< Marcos 3 >
1 Una vez más Jesús fue a la sinagoga. Allí estaba un hombre que tenía una mano lisiada.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 Algunos de los que estaban allí estaban observando si Jesús lo sanaría en sábado, pues estaban buscando un motivo para acusarlo de quebrantar la ley.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 Jesús le dijo al hombre con la mano lisiada: “Ven y párate aquí frente a todos”.
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 “¿Es lícito hacer el bien en sábado, o hacer el mal? ¿Debemos salvar vidas o matar?” les preguntó. Pero ellos no dijeron ni una palabra.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 Jesús los miró con enojo, muy molesto por la dureza de sus corazones. Entonces le dijo al hombre: “Extiende tu mano”. Y el hombre extendió su mano, y le fue sanada.
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 Los fariseos salieron, e inmediatamente comenzaron a conspirar con los aliados de Herodes sobre cómo podían matar a Jesús.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 Mientras tanto, Jesús regresó al Mar, y una gran multitud lo seguía. Había gente de Galilea,
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 de Judea, de Idumea, de Transjordania, y de las regiones de Tiro y Sidón. Muchas personas venían a verlo porque habían escuchado todo lo que él hacía.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 Jesús les dijo a sus discípulos que tuvieran una embarcación pequeña en caso de que la multitud comenzara a aglomerarse sobre él,
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 porque había sanado a tantas personas que todos los enfermos seguían tratando de amontonarse y empujarse para poder tocarlo.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 Cada vez que los espíritus malos lo veian, caían frente a él y comenzaban a gritar: “¡Tú eres el Hijo de Dios!”
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 Pero Jesús les ordenaba que no revelasen quién era él.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 Entonces Jesús se fue al monte. Llamó a los que quería que lo acompañaran, y ellos fueron con él.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 Eligió a doce para que estuvieran con él, y los llamó apóstoles. Ellos estarían con él, y él los enviaría a anunciar la buena noticia,
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 dándoles autoridad para expulsar demonios.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 Estos son los doce que él escogió: Simón (a quien llamó Pedro),
teṣāṁ nāmānīmāni, śimon sivadiputro
17 Santiago, hijo de Zebedeo y su hermano Juan (a quienes llamó Boanerges, que quiere decir “hijos del trueno”),
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 Andrés, Felipe, Bartolomé, Mateo, Tomás, Santiago hijo de Alfeo, Tadeo, Simón el revolucionario,
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 y Judas Iscariote (quien lo entregó).
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 Jesús se fue a casa, pero la gran multitud se volvió a reunir y él y sus discípulos ni siquiera tenían tiempo para comer.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 Cuando la familia de Jesús escuchó acerca de esto, fueron a buscarlo para llevárselo, porque decían: “¡se ha vuelto loco!”
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 Pero los líderes religiosos de Jerusalén, decían: “¡Él está poseído por Belcebú! ¡Es en nombre del príncipe de los demonios que los expulsa!”
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 Pero Jesús los llamó para que se acercaran a él. Y a través de ilustraciones les preguntó: “¿Cómo puede Satanás expulsar a Satanás?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 Un reino que pelea contra sí mismo no puede mantenerse.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 Una casa dividida está destinada a la destrucción.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 Si Satanás está dividido y pelea contra sí mismo, no durará y pronto llegará a su fin.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 Sin duda, si alguien entra a robar a la casa de un hombre fuerte y trata de llevarse sus pertenencias, no lo logrará a menos que ate al hombre fuerte primero”.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 “Les digo la verdad: los pecados y las blasfemias pueden ser perdonados,
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 pero si alguno blasfema rechazando al Espíritu Santo, no podrá ser perdonado, porque es culpable de un pecado eterno”. (aiōn , aiōnios )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn , aiōnios )
30 (Jesús dijo esto porque ellos decían: “Él tiene un espíritu maligno”).
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 Entonces la madre de Jesús y sus hermanos llegaron. Lo esperaron afuera y mandaron a alguien para que le pidiera que saliera.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 La multitud que estaba sentada afuera le dijo: “Tu madre y tus hermanos están allá afuera preguntando por ti”.
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 “¿Quién es mi madre? ¿Quiénes son mis hermanos?” respondió él.
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 Y mirando alrededor a todos los que estaban sentados, les dijo: “¡Aquí está mi madre! ¡Aquí están mis hermanos!
paśyataite mama mātā bhrātaraśca|
35 Todo aquél que hace la voluntad de Dios, ese es mi hermano, mi hermana y mi madre”.
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|