< Efesios 5 >

1 Por tanto sean imitadores de Dios como hijos amados.
ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
2 Vivan en amor como Cristo también nos amó y se entregó por nosotros [como] ofrenda y sacrificio a Dios para olor fragante.
khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
3 Pero la inmoralidad sexual, toda impureza o avaricia, no se nombren entre ustedes, como conviene a santos;
kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
4 ni indecencia, ni necedad, ni chiste grosero, que no sea apropiado. Más bien [practiquen] acción de gracias.
aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
5 Porque saben que ningún inmoral, ni impuro, ni avaro, el cual es idólatra, tiene herencia en el reino de Cristo y de Dios.
veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
6 Nadie los engañe con palabras vanas, porque por medio de estas cosas viene la ira de Dios sobre los hijos desobedientes.
anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
7 Por eso no sean partícipes con ellos.
tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
8 Porque en otro tiempo eran oscuridad, pero ahora son luz en [el] Señor. Vivan como hijos de luz
pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
9 (porque el fruto de la luz consiste en toda bondad, justicia y verdad),
dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
10 al tratar de aprender lo que es agradable al Señor.
prabhave yad rocate tat parīkṣadhvaṁ|
11 No participen en las obras infructuosas de la oscuridad, sino más bien expónganlas a la luz,
yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
12 porque es vergonzoso aun mencionar las cosas que hacen en secreto.
yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
13 Pero todas las cosas que son expuestas por la luz son manifiestas.
yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
14 Todo lo que se manifiesta es luz. Por lo cual dice: Despiértate, [tú] que duermes. Levántate de entre [los] muertos, y Cristo te alumbrará.
etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
15 Observen, pues, cuidadosamente cómo viven, no como necios, sino como sabios.
ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
16 Aprovechen el tiempo, porque los días son malos.
samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
17 Por tanto no sean insensatos, sino entiendan cuál es la voluntad del Señor.
tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
18 No se embriaguen con vino en el cual hay desenfreno, más bien, sean llenos con [el ]Espíritu.
sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
19 Hablen con salmos, himnos y cánticos espirituales. Canten y entonen salmos al Señor con su corazón
aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
20 y den gracias siempre por todas las cosas al Dios y Padre en [el ]Nombre de nuestro Señor Jesucristo.
sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
21 Sométanse unos a otros por temor a Cristo,
yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
22 las esposas a sus propios esposos, como al Señor,
he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
23 porque [el] esposo es [la ]cabeza de la esposa, como también Cristo es [la ]Cabeza de la iglesia, el mismo Salvador del cuerpo.
yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
24 Pero, como la iglesia está sometida a Cristo, así también las esposas a sus esposos en todo.
ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
25 Los esposos amen a las esposas así como Cristo amó a la iglesia y se entregó por ella,
aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
26 a fin de santificarla al purificarla en el lavamiento del agua por [la] Palabra,
sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
27 para presentar a la iglesia esplendorosa para sí mismo, que no tenga mancha o arruga, ni cosa semejante, sino que sea santa y sin mancha.
aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
28 Así los esposos deben amar a sus esposas como a sus mismos cuerpos. El que ama a su esposa, se ama él mismo.
tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
29 Porque ninguno aborreció jamás su propio cuerpo. Al contrario, lo sustenta y cuida, como Cristo a la iglesia,
ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
30 porque somos miembros de su cuerpo.
yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
31 Por esto dejará [el] hombre a padre y madre. Se unirá a su esposa, y los dos serán un solo cuerpo.
etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
32 Este misterio es grande, pero yo digo esto respecto a Cristo y a la iglesia.
etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
33 Sin embargo, ustedes también, cada uno ame a su propia esposa como a él mismo, y la esposa respete al esposo.
ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|

< Efesios 5 >