< Marcos 9 >
1 También les habló: En verdad les digo que hay algunos de los que están aquí que de ningún modo padezcan muerte hasta que vean que el reino de Dios vino con poder.
atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākrameṇopasthitaṁ na dṛṣṭvā mṛtyuṁ nāsvādiṣyante, atra daṇḍāyamānānāṁ madhyepi tādṛśā lokāḥ santi|
2 Seis días después, Jesús tomó con Él a Pedro, Jacobo y Juan y los llevó a una montaña alta. Se transfiguró delante de ellos.
atha ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yohanañca gṛhītvā gireruccasya nirjanasthānaṁ gatvā teṣāṁ pratyakṣe mūrtyantaraṁ dadhāra|
3 Sus ropas se volvieron resplandecientes y tan blancas como ningún blanqueador en la tierra puede hacerlo.
tatastasya paridheyam īdṛśam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kopi rajako na tādṛk pāṇaḍaraṁ karttāṁ śaknoti|
4 Les apareció Elías con Moisés, y conversaban con Jesús.
aparañca eliyo mūsāśca tebhyo darśanaṁ dattvā yīśunā saha kathanaṁ karttumārebhāte|
5 Pedro intervino y dijo a Jesús: Maestro, es bueno que nosotros estemos aquí. Hagamos tres cobertizos: uno para Ti, uno para Moisés y uno para Elías.
tadā pitaro yīśumavādīt he guro'smākamatra sthitiruttamā, tataeva vayaṁ tvatkṛte ekāṁ mūsākṛte ekām eliyakṛte caikāṁ, etāstisraḥ kuṭī rnirmmāma|
6 Porque no sabía qué decir, pues estaban aterrorizados.
kintu sa yaduktavān tat svayaṁ na bubudhe tataḥ sarvve bibhayāñcakruḥ|
7 Apareció una nube que los cubrió, y una voz desde la nube dijo: Éste es mi Hijo amado. ¡Escuchen a Él!
etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|
8 Súbitamente, cuando miraron alrededor, a nadie vieron sino a Jesús solo con ellos.
atha haṭhātte caturdiśo dṛṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadṛśuḥ|
9 Al bajar ellos de la montaña, les mandó que a nadie dijeran lo que vieron, sino cuando el Hijo del Hombre fuera resucitado de entre [los] muertos.
tataḥ paraṁ gireravarohaṇakāle sa tān gāḍham dūtyādideśa yāvannarasūnoḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
10 Guardaron la Palabra para ellos, y discutían qué sería resucitar de entre [los] muertos.
tadā śmaśānādutthānasya kobhiprāya iti vicāryya te tadvākyaṁ sveṣu gopāyāñcakrire|
11 Le preguntaron: ¿Por qué dicen los escribas que Elías debe venir primero?
atha te yīśuṁ papracchuḥ prathamata eliyenāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
12 Él les respondió: Elías en verdad, al venir primero, restauraría todas las cosas. ¿Por qué está escrito con respecto al Hijo del Hombre que padecería mucho y sería desechado?
tadā sa pratyuvāca, eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|
13 Pero les digo que Elías ya vino, y le hicieron todo lo que quisieron, como está escrito de él.
kintvahaṁ yuṣmān vadāmi, eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|
14 Cuando llegaron a donde estaban los discípulos, vieron una gran multitud alrededor de ellos y a unos escribas que discutían con ellos.
anantaraṁ sa śiṣyasamīpametya teṣāṁ catuḥpārśve taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dṛṣṭavān;
15 De inmediato, al verlo, toda la multitud se asombró y corrió hacia Él. Lo saludaron.
kintu sarvvalokāstaṁ dṛṣṭvaiva camatkṛtya tadāsannaṁ dhāvantastaṁ praṇemuḥ|
16 Les preguntó: ¿Qué discuten con ellos?
tadā yīśuradhyāpakānaprākṣīd etaiḥ saha yūyaṁ kiṁ vivadadhve?
17 Uno de la multitud le respondió: Maestro, te traje a mi hijo que tiene un espíritu mudo.
tato lokānāṁ kaścidekaḥ pratyavādīt he guro mama sūnuṁ mūkaṁ bhūtadhṛtañca bhavadāsannam ānayaṁ|
18 Lo derriba dondequiera que lo ataca, echa espumarajos, cruje los dientes y se pone rígido. Rogué a tus discípulos que lo echaran, pero no pudieron.
yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|
19 Él respondió: ¡Oh generación incrédula! ¿Hasta cuándo estaré con ustedes? ¿Hasta cuándo tendré que soportarlos? Tráiganmelo.
tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|
20 Lo llevaron ante Él. Cuando el espíritu lo vio, en seguida lo convulsionó. Al caer en la tierra, se revolcaba y echaba espumarajos.
tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|
21 Preguntó a su padre: ¿Desde cuándo le sucede esto? Y él respondió: Desde niño.
tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|
22 Muchas veces también lo echaba al fuego y al agua para destruirlo. Pero, si algo puedes [hacer], ayúdanos. Ten compasión de nosotros.
bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|
23 Jesús le preguntó: ¿Si puedes? ¡Todas las cosas son posibles para el que cree!
tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|
24 De inmediato el padre del muchacho clamó: ¡Creo! ¡Ayuda mi falta de fe!
tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|
25 Entonces Jesús, cuando vio que una multitud se reunía de golpe, reprendió al espíritu impuro y dijo: Espíritu mudo y sordo. Yo te mando: ¡Sal de él y no entres más en él!
atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
26 Después de gritar y convulsionar mucho, salió. Y éste quedó como muerto, de manera que decían: ¡Está muerto!
tadā sa bhūtaścītśabdaṁ kṛtvā tamāpīḍya bahirjajāma, tato bālako mṛtakalpo babhūva tasmādayaṁ mṛta̮ityaneke kathayāmāsuḥ|
27 Pero Jesús, lo tomó de la mano, [lo] enderezó y [lo] levantó.
kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|
28 Cuando Él entró en una casa, sus discípulos le preguntaron en privado: ¿Por qué nosotros no fuimos capaces de echarlo?
atha yīśau gṛhaṁ praviṣṭe śiṣyā guptaṁ taṁ papracchuḥ, vayamenaṁ bhūtaṁ tyājayituṁ kuto na śaktāḥ?
