< Juan 9 >
1 Cuando pasaba, [Jesús] vio a un hombre ciego de nacimiento.
tataḥ paraṁ yīśurgacchan mārgamadhyē janmāndhaṁ naram apaśyat|
2 Sus discípulos le preguntaron: Maestro, ¿quién pecó, éste o sus padres, para que naciera ciego?
tataḥ śiṣyāstam apr̥cchan hē gurō narōyaṁ svapāpēna vā svapitrāḥ pāpēnāndhō'jāyata?
3 Jesús respondió: No pecó éste ni sus padres, sino [está ciego] para que las obras de Dios se manifiesten en él.
tataḥ sa pratyuditavān ētasya vāsya pitrōḥ pāpād ētādr̥śōbhūda iti nahi kintvanēna yathēśvarasya karmma prakāśyatē taddhētōrēva|
4 Mientras es día nos es necesario realizar las obras del que me envió. Viene [la] noche cuando nadie puede trabajar.
dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati|
5 Mientras [Yo] esté en el mundo, soy [la] Luz del mundo.
ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagatō jyōtiḥsvarūpōsmi|
6 Después de decir esto escupió en la tierra, hizo barro con la saliva, untó el barro sobre los ojos [del ciego]
ityukttā bhūmau niṣṭhīvaṁ nikṣipya tēna paṅkaṁ kr̥tavān
7 y le dijo: Vé, lávate en el estanque de Siloé, que significa enviado. [El ciego] fue, se lavó y cuando regresó veía.
paścāt tatpaṅkēna tasyāndhasya nētrē pralipya tamityādiśat gatvā śilōhē 'rthāt prēritanāmni sarasi snāhi| tatōndhō gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
8 Los vecinos y los que antes veían que era un mendigo, decían: ¿No es éste el que se sentaba y mendigaba?
aparañca samīpavāsinō lōkā yē ca taṁ pūrvvamandham apaśyan tē bakttum ārabhanta yōndhalōkō vartmanyupaviśyābhikṣata sa ēvāyaṁ janaḥ kiṁ na bhavati?
9 Otros decían: Éste es. Y otros: No, pero se le parece. Él decía: Soy yo.
kēcidavadan sa ēva kēcidavōcan tādr̥śō bhavati kintu sa svayamabravīt sa ēvāhaṁ bhavāmi|
10 Entonces le preguntaron: ¿Cómo te fueron abiertos los ojos?
ataēva tē 'pr̥cchan tvaṁ kathaṁ dr̥ṣṭiṁ pāptavān?
11 Él respondió: El hombre que se llama Jesús hizo barro, me untó los ojos y me dijo: Vé al Siloé y lávate. Por tanto fui, me lavé y vi.
tataḥ sōvadad yīśanāmaka ēkō janō mama nayanē paṅkēna pralipya ityājñāpayat śilōhakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snātē dr̥ṣṭimahaṁ labdhavān|
12 Le preguntaron: ¿Dónde está Él? Contestó: No sé.
tadā tē 'vadan sa pumān kutra? tēnōkttaṁ nāhaṁ jānāmi|
13 Entonces llevaron al que había sido ciego ante los fariseos,
aparaṁ tasmin pūrvvāndhē janē phirūśināṁ nikaṭam ānītē sati phirūśinōpi tamapr̥cchan kathaṁ dr̥ṣṭiṁ prāptōsi?
14 porque el día cuando Jesús hizo barro y le abrió los ojos era sábado.
tataḥ sa kathitavān sa paṅkēna mama nētrē 'limpat paścād snātvā dr̥ṣṭimalabhē|
15 Otra vez los fariseos le preguntaron como vio. Y él les respondió: Me puso barro sobre los ojos, me lavé y veo.
kintu yīśu rviśrāmavārē karddamaṁ kr̥tvā tasya nayanē prasannē'karōd itikāraṇāt katipayaphirūśinō'vadan
16 Entonces algunos de los fariseos decían: Este hombre no es de Dios, porque no guarda el sábado. Otros preguntaban: ¿Cómo puede un hombre pecador hacer señales como éstas? Y había división entre ellos.
sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti?
17 Volvieron a preguntar al que había sido ciego: ¿Tú qué dices del que te abrió los ojos? Él respondió: Que es profeta.
itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
18 Pero los judíos no creyeron que él había sido ciego y que vio. Por tanto llamaron a los padres del que vio
sa dr̥ṣṭim āptavān iti yihūdīyāstasya dr̥ṣṭiṁ prāptasya janasya pitrō rmukhād aśrutvā na pratyayan|
19 y les preguntaron: ¿Éste es su hijo de quien ustedes dicen que nació ciego? ¿Cómo ve ahora?
ataēva tē tāvapr̥cchan yuvayō ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknōti?
