< 1 Timoteo 1 >

1 Pablo, un apóstol de Cristo Jesús por mandato de Dios nuestro Salvador, y de Cristo Jesús nuestra esperanza,
asmAkaM trANakartturIshvarasyAsmAkaM pratyAshAbhUmeH prabho ryIshukhrIShTasya chAj nAnusArato yIshukhrIShTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|
2 a Timoteo, legítimo hijo en [la ]fe. Gracia, misericordia, paz de Dios Padre y de Cristo Jesús nuestro Señor.
asmAkaM tAta Ishvaro. asmAkaM prabhu ryIshukhrIShTashcha tvayi anugrahaM dayAM shAnti ncha kuryyAstAM|
3 Cuando pasé a Macedonia te rogué permanecer en Éfeso para que mandaras a algunos que no ofrecieran instrucción diferente,
mAkidaniyAdeshe mama gamanakAle tvam iphiShanagare tiShThan itarashikShA na grahItavyA, ananteShUpAkhyAneShu vaMshAvaliShu cha yuShmAbhi rmano na niveshitavyam
4 ni pusieran atención a fábulas y genealogías interminables, las cuales más bien promueven especulaciones inútiles y no la administración de Dios que es por fe.
iti kAMshchit lokAn yad upadisheretat mayAdiShTo. abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|
5 Pues el propósito de esta instrucción es [el] amor de corazón puro, buena conciencia y fe sincera,
upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|
6 de las cuales, algunos perdieron el camino y fueron desviados hacia vacía palabrería.
kechit janAshcha sarvvANyetAni vihAya nirarthakakathAnAm anugamanena vipathagAmino. abhavan,
7 Deseaban ser maestros de la Ley sin entender lo que dicen, ni las cosas que hablan de manera absoluta.
yad bhAShante yachcha nishchinvanti tanna budhyamAnA vyavasthopadeShTAro bhavitum ichChanti|
8 Pero sabemos que [la] Ley es buena cuando alguno habla legítimamente.
sA vyavasthA yadi yogyarUpeNa gR^ihyate tarhyuttamA bhavatIti vayaM jAnImaH|
9 Reconocemos que [la] Ley no se instituyó para [el] justo, sino para inicuos y desobedientes, ateos y pecadores, perversos y profanos, patricidas y matricidas, homicidas,
aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko. avAdhyo duShTaH pApiShTho. apavitro. ashuchiH pitR^ihantA mAtR^ihantA narahantA
10 inmorales sexuales, homosexuales, secuestradores, mentirosos, perjuros y si hay algún otro que se opone a [la ]sana doctrina,
veshyAgAmI puMmaithunI manuShyavikretA mithyAvAdI mithyAshapathakArI cha sarvveShAmeteShAM viruddhA,
11 según las Buenas Noticias de la gloria del bendito Dios, las cuales se me encomendaron.
tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|
12 Estoy agradecido al que me fortaleció, a Cristo Jesús nuestro Señor, porque al ponerme en el ministerio, me consideró fiel.
mahyaM shaktidAtA yo. asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|
13 Había sido un blasfemo, perseguidor e insolente. Pero me fue otorgada misericordia porque procedí por ignorancia en incredulidad.
yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo. amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito. abhavaM|
14 Pero la gracia de nuestro Señor estuvo presente en gran abundancia con fe y amor en Cristo Jesús.
aparaM khrIShTe yIshau vishvAsapremabhyAM sahito. asmatprabhoranugraho. atIva prachuro. abhat|
15 La Palabra es fiel y digna de toda aceptación: Cristo Jesús vino al mundo a salvar pecadores, de los cuales yo soy [el ]primero.
pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo. abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|
16 Pero por esto [me ]fue otorgada misericordia, a fin de que Cristo Jesús demuestre toda longanimidad primero en mí como ejemplo de los que creerían en Él para vida eterna. (aiōnios g166)
teShAM pApinAM madhye. ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn| (aiōnios g166)
17 Por tanto, al Rey de los siglos, inmortal, invisible, al único Dios, sean [el ]honor y [la ]gloria por los siglos de los siglos. Amén. (aiōn g165)
anAdirakShayo. adR^ishyo rAjA yo. advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen| (aiōn g165)
18 Este mandato te encargo, hijo Timoteo, para que conforme a las profecías que preceden sobre ti, te sirvas de ellas en el noble combate,
he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo. ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi
19 y mantengas [la ]fe y la buena conciencia. Algunos naufragaron respecto a la fe al rechazarlas,
vishvAsaM satsaMveda ncha dhArayasi cha| anayoH parityAgAt keShA nchid vishvAsatarI bhagnAbhavat|
20 de los cuales son Himeneo y Alejandro, a quienes entregué a Satanás para que aprendieran a no blasfemar.
huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|

< 1 Timoteo 1 >