29 Y les contestó: Este género con nada puede salir sino en conversación con Dios.
sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|
30 Al salir de allí, iban por Galilea, y no quería que alguno lo supiera.
anantaraṁ sa tatsthānāditvā gālīlmadhyena yayau, kintu tat kopi jānīyāditi sa naicchat|
31 Enseñaba a sus discípulos: El Hijo del Hombre será entregado en manos de hombres y lo matarán. Pero tres días después de ser asesinado, se levantará.
aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|
32 Pero ellos no entendían lo que les decía y temían preguntarle.
kintu tatkathāṁ te nābudhyanta praṣṭuñca bibhyaḥ|
33 Llegaron a Cafarnaúm, y cuando estaban en la casa les preguntaba: ¿Qué discutían en el camino?
atha yīśuḥ kapharnāhūmpuramāgatya madhyegṛhañcetya tānapṛcchad vartmamadhye yūyamanyonyaṁ kiṁ vivadadhve sma?
34 Pero ellos callaban, porque en el camino discutieron unos con otros cuál era [el] mayor.
kintu te niruttarāstasthu ryasmātteṣāṁ ko mukhya iti vartmāni te'nyonyaṁ vyavadanta|
35 Se sentó, llamó a los 12 y les dijo: Si alguno quiere ser el primero tiene que ser el último y servidor de todos.
tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣe yaḥ kaścit mukhyo bhavitumicchati sa sarvvebhyo gauṇaḥ sarvveṣāṁ sevakaśca bhavatu|
36 Tomó a un niño, lo puso en medio de ellos, y al tomarlo en sus brazos, les dijo:
tadā sa bālakamekaṁ gṛhītvā madhye samupāveśayat tatastaṁ kroḍe kṛtvā tānavādāt
37 Cualquiera que reciba a un niño como éste en mi Nombre, a Mí me recibe. Cualquiera que me reciba, no me recibe a Mí, sino a Quien me envió.
yaḥ kaścidīdṛśasya kasyāpi bālasyātithyaṁ karoti sa mamātithyaṁ karoti; yaḥ kaścinmamātithyaṁ karoti sa kevalam mamātithyaṁ karoti tanna matprerakasyāpyātithyaṁ karoti|
38 Juan le dijo: Maestro, vimos a uno que echaba fuera demonios en tu Nombre y le prohibimos, porque no nos seguía.
atha yohan tamabravīt he guro, asmākamananugāminam ekaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dṛṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣedhāma|
39 Pero Jesús respondió: No le prohíban, porque nadie hay que haga un milagro en mi Nombre y pronto hable mal de Mí.
kintu yīśuravadat taṁ mā niṣedhat, yato yaḥ kaścin mannāmnā citraṁ karmma karoti sa sahasā māṁ nindituṁ na śaknoti|
40 Porque el que no está contra nosotros, está a favor de nosotros.
tathā yaḥ kaścid yuṣmākaṁ vipakṣatāṁ na karoti sa yuṣmākameva sapakṣaḥ|
41 Cualquiera, pues, que les dé un vaso de agua, porque son de Cristo, en verdad les digo: Que de ningún modo pierda su recompensa.
yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikena pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalena vañcito na bhaviṣyati|
42 Cualquiera que haga tropezar a uno de estos pequeños que creen, bueno es más bien que le sea colgada una piedra de molino de asno al cuello y sea echado al mar.
kintu yadi kaścin mayi viśvāsināmeṣāṁ kṣudraprāṇinām ekasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|
43 Si tu mano te causa tropiezo, córtala. Mejor te es entrar manco en la vida, que con las dos manos ir al infierno, al fuego inextinguible. (Geenna )
ataḥ svakaro yadi tvāṁ bādhate tarhi taṁ chindhi;
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna )
45 Y si tu pie te causa tropiezo, córtalo. Más te vale entrar cojo en la vida que con los dos pies ser echado al infierno. (Geenna )
yadi tava pādo vighnaṁ janayati tarhi taṁ chindhi,
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna )
47 Si tu ojo te causa tropiezo, sácalo. Mejor te es entrar tuerto en el reino de Dios, que con los dos ojos ser echado al infierno, (Geenna )
svanetraṁ yadi tvāṁ bādhate tarhi tadapyutpāṭaya, yato yatra kīṭā na mriyante vahniśca na nirvvāti,
48 donde el gusano de ellos no muere y el fuego no se apaga.
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna )
49 Porque todo será salado con fuego.
yathā sarvvo bali rlavaṇāktaḥ kriyate tathā sarvvo jano vahnirūpeṇa lavaṇāktaḥ kāriṣyate|
50 Buena es la sal, pero si la sal se vuelve insípida, ¿con qué la sazonarán? Tengan sal en ustedes mismos, y [vivan] en paz unos con otros.
lavaṇaṁ bhadraṁ kintu yadi lavaṇe svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prema kuruta|