< Juan 19 >

1 Entonces Pilato llevó a Jesús y mandó que lo azotaran.
pīlātō yīśum ānīya kaśayā prāhārayat|
2 Los soldados hicieron una corona de espinas y la pusieron sobre su cabeza, y lo vistieron con una túnica de color púrpura.
paścāt sēnāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastakē samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 Una y otra vez iban a él y le decían: “¡Oh, Rey de los Judíos!” y lo abofeteaban.
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capēṭēnāhantum ārabhata|
4 Pilato salió una vez más y les dijo: “Lo traeré aquí para que sepan que no lo encuentro culpable de ningún crimen”.
tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|
5 Entonces Jesús salió usando la corona de espinas y la túnica de color púrpura. “Miren, aquí está el hombre”, dijo Pilato.
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān ēnaṁ manuṣyaṁ paśyata|
6 Cuando el jefe de los sacerdotes y los guardias vieron a Jesús, gritaron: “¡Crucifícale! ¡Crucifícale!” “Llévenselo ustedes y crucifíquenlo”, respondió Pilato. “Yo no le hallo culpable”.
tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|
7 Los líderes judíos respondieron: “Tenemos una ley, y de acuerdo a esa ley, él debe morir porque se proclamó a sí mismo como el Hijo de Dios”.
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat|
8 Cuando Pilato escuchó esto, tuvo más temor que nunca antes
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 y regresó al palacio del gobernador. Pilato le preguntó a Jesús, “¿De dónde vienes?” Pero Jesús no respondió.
san punarapi rājagr̥ha āgatya yīśuṁ pr̥ṣṭavān tvaṁ kutratyō lōkaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 “¿Estás negándote a hablarme?” le dijo Pilato. “¿No te das cuenta de que tengo el poder para liberarte o crucificarte?”
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvarēṇādaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
11 “Tú no tendrías ningún poder a menos que se te conceda desde arriba”, le respondió Jesús. “Así que el que me entregó en tus manos es culpable de mayor pecado”.
tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
12 Cuando Pilato escuchó esto, trató de liberar a Jesús, pero los líderes judíos gritaban: “Si liberas a este hombre, no eres amigo del César. Cualquiera que se proclama a sí mismo como rey, se rebela contra el César”.
tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Cuando Pilato escuchó esto, trajo a Jesús afuera y se sentó en el tribunal, en un lugar que se llamaba El Enlosado (“Gabata” en Hebreo).
ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|
14 Era casi la tarde del día de preparación para la Pascua. “Miren, aquí tienen a su rey”, le dijo a los judíos.
anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 “¡Mátalo! ¡Mátalo! ¡Crucifícalo!” gritaban ellos. “¿Quieren que crucifique a su rey?” preguntó Pilato. “El único rey que tenemos es el César”, respondieron los jefes de los sacerdotes.
kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti|
16 Entonces Pilato les entregó a Jesús para que lo crucificaran.
tataḥ pīlātō yīśuṁ kruśē vēdhituṁ tēṣāṁ hastēṣu samārpayat, tatastē taṁ dhr̥tvā nītavantaḥ|
17 Ellos condujeron a Jesús fuera de allí, cargando él su propia cruz, y se dirigió al lugar llamado “La Calavera”, (Gólgota en hebreo).
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 Lo crucificaron allí, y a otros dos con él: uno a cada lado, poniendo a Jesús en medio de ellos.
tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|
19 Pilato mandó a poner un letrero en la cruz que decía: “Jesús de Nazaret, el Rey de los Judíos”.
aparam ēṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśōpari samayōjayat|
20 Muchas personas leyeron el letrero porque el lugar donde Jesús fue crucificado estaba cerca de la ciudad, y estaba escrito en hebreo, latín y griego.
sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta|
21 Entonces los jefes de los sacerdotes se acercaron a Pilato y le dijeron “No escribas ‘el Rey de los Judíos,’ sino ‘Este hombre decía: Yo soy el Rey de los Judíos’”.
