< Hechos 18 >
1 Después de esto Pablo salió de Atenas y fue a Corinto.
tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kṛtvā karinthanagaram āgacchat|
2 Halló a Aquila, un judío nativo de Ponto, y a su esposa Priscila, recién llegados de Italia, porque Claudio ordenó a todos los judíos que salieran de Roma. Pablo fue a ellos,
tasmin samaye klaudiyaḥ sarvvān yihūdīyān romānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādeśāt kiñcitpūrvvam āgamat yaḥ pantadeśe jāta ākkilanāmā yihūdīyalokaḥ paulastaṁ sākṣāt prāpya tayoḥ samīpamitavān|
3 y por ser del mismo oficio, el de hacer tiendas, permaneció y trabajaba con ellos.
tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|
4 Todos los sábados discutía en la congregación y persuadía a judíos y a griegos.
paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kṛtvā yihūdīyān anyadeśīyāṁśca pravṛttiṁ grāhitavān|
5 Cuando Silas y Timoteo bajaron de Macedonia, Pablo se dedicaba por completo a la predicación de la Palabra y declaraba solemnemente a los judíos: Jesús es el Cristo.
sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|
6 Pero cuando ellos se opusieron y blasfemaron, él sacudió sus ropas y les dijo: ¡La sangre de ustedes caiga sobre su cabeza! ¡Yo cumplí limpiamente mi deber! Desde ahora me voy a los gentiles.
kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|
7 Cuando salió de allí, entró en casa de Ticio Justo, adorador de Dios, cuya casa estaba junto a la congregación.
sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadeśīyasya niveśanaṁ prāviśat|
8 También Crispo, el principal de la congregación judía, creyó en el Señor, y toda su casa con él. Muchos corintios escucharon el mensaje, creyeron y fueron bautizados.
tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|
9 El Señor dijo a Pablo en visión de noche: No temas. Habla y no calles,
kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10 porque Yo estoy contigo. Ninguno te atacará para maltratarte, porque tengo mucho pueblo en esta ciudad.
ahaṁ tvayā sārddham āsa hiṁsārthaṁ kopi tvāṁ spraṣṭuṁ na śakṣyati nagare'smin madīyā lokā bahava āsate|
11 Vivió en [Corinto] 18 meses y les enseñaba la Palabra de Dios.
tasmāt paulastannagare prāyeṇa sārddhavatsaraparyyantaṁ saṁsthāyeśvarasya kathām upādiśat|
12 Pero en vista de que Galión era procónsul de Acaya, los judíos conspiraron de común acuerdo contra Pablo. Lo llevaron al tribunal
gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13 y dijeron: Éste incita a los hombres a adorar a Dios contra la Ley.
mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|
14 Cuando Pablo iba a hablar, Galión dijo a los judíos: Si en verdad fuera algún crimen o perversa fechoría, oh judíos, según [la] razón los toleraría,
tataḥ paule pratyuttaraṁ dātum udyate sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicāro'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15 pero si son cuestiones de palabra, de nombres y de la Ley de ustedes, entiéndanse ustedes mismos. Yo no quiero ser juez de estas cosas.
kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16 Y los echó del tribunal.
tataḥ sa tān vicārasthānād dūrīkṛtavān|
17 Entonces todos agarraron a Sóstenes, principal de la congregación judía, y [lo] golpeaban delante del tribunal, pero nada de esto [le] importaba a Galión.
tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|
18 Pablo permaneció aún muchos días [en Corinto]. Se despidió de los hermanos y navegó hacia Siria con Priscila y Aquila. En Cencreas se rapó la cabeza, porque tenía un voto.
paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|
19 Llegaron a Éfeso y los dejó allí. Él entró en la congregación y discutía con los judíos.
tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20 Cuando ellos le rogaron que permaneciera más tiempo, no quiso.
te svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkṛtya kathāmetāṁ kathitavān,
21 Se despidió de ellos y dijo: Si Dios quiere, volveré a ustedes. Y zarpó de Éfeso.
yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|
22 Arribó a Cesarea y saludó a la asamblea. Subió a Antioquía
tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskṛtya tasmād āntiyakhiyānagaraṁ prasthitavān|
23 donde permaneció un tiempo. Salió y atravesó una tras otra las regiones de Galacia y Frigia, y fortalecía a todos los discípulos.
tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|
24 Entonces llegó a Éfeso un judío llamado Apolos, de origen alejandrino, varón elocuente y poderoso en las Escrituras.
tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|
25 Éste era instruido en el camino del Señor. Era ferviente de espíritu. Hablaba y enseñaba con diligencia con respecto a Jesús, aunque solo conocía el bautismo de Juan.
sa śikṣitaprabhumārgo manasodyogī ca san yohano majjanamātraṁ jñātvā yathārthatayā prabhoḥ kathāṁ kathayan samupādiśat|
26 Éste comenzó a hablar con osadía en la congregación judía, pero cuando Priscila y Aquila lo oyeron, lo tomaron aparte y le expusieron más exactamente el Camino.
eṣa jano nirbhayatvena bhajanabhavane kathayitum ārabdhavān, tataḥ priskillākkilau tasyopadeśakathāṁ niśamya taṁ svayoḥ samīpam ānīya śuddharūpeṇeśvarasya kathām abodhayatām|
27 Cuando él quiso viajar a Acaya para animar a los hermanos, [Priscila y Aquila] escribieron a los discípulos para que lo recibieran. Cuando llegó, ayudó mucho a los que por gracia habían creído.
paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,
28 Refutaba con ímpetu a los judíos en público y demostraba por medio de las Escrituras que Jesús es el Cristo.
phalato yīśurabhiṣiktastrāteti śāstrapramāṇaṁ datvā prakāśarūpeṇa pratipannaṁ kṛtvā yihūdīyān niruttarān kṛtavān|