< San Lucas 3 >

1 El año decimoquinto del reinado de Tiberio César, siendo Poncio Pilato gobernador de Judea, Herodes tetrarca de Galilea, Filipo su hermano tetrarca de Iturea y de la Traconítida, y Lisanias tetrarca de Abilene,
anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt
2 bajo el pontificado de Anás y Caifás, la palabra de Dios vino sobre Juan, hijo de Zacarías, en el desierto.
hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati
3 Y recorrió toda la región del Jordán, predicando el bautismo de arrepentimiento para la remisión de los pecados,
sa yarddana ubhayataTapradezAn sametya pApamocanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArebhe|
4 como está escrito en el libro de los vaticinios del profeta Isaías: “Voz de uno que clama en el desierto: Preparad el camino del Señor, enderezad sus sendas.
yizayiyabhaviSyadvaktRgranthe yAdRzI lipirAste yathA, paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|
5 Todo valle ha de rellenarse, y toda montaña y colina ha de rebajarse; los caminos tortuosos han de hacerse rectos, y los escabrosos, llanos;
kAriSyante samucchrAyAH sakalA nimnabhUmayaH| kAriSyante natAH sarvve parvvatAzcopaparvvatAH| kAriSyante ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyante samAnAstA yA uccanIcabhUmayaH|
6 y toda carne verá la salvación de Dios”.
IzvareNa kRtaM trANaM drakSyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
7 Decía, pues, a las multitudes que salían a hacerse bautizar por él: “Raza de víboras, ¿quién os ha enseñado a escapar de la cólera que os viene encima?
ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMzA AgAminaH kopAt palAyituM yuSmAn kazcetayAmAsa?
8 Producid frutos propios del arrepentimiento. Y no andéis diciendo dentro de vosotros: “Tenemos por padre a Abrahán”. Porque os digo que de estas piedras puede Dios hacer que nazcan hijos a Abrahán.
tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|
9 Ya el hacha está puesta a la raíz de los árboles; todo árbol que no produce buen fruto va a ser tronchado y arrojado al fuego”.
aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|
10 Preguntábanle las gente “¡Y bien! ¿qué debemos hacer?”
tadAnIM lokAstaM papracchustarhi kiM karttavyamasmAbhiH?
11 Les respondió y dijo: “Quien tiene dos túnicas, dé una a quien no tiene; y quien víveres, haga lo mismo”.
tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiMJca yasya khAdyadravyaM vidyate sopi tathaiva karotu|
12 Vinieron también los publicanos a hacerse bautizar, y le dijeron: “Maestro, ¿qué debemos hacer?
tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH?
13 Les dijo: “No hagáis pagar nada por encima de vuestro arancel”.
tataH sokathayat nirUpitAdadhikaM na gRhlita|
14 A su vez unos soldados le preguntaron: “Y nosotros, ¿qué debemos hacer?” Les dijo: “No hagáis extorsión a nadie, no denunciéis falsamente a nadie, y contentaos con vuestra paga”.
anantaraM senAgaNa etya papraccha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavetanena ca santuSya tiSThata|
15 Como el pueblo estuviese en expectación, y cada uno se preguntase, interiormente, a propósito de Juan, si no era él el Cristo,
aparaJca lokA apekSayA sthitvA sarvvepIti manobhi rvitarkayAJcakruH, yohanayam abhiSiktastrAtA na veti?
16 Juan respondió a todos diciendo: “Yo, por mi parte, os bautizo con agua. Pero viene Aquel que es más poderoso que yo, a quien yo no soy digno de desatar la correa de sus sandalias. Él os bautizará en Espíritu Santo y fuego.
tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|
17 El aventador está en su mano para limpiar su era y recoger el trigo en su granero, pero la paja la quemará en un fuego que no se apaga”.
aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
18 Con estas y otras muchas exhortaciones evangelizaba al pueblo.
yohan upadezenetthaM nAnAkathA lokAnAM samakSaM pracArayAmAsa|
19 Pero Herodes, el tetrarca, a quien él había reprendido a causa de Herodías, la mujer de su hermano, y a causa de todas sus maldades,
aparaJca herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
20 añadió a todas estas la de poner a Juan en la cárcel.
yohanA tiraskRto bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma cakAra|
21 Al bautizarse toda la gente, y habiendo sido bautizado también Jesús, y estando Este orando, se abrió el cielo,
itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH|
22 y el Espíritu Santo descendió sobre Él, en figura corporal, como una paloma, y una voz vino del cielo: “Tú eres mi Hijo, el Amado; en Ti me recreo”.
tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|
23 Y el mismo Jesús era, en su iniciación, como de treinta años, siendo hijo, mientras se creía de José, de Helí,
tadAnIM yIzuH prAyeNa triMzadvarSavayaska AsIt| laukikajJAne tu sa yUSaphaH putraH,
24 de Matat, de Leví, de Malquí, de Jannaí, de José,
yUSaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUSaphaH putraH|
25 de Matatías, de Amós, de Naúm, de Eslí, de Naggaí,
yUSaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iSleH putraH iSlirnageH putraH|
26 de Maat, de Matatías, de Semeín, de Josech, de Jodá,
nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyeH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
27 de Joanán, de Resá, de Zorobabel, de Salatiel, de Nerí,
yihUdA yohAnAH putraH, yohAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyelaH putraH, zaltIyel nereH putraH|
28 de Melquí, de Addí, de Kosam, de Elmadam, de Er,
nerirmalkeH putraH, malkiH adyaH putraH, addI koSamaH putraH, koSam ilmodadaH putraH, ilmodad eraH putraH|
29 de Jesús, de Eliezer, de Jorim, de Matat, de Leví,
er yozeH putraH, yoziH ilIyeSaraH putraH, ilIyeSar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
30 de Simeón, de Judá, de José, de Jonam, de Eliaquim,
leviH zimiyonaH putraH, zimiyon yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yonanaH putraH, yAnan ilIyAkImaH putraH|
31 de Meleá, de Menná, de Matatá, de Natán, de David,
iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
32 de Jessaí, de Jebed, de Booz, de Salá, de Naassón,
dAyUd yizayaH putraH, yizaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahazonaH putraH|
33 de Aminadab, de Admín, de Arní, de Esrom, de Farés, de Judá,
nahazon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSroNaH putraH, hiSroN perasaH putraH, peras yihUdAH putraH|
34 de Jacob, de Isaac, de Abrahán, de Tara, de Nachor,
yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
35 de Seruch, de Ragau, de Falec, de Eber, de Salá,
nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar zelahaH putraH|
36 de Cainán, de Arfaxad, de Sem, de Noé, de Lamec,
zelah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nohaH putraH, noho lemakaH putraH|
37 de Matusalá, de Enoch, de Járet, de Maleleel, de Cainán, de Enós, de Set, de Adán, de Dios.
lemak mithUzelahaH putraH, mithUzelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
kainan inozaH putraH, inoz zetaH putraH, zet AdamaH putra, Adam Izvarasya putraH|

< San Lucas 3 >