20 Entonces sus padres respondieron: Sabemos que éste es nuestro hijo y que nació ciego.
tatastasya pitarau pratyavōcatām ayam āvayōḥ putra ā janērandhaśca tadapyāvāṁ jānīvaḥ
21 Pero cómo ve ahora, no lo sabemos. Quién le abrió los ojos, no lo sabemos. Pregúntenle, tiene edad. Él hablará por él mismo.
kintvadhunā kathaṁ dr̥ṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kōsya cakṣuṣī prasannē kr̥tavān tadapi na jānīva ēṣa vayaḥprāpta ēnaṁ pr̥cchata svakathāṁ svayaṁ vakṣyati|
22 Sus padres dijeron esto porque temían a los judíos, pues estos ya habían acordado que si alguno lo confesaba como el Cristo, fuera expulsado de la congregación.
yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan
23 Por esto sus padres dijeron: Tiene edad, pregúntenle.
atastasya pitarau vyāharatām ēṣa vayaḥprāpta ēnaṁ pr̥cchata|
24 Llamaron por segunda vez al hombre que había sido ciego, y le dijeron: ¡Da gloria a Dios! Nosotros sabemos que este hombre es pecador.
tadā tē punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada ēṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
25 Entonces él respondió: Si es pecador, no lo sé. Una cosa sé: Que yo era ciego y ahora veo.
tadā sa ukttavān sa pāpī na vēti nāhaṁ jānē pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
26 Insistieron: ¿Qué te hizo? ¿Cómo te abrió los ojos?
tē punarapr̥cchan sa tvāṁ prati kimakarōt? kathaṁ nētrē prasannē 'karōt?
27 Les respondió: Ya les dije y no escucharon. ¿Por qué quieren oír otra vez? ¿También ustedes quieren ser sus discípulos?
tataḥ sōvādīd ēkakr̥tvōkathayaṁ yūyaṁ na śr̥ṇutha tarhi kutaḥ punaḥ śrōtum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
28 Lo insultaron: ¡Tú eres discípulo de Él, pero nosotros somos discípulos de Moisés!
tadā tē taṁ tiraskr̥tya vyāharan tvaṁ tasya śiṣyō vayaṁ mūsāḥ śiṣyāḥ|
29 Nosotros sabemos que Dios [le] habló a Moisés, pero no sabemos de dónde es Éste.
mūsāvaktrēṇēśvarō jagāda tajjānīmaḥ kintvēṣa kutratyalōka iti na jānīmaḥ|
30 El hombre respondió: Lo asombroso es que ustedes no sepan de dónde es, y a mí me abrió los ojos.
sōvadad ēṣa mama lōcanē prasannē 'karōt tathāpi kutratyalōka iti yūyaṁ na jānītha ētad āścaryyaṁ bhavati|
31 Sabemos que Dios no oye a pecadores, pero sí oye a quien es temeroso de Él y hace su voluntad.
īśvaraḥ pāpināṁ kathāṁ na śr̥ṇōti kintu yō janastasmin bhaktiṁ kr̥tvā tadiṣṭakriyāṁ karōti tasyaiva kathāṁ śr̥ṇōti ētad vayaṁ jānīmaḥ|
32 Jamás se oyó que alguien abrió los ojos de uno que nació ciego. (aiōn )
kōpi manuṣyō janmāndhāya cakṣuṣī adadāt jagadārambhād ētādr̥śīṁ kathāṁ kōpi kadāpi nāśr̥ṇōt| (aiōn )
33 Si Éste no viniera de Dios, nada podría hacer.
asmād ēṣa manuṣyō yadīśvarānnājāyata tarhi kiñcidapīdr̥śaṁ karmma karttuṁ nāśaknōt|
34 [Ellos] respondieron: Tú naciste completamente en pecados, ¿y nos enseñas? Y lo expulsaron de la congregación.
tē vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścāttē taṁ bahirakurvvan|
35 Jesús oyó que lo expulsaron, y cuando lo halló le preguntó: ¿Crees tú en el Hijo del Hombre?
tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pr̥ṣṭavān īśvarasya putrē tvaṁ viśvasiṣi?
36 Él respondió: ¿Quién es, Señor, para que crea en Él?
tadā sa pratyavōcat hē prabhō sa kō yat tasminnahaṁ viśvasimi?
37 Jesús le contestó: No solo lo viste. Es el que habla contigo.
tatō yīśuḥ kathitavān tvaṁ taṁ dr̥ṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saēva saḥ|
38 Y él dijo: Creo, Señor. Y lo adoró.
tadā hē prabhō viśvasimītyuktvā sa taṁ praṇāmat|
39 Jesús dijo: Yo vine a este mundo para juicio, a fin de que los que no ven, vean, y los que ven, sean cegados.
paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyēṇa jagadāham āgaccham|
40 [Algunos] fariseos que estaban con Él oyeron esto y le preguntaron: ¿Nosotros también somos ciegos?
ētat śrutvā nikaṭasthāḥ katipayāḥ phirūśinō vyāharan vayamapi kimandhāḥ?
41 Jesús les respondió: Si fueran ciegos, no tendrían pecado. Pero ahora [porque] dicen que ven, su pecado permanece.
tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|