< 2 Corintios 5 >

1 Sabemos que cuando esta “tienda de campaña” terrenal en la que vivimos sea derribada, tenemos una casa preparada por Dios, no hecha por manos humanas. Es eterna, y está en el cielo. (aiōnios g166)
अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः। (aiōnios g166)
2 Suspiramos en nuestro anhelo por esto, deseando con ansias ser vestidos de este nuevo hogar celestial.
यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आका ण्क्ष्यमाणा निःश्वसामः।
3 Cuando tengamos este vestido, ya no nos veremos desnudos.
तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।
4 Aunque estamos en esta “tienda” suspiramos, agobiados por esta vida. No deseamos tanto ser desvestidos de lo que nos ofrece esta vida, sino que ansiamos aquello con lo que seremos revestidos, para que lo mortal sea aplastado por la vida.
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।
5 Dios mismo preparó todo esto para nosotros, y nos dio al Espíritu como garantía.
एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्य ण्कारस्य पणस्वरूपम् आत्मानं दत्तवान्।
6 Por ello mantenemos la fe, sabiendo que aunque estamos en casa, con nuestros cuerpos físicos, estamos lejos del Señor.
अतएव वयं सर्व्वदोत्सुका भवामः कि न्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,
7 (Pues vivimos por la fe en el Señor, y no por vista).
यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।
8 Como les digo, estamos seguros, deseando estar lejos del cuerpo para poder estar en casa con el Señor.
अपर न्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तु न्चाका ण्क्ष्यमाणा उत्सुका भवामः।
9 Por eso nuestra meta, ya sea que estemos en nuestro cuerpo o no, es agradarle.
तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे।
10 Porque todos debemos comparecer ante el tribunal de Cristo. Y cada uno de nosotros recibirá lo que merece por lo que hayamos hecho en esta vida, ya sea bueno o malo.
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वइस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।
11 Sabiendo lo que es el temor al Señor, tratamos de convencer a otros. Para Dios es claro lo que somos, y espero que esté claro en sus mentes también.
अतएव प्रभो र्भयानकत्वं विज् नाय वयं मनुजान् अनुनयामः कि न्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरे. अपि सप्रकाशा भवाम इत्याशंसामहे।
12 Una vez más, no intentamos hablar bien de nosotros mismos, sino que tratamos de darles a ustedes la oportunidad de que se sientan orgullosos de nosotros, a fin de que puedan responderle a los que se enorgullecen de lo exterior y no de lo interior.
अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।
13 Si estamos “locos” es por Dios. Si somos sensatos, es por ustedes.
यदि वयं हतज् नाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज् नाना भवामस्तर्हि तद् युष्मदर्थकं।
14 El amor de Cristo nos obliga, porque estamos completamente seguros de que él murió por todos y así todos murieron.
वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनो. अम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।
15 Cristo murió por todos para que ya no vivieran para sí mismos, sino para él, quien murió y resucitó para ellos.
अपर न्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
16 De ahora en adelante ya no miramos a nadie desde el punto de vista humano. Aunque una vez vimos a Cristo de esta manera, ya no lo hacemos.
अतो हेतोरितः परं को. अप्यस्माभि र्जातितो न प्रतिज् नातव्यः|यद्यपि पूर्व्वं ख्रीष्टो जातितो. अस्माभिः प्रतिज् नातस्तथापीदानीं जातितः पुन र्न प्रतिज् नायते।
17 Por eso todo el que está en Cristo es un nuevo ser. ¡Lo viejo ya se ha ido y ha llegado lo nuevo!
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
18 Dios lo hizo transformándonos de enemigos en amigos por medio de Cristo. Dios nos encomendó este mismo trabajo de convertir a sus enemigos en sus amigos.
सर्व्व न्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।
19 Porque Dios estaba en Cristo trayendo al mundo de regreso de la hostilidad a la amistad con él, sin contar sus pecados, y dándonos este mensaje para convertir a sus enemigos en sus amigos.
यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।
20 De modo que somos embajadores de Cristo, como si él rogara por nosotros: “Por favor, vuelvan a él y sean sus amigos”
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
21 Dios hizo que Jesús, quien nunca pecó, experimentara las consecuencias del pecado para que nosotros pudiéramos tener un carácter recto, así como Dios es recto.
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य j नातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

< 2 Corintios 5 >