< Hebreos 12 >

1 Por tanto también nosotros, quienes tenemos una nube tan grande de testigos alrededor de nosotros, despojémonos de todo impedimento y pecado que nos atrapa tan fácilmente. Corramos con paciencia la carrera que tenemos por delante.
ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|
2 Fijemos nuestros ojos en Jesús, el Autor y Perfeccionador de la fe, Quien despreció el oprobio, sufrió [la] cruz y se sentó a [la] derecha del trono de Dios, porque sabía el gozo que tenía delante de Él.
yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|
3 Así que consideren al que soportó tal hostilidad de pecadores contra Él mismo, a fin de que su ánimo no se canse hasta desmayar.
yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|
4 Aún no resistieron hasta derramar sangre al oponerse al pecado,
yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|
5 y olvidaron la exhortación que les habla como a hijos: Hijo mío, no menosprecies la disciplina del Señor, Ni te desalientes cuando te reprenda.
tathā ca putrān pratīva yuṣmān prati ya upadeśa uktastaṁ kiṁ vismṛtavantaḥ? "pareśena kṛtāṁ śāstiṁ he matputra na tucchaya| tena saṁbhartsitaścāpi naiva klāmya kadācana|
6 Porque el Señor disciplina al que ama Y castiga al que recibe como hijo.
pareśaḥ prīyate yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gṛhlāti tameva praharatyapi|"
7 Soporten la disciplina. Dios los trata como a hijos, porque ¿a cuál hijo no disciplina su padre?
yadi yūyaṁ śāstiṁ sahadhvaṁ tarhīśvaraḥ putrairiva yuṣmābhiḥ sārddhaṁ vyavaharati yataḥ pitā yasmai śāstiṁ na dadāti tādṛśaḥ putraḥ kaḥ?
8 Pero si a ustedes no se les aplica disciplina, como todos la recibieron, entonces no son hijos verdaderos sino ilegítimos.
sarvve yasyāḥ śāsteraṁśino bhavanti sā yadi yuṣmākaṁ na bhavati tarhi yūyam ātmajā na kintu jārajā ādhve|
9 Además, tuvimos a nuestros padres terrenales quienes nos disciplinaban y los respetábamos. ¿No nos someteremos mucho más al Padre de los espíritus para que vivamos?
aparam asmākaṁ śārīrikajanmadātāro'smākaṁ śāstikāriṇo'bhavan te cāsmābhiḥ sammānitāstasmād ya ātmanāṁ janayitā vayaṁ kiṁ tato'dhikaṁ tasya vaśībhūya na jīviṣyāmaḥ?
10 Y ellos ciertamente nos disciplinaron por pocos días según lo que les parecía, pero la disciplina de Dios es para lo provechoso, a fin de que participemos de su santidad.
te tvalpadināni yāvat svamano'matānusāreṇa śāstiṁ kṛtavantaḥ kintveṣo'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|
11 Ciertamente ninguna disciplina al momento es motivo de gozo, sino de tristeza, pero después da fruto apacible de justicia a los que fueron formados por medio de ella.
śāstiśca varttamānasamaye kenāpi nānandajanikā kintu śokajanikaiva manyate tathāpi ye tayā vinīyante tebhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|
12 Por tanto levanten las manos debilitadas y las rodillas paralizadas,
ataeva yūyaṁ śithilān hastān durbbalāni jānūni ca sabalāni kurudhvaṁ|
13 y hagan sendas derechas para sus pies, a fin de que lo cojo no se disloque, sino sea sanado.
yathā ca durbbalasya sandhisthānaṁ na bhajyeta svasthaṁ tiṣṭhet tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|
14 Sigan la paz y la santidad con todos, sin las cuales nadie verá al Señor.
aparañca sarvvaiḥ sārtham ekyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|
15 Vigilen, no sea que alguno deje de alcanzar la gracia de Dios, que al brotar alguna raíz de amargura, les estorbe, y por ella muchos sean contaminados,
yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,
16 no sea que haya algún inmoral sexual o profano, como Esaú, quien vendió su primogenitura por una comida.
yathā ca kaścit lampaṭo vā ekakṛtva āhārārthaṁ svīyajyeṣṭhādhikāravikretā ya eṣaustadvad adharmmācārī na bhavet tathā sāvadhānā bhavata|
17 Porque saben ustedes que después, aunque deseaba heredar la bendición, fue rechazado porque no halló oportunidad de cambio de mente, aunque la buscó con lágrimas.
yataḥ sa eṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugṛhīta iti yūyaṁ jānītha, sa cāśrupātena matyantaraṁ prārthayamāno'pi tadupāyaṁ na lebhe|
18 Pues ustedes no se acercaron a la montaña que se podía palpar y que ardía en fuego, ni a oscuridad y tiniebla, ni a la tempestad,
aparañca spṛśyaḥ parvvataḥ prajvalito vahniḥ kṛṣṇāvarṇo megho 'ndhakāro jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naiteṣāṁ sannidhau yūyam āgatāḥ|
19 ni al sonido de una trompeta, ni a tal ruido de palabras que los que lo oyeron suplicaron que no se les hablara Palabra,
taṁ śabdaṁ śrutvā śrotārastādṛśaṁ sambhāṣaṇaṁ yat puna rna jāyate tat prārthitavantaḥ|
20 porque no soportaban lo que se decía. Aun si una bestia tocaba la montaña era apedreada.
yataḥ paśurapi yadi dharādharaṁ spṛśati tarhi sa pāṣāṇāghātai rhantavya ityādeśaṁ soḍhuṁ te nāśaknuvan|
21 Tan terrible era el espectáculo que Moisés dijo: Estoy aterrado y tiemblo.
tacca darśanam evaṁ bhayānakaṁ yat mūsasoktaṁ bhītastrāsayuktaścāsmīti|
22 Ustedes, en cambio, se acercaron a la Montaña Sion, a la ciudad del Dios vivo, la Jerusalén celestial, a muchos millares de ángeles,
kintu sīyonparvvato 'mareśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ
23 a la congregación de inscritos en [los] cielos, a Dios, el Juez de todos, a espíritus de justos perfeccionados,
svarge likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvveṣāṁ vicārādhipatirīśvaraḥ siddhīkṛtadhārmmikānām ātmāno
24 a Jesús, el Mediador del Nuevo Pacto, y a su sangre rociada que habla mejor que la de Abel.
nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|
25 Miren que no desechen al que habla. Porque si no escaparon aquellos que desecharon al que los amonestaba en la tierra, mucho menos nosotros [escaparemos] si nos apartamos del que nos habla desde [los] cielos,
sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?
26 cuya voz entonces sacudió la tierra, pero ahora prometió: Una vez más Yo sacudiré no solo la tierra sino también el cielo.
tadā tasya ravāt pṛthivī kampitā kintvidānīṁ tenedaṁ pratijñātaṁ yathā, "ahaṁ punarekakṛtvaḥ pṛthivīṁ kampayiṣyāmi kevalaṁ tannahi gaganamapi kampayiṣyāmi|"
27 Esta frase: una vez más, indica la remoción de las cosas movibles, como cosas hechas, para que permanezcan las inconmovibles.
sa ekakṛtvaḥ śabdo niścalaviṣayāṇāṁ sthitaye nirmmitānāmiva cañcalavastūnāṁ sthānāntarīkaraṇaṁ prakāśayati|
28 Por cuanto recibimos un reino inconmovible, mostremos gratitud a Dios de manera aceptable con reverencia y temor,
ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|
29 porque nuestro Dios es fuego consumidor.
yato'smākam īśvaraḥ saṁhārako vahniḥ|

< Hebreos 12 >