< 1 Corintios 1 >

1 Pablo, un apóstol de Cristo Jesús, llamado por voluntad de Dios, y el hermano Sóstenes,
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 a la iglesia de Dios que está en Corinto, a los llamados santos porque son santificados en Cristo Jesús, con todos los que en todo lugar invocan el Nombre de nuestro Señor Jesucristo, [Señor] de ellos y nuestro.
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 Gracia y paz a ustedes de Dios nuestro Padre y del Señor Jesucristo.
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 Siempre doy gracias a mi Dios por ustedes, por la gracia que Dios les dio en Cristo Jesús.
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 Porque en todo se enriquecieron en Él, en toda palabra y conocimiento,
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 así como el testimonio de Cristo se confirmó en ustedes.
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 De manera que ustedes no carecen de algún don y esperan la manifestación de nuestro Señor Jesucristo,
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 Quien también los establecerá hasta el fin para que nadie los reprenda en el día de nuestro Señor Jesucristo.
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Fiel es Dios, Quien los llamó a [la] comunión de su Hijo Jesucristo, nuestro Señor.
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Hermanos, les ruego en el Nombre de nuestro Señor Jesucristo que todos se pongan de acuerdo y que no haya divisiones entre ustedes, sino que estén completamente unidos en un solo pensamiento y un mismo parecer.
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 Porque hermanos míos, los de Cloé me informaron que hay contiendas entre ustedes.
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 Me refiero a que algunos de ustedes dicen: Yo soy de Pablo, yo, de Apolos, yo, de Cefas, yo, de Cristo.
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 ¿Se dividió Cristo? ¿Pablo fue crucificado por ustedes? O, ¿fueron bautizados en el nombre de Pablo?
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 Doy gracias a Dios porque a ninguno de ustedes bauticé, excepto a Crispo y a Gayo,
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 para que nadie diga que fue bautizado en mi nombre.
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 También bauticé a la familia de Estéfanas. De los demás no recuerdo si bauticé a otro.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 Porque Cristo no me envió a bautizar sino a predicar las Buenas Noticias, no con sabiduría de palabra, para que la cruz de Cristo no sea en vano.
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 Porque el mensaje de la cruz es locura para los que se pierden. Pero para los que se salvan, es decir, para nosotros, es poder de Dios.
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 Porque está escrito: Destruiré la sabiduría de los sabios y desecharé la inteligencia de los entendidos.
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 ¿Dónde está [el] sabio? ¿Dónde [el] escriba? ¿Dónde [el] polemista de este mundo? ¿Dios no transformó la sabiduría del mundo en necedad? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 Como el mundo no conoció la sabiduría de Dios por medio de su sabiduría humana, agradó a Dios salvar a los que creen por medio de la locura de la predicación.
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 [Los ]judíos piden señales y [los ]griegos buscan sabiduría,
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 pero nosotros proclamamos a Cristo crucificado, Quien ciertamente es tropezadero para [los ]judíos, y para [los ]gentiles, locura.
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 Pero para los llamados, judíos y griegos, Cristo es poder y sabiduría de Dios.
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 Lo necio de Dios es más sabio que [la sabiduría] humana, y lo débil de Dios es más fuerte que [la fortaleza] humana.
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 Hermanos, consideren su llamamiento. Entre ustedes no hay muchos sabios según las normas humanas, ni muchos poderosos, ni muchos nobles.
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 Pero Dios escogió lo necio del mundo para avergonzar a los sabios, y lo débil del mundo para avergonzar a los fuertes.
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 Dios escogió lo vil y despreciado del mundo, los que no son, para anular a los que son,
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 a fin de que ninguno se enaltezca delante de Dios.
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 Pero por Él ustedes están en Cristo Jesús, a Quien Dios nos ofreció como sabiduría, justificación, santificación y redención,
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 para que, como está escrito: El que se enaltece, enaltézcase en [el] Señor.
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corintios 1 >