< Hechos 27 >

1 Cuando llegó nuestro momento de zarpar a Italia, Pablo y algunos otros prisioneros fueron entregados a un centurión llamado Julio, que pertenecía al Régimen Imperial.
jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|
2 Nos embarcamos en un barco que estaba registrado en Adramitio y que se dirigía hacia los puertos costeros de la provincia de Asia, y comenzamos a navegar. Aristarco, un hombre de Tesalónica, Macedonia, iba con nosotros.
vayam ādrāmuttīyaṁ pōtamēkam āruhya āśiyādēśasya taṭasamīpēna yātuṁ matiṁ kr̥tvā laṅgaram utthāpya pōtam amōcayāma; mākidaniyādēśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid janō'smābhiḥ sārddham āsīt|
3 Al día siguiente, hicimos una breve pausa en Sidón, y Julio, con mucha amabilidad, permitió que Pablo saliera del barco y visitara a sus amigos para que pudieran darnos provisiones necesarias.
parasmin divasē 'smābhiḥ sīdōnnagarē pōtē lāgitē tatra yūliyaḥ sēnāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|
4 Luego partimos de allí y navegamos protegidos por Chipre porque el viento venía de manera contraria.
tasmāt pōtē mōcitē sati sammukhavāyōḥ sambhavād vayaṁ kuprōpadvīpasya tīrasamīpēna gatavantaḥ|
5 Entonces navegamos directamente por mar abierto hasta la costa de Cilicia y Panfilia, llegando al Puerto de Mira en Licia.
kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādēśāntargataṁ murānagaram upātiṣṭhāma|
6 Allí el centurión encontró un barco que iba hacia Italia, e hizo los arreglos para que nos fuéramos en él.
tatsthānād itāliyādēśaṁ gacchati yaḥ sikandariyānagarasya pōtastaṁ tatra prāpya śatasēnāpatistaṁ pōtam asmān ārōhayat|
7 Navegamos lentamente durante varios días y finalmente llegamos a Gnido. Pero como los vientos no nos permitían seguir, navegamos al amparo de Creta, cerca de Salmona.
tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvōpasthtiḥ pūrvvaṁ pratikūlēna pavanēna vayaṁ salmōnyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpēna gatavantaḥ|
8 Pasamos por toda la costa con dificultad hasta que llegamos a un lugar llamado Buenos Puertos, cerca de la ciudad de Lasea.
kaṣṭēna tamuttīryya lāsēyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|
9 Habíamos perdido mucho tiempo, y el viaje se hacía peligroso porque ya había pasado la celebración del Ayuno. Pablo les advirtió:
itthaṁ bahutithaḥ kālō yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkarē sati paulō vinayēna kathitavān,
10 “Señores, puedo ver que este viaje traerá adversidades y pérdidas, no solo de la carga sino también de nuestras propias vidas”.
hē mahēcchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ klēśā bahūnāmapacayāśca bhaviṣyanti, tē kēvalaṁ pōtasāmagryōriti nahi, kintvasmākaṁ prāṇānāmapi|
11 Pero el centurión prestó más atención al consejo del capitán del barco y de su dueño que a lo que dijo Pablo.
tadā śatasēnāpatiḥ paulōktavākyatōpi karṇadhārasya pōtavaṇijaśca vākyaṁ bahumaṁsta|
12 Y como el Puerto no era suficientemente grande para el invierno, la mayoría estuvieron a favor de que nos fuéramos e hiciéramos lo posible por llegar a pasar el invierno en Fenice, un puerto que está en Creta, y que da de frente con el noreste y el sureste.
tat khātaṁ śītakālē vāsārhasthānaṁ na tasmād avācīpratīcōrdiśōḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyēṇa sarvvē mantrayāmāsuḥ|
13 Y cuando empezó a soplar un viento moderado, pensaron que podían hacer lo que habían planeado. Entonces elevaron el ancla y navegaron por la orilla a lo largo de la costa de Creta.
tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilōkya nijābhiprāyasya siddhēḥ suyōgō bhavatīti buddhvā pōtaṁ mōcayitvā krītyupadvīpasya tīrasamīpēna calitavantaḥ|
14 Pero no pasó mucho tiempo cuando de la tierra comenzó a soplar un viento como de huracán, llamado “nordeste”.
kintvalpakṣaṇāt paramēva urakludōnnāmā pratikūlaḥ pracaṇḍō vāyu rvahan pōtē'lagīt
15 Entonces el barco quedó atrapado en el mar y no podía hacerle frente al viento. Así que tuvimos que desistir y dejarnos llevar por el viento.
