanto mamruḥ|
33 Los que los apacentaban huyeron, fueron a la ciudad y contaron todo lo que pasó con los endemoniados.
tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 Toda la ciudad salió a encontrar a Jesús. Al verlo le rogaron que saliera de sus alrededores.
tato nāgarikāḥ sarvve manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilokya prārthayāñcakrire bhavān asmākaṁ sīmāto yātu|

< San Mateo 8 >