< San Mateo 5 >

1 Cuando vio la multitud subió a la colina y se sentó. Se acercaron a Él sus discípulos
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 y les enseñaba:
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 Inmensamente felices los pobres en espíritu, porque de ellos es el reino celestial.
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Inmensamente felices los que lloran, porque ellos serán consolados.
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Inmensamente felices los mansos, porque ellos heredarán la tierra.
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Inmensamente felices los que tienen hambre y sed de justicia, porque ellos se saciarán.
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Inmensamente felices los misericordiosos, porque ellos alcanzarán misericordia.
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Inmensamente felices los de corazón limpio, porque ellos verán a Dios.
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Inmensamente felices los que procuran la paz, porque ellos serán llamados hijos de Dios.
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Inmensamente felices los que padecen persecución por causa de la justicia, porque de ellos es el reino celestial.
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Inmensamente felices serán ustedes cuando los vituperen y los persigan, y digan toda clase de mal contra ustedes por causa de Mí.
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Alégrense y gócense, pues su galardón es grande en los cielos, porque así persiguieron a los profetas antes de ustedes.
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 Ustedes son la sal de la tierra. Pero si la sal se vuelve insípida, ¿con qué será salada? Ya para nada es buena, sino para que se eche fuera y la pisoteen los hombres.
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 Ustedes son la luz del mundo. Una ciudad asentada sobre una montaña no se puede esconder.
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Tampoco encienden una lámpara para ponerla debajo de una caja, sino sobre el candelero, a fin de que alumbre a todos los que están en la casa.
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Así alumbre su luz delante de los hombres, de manera que vean sus buenas obras y glorifiquen a su Padre celestial.
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 No piensen que vine a abolir la Ley o los profetas. No vine a abolir, sino a cumplir.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Porque en verdad les digo: Antes que pasen el cielo y la tierra, de ningún modo pasará una iota ni un trazo de letra de la Ley, hasta que todo se cumpla.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Por tanto cualquiera que anule uno solo de estos Mandamientos, aunque sea muy pequeño, y así enseñe a los hombres, se llamará muy pequeño en el reino celestial. Pero cualquiera que los practique y enseñe se llamará grande en el reino celestial.
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 Porque les digo que si la justicia de ustedes no es mayor que la de los escribas y fariseos, de ningún modo entrarán en el reino celestial.
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 Oyeron ustedes que se dijo a los antiguos: No asesinarás. Y cualquiera que asesine, quedará expuesto al juicio.
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Pero Yo les digo que cualquiera que se enfurezca contra su hermano quedará expuesto al juicio. Cualquiera que diga a su hermano: ¡Raca! quedará expuesto ante el Tribunal Supremo, y cualquiera que diga: ¡Moré! quedará expuesto al fuego del infierno. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 Por tanto, si presentas tu ofrenda en el altar y allí recuerdas que tu hermano tiene algo contra ti,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 deja allí tu ofrenda ante el altar, y anda, reconcíliate primero con tu hermano. Luego regresa y presenta tu ofrenda.
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 Ponte pronto de acuerdo con tu adversario mientras vas con él en el camino, no sea que el adversario te entregue al juez, y el juez al alguacil y seas encarcelado.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 En verdad te digo que de ninguna manera saldrás de allí hasta que pagues el último centavo.
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 Oyeron ustedes que se dijo: No adulterarás.
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Pero Yo les digo que cualquiera que mira a una mujer para codiciarla, ya adulteró con ella en su corazón.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Por tanto, si tu ojo derecho te es ocasión de caer, sácalo y échalo de ti, porque más te conviene que se pierda uno de tus miembros, y no que todo tu cuerpo sea lanzado al infierno. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 Si tu mano derecha te es ocasión de caer, córtala y échala de ti, pues más te conviene que se pierda uno de tus miembros, y no que todo tu cuerpo vaya al infierno. (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 También se dijo: Cualquiera que repudie a su esposa, dele carta de divorcio.
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Pero Yo les digo que cualquiera que repudia a su esposa, salvo por causa de fornicación, hace que ella adultere, y cualquiera que se case con una repudiada comete adulterio.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 Además ustedes oyeron que se dijo a los antiguos: No perjurarás, sino cumplirás tus juramentos al Señor.
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Pero Yo les digo: No juren de ningún modo: ni por el cielo, porque es el trono de Dios,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 ni por la tierra, porque es el estrado de sus pies, ni hacia Jerusalén, porque es la ciudad del gran Rey,
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 ni jures por tu cabeza, pues no puedes hacer un solo cabello blanco o negro.
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 Pero el hablar de ustedes sea: Sí, sí. No, no. Porque lo demás procede del maligno.
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 Oyeron ustedes que se dijo: Ojo por ojo, y diente por diente.
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Pero Yo les digo: No resistan al malvado. Más bien, al que te golpea en la mejilla derecha, ponle también la otra.
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 Al que quiera pelear contigo y quitarte la ropa externa, dale también la interna.
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 A cualquiera que te obligue a andar una milla, vé con él dos.
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 Al que te pida, dale, y al que quiera tomar de ti prestado, no le vuelvas la espalda.
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 Oyeron ustedes que se dijo: Amarás a tu prójimo y aborrecerás a tu enemigo.
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 Pero Yo les digo: Amen a sus enemigos y oren por los que los persiguen,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 para que sean hijos de su Padre celestial, Quien envía su sol sobre malos y buenos, y la lluvia para justos e injustos.
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Porque si aman a los que los aman, ¿qué galardón tienen? ¿No hacen también lo mismo los publicanos?
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 Si solo saludan a sus hermanos, ¿qué otra cosa hacen? ¿No hacen también así los gentiles?
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Por tanto sean ustedes perfectos, como su Padre celestial es perfecto.
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< San Mateo 5 >