tasyābhimukhaṁ gantum pōtasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|
16 Finalmente pudimos entrar al abrigo de un islote llamado Cauda, y con dificultad pudimos sujetar a bordo el bote salvavidas del barco.
anantaraṁ klaudīnāmna upadvīpasya kūlasamīpēna pōtaṁ gamayitvā bahunā kaṣṭēna kṣudranāvam arakṣāma|
17 Después de subirlo a bordo, amarraron cuerdas alrededor del casco del barco para reforzarlo. Luego, preocupados de que pudiera romperse en los bancos de arena de Sirte, bajaron el ancla flotante y dejaron el barco a la deriva.
tē tāmāruhya rajjcā pōtasyādhōbhāgam abadhnan tadanantaraṁ cēt pōtō saikatē lagatīti bhayād vātavasanānyamōcayan tataḥ pōtō vāyunā cālitaḥ|
18 Al día siguiente, como la tempestad arremetía con mucha fuerza contra nosotros, la tripulación comenzó a lanzar por la borda la carga que llevaba el barco.
kintu kramaśō vāyōḥ prabalatvāt pōtō dōlāyamānō'bhavat parasmin divasē pōtasthāni katipayāni dravyāṇi tōyē nikṣiptāni|
19 El tercer día con sus propias manos tomaron el engranaje del barco y lo lanzaron al mar.
tr̥tīyadivasē vayaṁ svahastaiḥ pōtasajjanadravyāṇi nikṣiptavantaḥ|
20 Y no habíamos visto el sol ni las estrellas durante muchos días mientras nos golpeaba la tormenta, así que habíamos perdido toda esperanza de ser salvados.
tatō bahudināni yāvat sūryyanakṣatrādīni samācchannāni tatō 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
21 Y ninguno había comido nada por mucho tiempo. Entonces Pablo se puso en pie delante de la tripulación y les dijo: “Señores, debieron haberme prestado atención y no partir de Creta. Así hubieran evitado todo este apuro y pérdida.
bahudinēṣu lōkairanāhārēṇa yāpitēṣu sarvvēṣāṁ sākṣat paulastiṣṭhan akathayat, hē mahēcchāḥ krītyupadvīpāt pōtaṁ na mōcayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kr̥tē yuṣmākam ēṣā vipad ēṣō'pacayaśca nāghaṭiṣyētām|
22 Pero ahora les aconsejo que mantengan el valor, porque nadie se perderá, sino solo el barco.
kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ēkasyāpi prāṇinō hāni rna bhaviṣyati, kēvalasya pōtasya hāni rbhaviṣyati|
23 Anoche un ángel de mi Dios y al cual sirvo, se puso en pie junto a mí.
yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān,
24 “‘No tengas miedo, Pablo,’ me dijo. ‘Debes ir a juicio ante el César. Mira, por su gracia Dios te ha dado a todos los que navegan contigo’.
hē paula mā bhaiṣīḥ kaisarasya sammukhē tvayōpasthātavyaṁ; tavaitān saṅginō lōkān īśvarastubhyaṁ dattavān|
25 ¡Así que tengan valor! Yo creo en Dios y estoy convencido de que las cosas pasarán tal como se las he dicho.
ataēva hē mahēcchā yūyaṁ sthiramanasō bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyatē mamaitādr̥śī viśvāsa īśvarē vidyatē,
26 Sin embargo, vamos a naufragar en alguna isla”.
kintu kasyacid upadvīpasyōpari patitavyam asmābhiḥ|
27 Cuando era cerca de la media noche, durante la decimocuarta noche de tormenta, y mientras aún éramos arrastrados por el Mar Adriático, la tripulación presintió que se acercaban a tierra.
tataḥ param ādriyāsamudrē pōtastathaiva dōlāyamānaḥ san itastatō gacchan caturdaśadivasasya rātrē rdvitīyapraharasamayē kasyacit sthalasya samīpamupatiṣṭhatīti pōtīyalōkā anvamanyanta|
28 Entonces revisaron la profundidad y se dieron cuenta que era de cuarenta metros, y un poco más adelante volvieron a revisar y era de treinta metros.
tatastē jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dr̥ṣṭvā
29 Y estaban preocupados de que pudiéramos chocar contra las piedras, así que lanzamos anclas desde la popa, y oramos para que pudiera salir la luz del día.
cēt pāṣāṇē lagatīti bhayāt pōtasya paścādbhāgataścaturō laṅgarān nikṣipya divākaram apēkṣya sarvvē sthitavantaḥ|
30 La tripulación trató de abandonar el barco, y ya habían bajado el bote salvavidas al agua con el pretexto de que iban a lanzar anclas desde la proa.