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Pilato respondió: “Lo que escribí, ya está escrito”.
tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān|
23 Cuando los soldados hubieron crucificado a Jesús, tomaron sus ropas y las dividieron en cuatro partes a fin de que cada soldado tuviera una. También estaba allí su túnica hecha sin costuras, tejida en una sola pieza.
itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ|
24 Entonces ellos se dijeron unos a otros: “No la botemos, sino decidamos quién se quedará con ella lanzando un dado”. Esto cumplía la Escritura que dice: “Dividieron mis vestidos entre ellos y lanzaron un dado por mis vestiduras”.
tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25 Y así lo hicieron. Junto a la cruz estaba la madre de Jesús, la hermana de su madre, María la esposa de Cleofás y María Magdalena.
tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26 Cuando Jesús vio a su madre, y al discípulo que él amaba junto a ella, le dijo a su madre: “Madre, este es tu hijo”.
tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,
27 Luego le dijo al discípulo: “Esta es tu madre”. Desde ese momento el discípulo se la llevó a su casa.
śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|
28 Jesús se dio cuenta entonces que había completado todo lo que había venido a hacer. En cumplimiento de la Escritura, dijo: “Tengo sed”.
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 Y allí había una tinaja llena de vinagre de vino; así que ellos mojaron una esponja en el vinagre, la pusieron en una vara de hisopo, y la acercaron a sus labios.
tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan|
30 Después que bebió el vinagre, Jesús dijo: “¡Está terminado!” Entonces inclinó su cabeza y dio su último respiro.
tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 Era el día de la preparación, y los líderes judíos no querían dejar los cuerpos en la cruz durante el día sábado (de hecho, este era un sábado especial), así que le pidieron a Pilato que mandara a partirles las piernas para poder quitar los cuerpos.
tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 Entonces los soldados vinieron y partieron las piernas del primero y luego del otro, de los dos hombres crucificados con Jesús,
ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan;
33 pero cuando se acercaron a Jesús, vieron que ya estaba muerto, así que no le partieron sus piernas.
kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan|
34 Sin embargo, uno de los soldados clavó una lanza en su costado, y salió sangre mezclada con agua.
paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 El que vio esto dio testimonio de ello, y su testimonio es verdadero. Él está seguro de que lo que dice es verdadero a fin de que ustedes crean también.
yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|
36 Ocurrió así para que se cumpliera la Escritura: “Ninguno de sus huesos será partido”,
tasyaikam asdhyapi na bhaṁkṣyatē,
37 y como dice otra Escritura: “Ellos mirarán al que traspasaron”.
tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"
38 Después de esto, José de Arimatea le preguntó a Pilato si podría bajar el cuerpo de Jesús, y Pilato le dio su permiso. José era un discípulo de Jesús, pero en secreto porque tenía miedo de los judíos. Así que José fue y se llevó el cuerpo.
arimathīyanagarasya yūṣaphnāmā śiṣya ēka āsīt kintu yihūdīyēbhyō bhayāt prakāśitō na bhavati; sa yīśō rdēhaṁ nētuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātēnānumatē sati sa gatvā yīśō rdēham anayat|
39 Con él estaba Nicodemo, el hombre que había visitado de noche a Jesús anteriormente. Él trajo consigo una mezcla de mirra y aloes que pesaba aproximadamente setenta y cinco libras.
aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat|
40 Ellos se llevaron el cuerpo de Jesús y lo envolvieron en un paño de lino junto con la mezcla de especias, conforme a la costumbre judía de sepultura. Cerca del lugar donde Jesús había sido crucificado, había un jardín;
tatastē yihūdīyānāṁ śmaśānē sthāpanarītyanusārēṇa tatsugandhidravyēṇa sahitaṁ tasya dēhaṁ vastrēṇāvēṣṭayan|
41 y en ese jardín había una tumba nueva, sin usar.
aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt|
42 Como era el día de la preparación y la tumba estaba cerca, ellos pusieron allí a Jesús.
yihūdīyānām āsādanadināgamanāt tē tasmin samīpasthaśmaśānē yīśum aśāyayan|

< Juan 19 >