kintu pōtīyalōkāḥ pōtāgrabhāgē laṅgaranikṣēpaṁ chalaṁ kr̥tvā jaladhau kṣudranāvam avarōhya palāyitum acēṣṭanta|
31 Pero Pablo le dijo al centurión y a los soldados: “Si la tripulación no permanece en el barco, perecerá”.
tataḥ paulaḥ sēnāpatayē sainyagaṇāya ca kathitavān, ētē yadi pōtamadhyē na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|
32 Así que los soldados cortaron las cuerdas que sostenían el bote salvavidas y lo dejaron suelto.
tadā sēnāgaṇō rajjūn chitvā nāvaṁ jalē patitum adadāt|
33 En la madrugada, Pablo exhortó a todos para que comieran algo: “Han pasado catorce días y no han comido nada porque han estado muy ocupados y angustiados”, les dijo.
prabhātasamayē paulaḥ sarvvān janān bhōjanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apēkṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|
34 “Por favor, hagan lo que les digo y coman algo. Eso les ayudará a tener fuerzas. Porque no se perderá ni un cabello de sus cabezas”.
atō vinayē'haṁ bhakṣyaṁ bhujyatāṁ tatō yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ kēśaikōpi na naṁkṣyati|
35 Y cuando terminó de hablar, tomó un trozo de pan y dio gracias a Dios por él delante de todos. Luego lo partió y comenzó a comer.
iti vyāhr̥tya paulaṁ pūpaṁ gr̥hītvēśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhōktum ārabdhavān|
36 Y todos se sintieron animados y comieron también.
anantaraṁ sarvvē ca susthirāḥ santaḥ khādyāni parpyagr̥hlan|
37 El número total de personas a bordo era de doscientas setenta y seis.
asmākaṁ pōtē ṣaṭsaptatyadhikaśatadvayalōkā āsan|
38 Cuando quedaron saciados, la tripulación disminuyó el peso del barco lanzando las provisiones de trigo por la borda.
sarvvēṣu lōkēṣu yathēṣṭaṁ bhuktavatsu pōtasthan gōdhūmān jaladhau nikṣipya taiḥ pōtasya bhārō laghūkr̥taḥ|
39 Cuando llegó la mañana no reconocieron la costa, pero vieron una bahía que tenía playa. Entonces hicieron el plan para tratar de encallar el barco allí.
dinē jātē'pi sa kō dēśa iti tadā na paryyacīyata; kintu tatra samataṭam ēkaṁ khātaṁ dr̥ṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ pōtaṁ gamayāma iti matiṁ kr̥tvā tē laṅgarān chittvā jaladhau tyaktavantaḥ|
40 Así que cortaron las cuerdas que sostenían las anclas, y las dejaron en el mar. Al mismo tiempo desataron las cuerdas que sostenían los timones, elevaron el trinquete al viento, y llegaron a la playa.
tathā karṇabandhanaṁ mōcayitvā pradhānaṁ vātavasanam uttōlya tīrasamīpaṁ gatavantaḥ|
41 Pero el barco chocó contra un banco de arena y encalló allí. La proa chocó y quedó atascada con tanta fuerza que no podía moverse, mientras que la popa comenzó a romperse por culpa del embate de las olas.
kintu dvayōḥ samudrayōḥ saṅgamasthānē saikatōpari pōtē nikṣiptē 'grabhāgē bādhitē paścādbhāgē prabalataraṅgō'lagat tēna pōtō bhagnaḥ|
42 Los soldados planeaban matar a los prisioneros para que ninguno pudiera nadar y escaparse.
tasmād bandayaścēd bāhubhistarantaḥ palāyantē ityāśaṅkayā sēnāgaṇastān hantum amantrayat;
43 Pero como el centurión quería salvar la vida de Pablo, les advirtió que no lo hicieran, y dio orden para que los que pudieran nadar se lanzaran del barco primero y llegaran a tierra.
kintu śatasēnāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kr̥tvā tān taccēṣṭāyā nivartya ityādiṣṭavān, yē bāhutaraṇaṁ jānanti tē'grē prōllampya samudrē patitvā bāhubhistīrttvā kūlaṁ yāntu|
44 El resto se agarró de tablas y restos del barco, para que así todos pudieran llegar a tierra a salvo.
aparam avaśiṣṭā janāḥ kāṣṭhaṁ pōtīyaṁ dravyaṁ vā yēna yat prāpyatē tadavalambya yāntu; itthaṁ sarvvē bhūmiṁ prāpya prāṇai rjīvitāḥ|

< Hechos 27 >