< Santiago 2 >

1 Hermanos míos, no mezcléis con acepción de personas la fe en Jesucristo, nuestro Señor de la gloria.
he mama bhrAtaraH, yUyam asmAkaM tejasvinaH prabho ryIzukhrISTasya dharmmaM mukhApekSayA na dhArayata|
2 Si, por ejemplo, en vuestra asamblea entra un hombre con anillo de oro, en traje lujoso, y entra asimismo un pobre en traje sucio,
yato yuSmAkaM sabhAyAM svarNAGgurIyakayukte bhrAjiSNuparicchade puruSe praviSTe malinavastre kasmiMzcid daridre'pi praviSTe
3 y vosotros tenéis miramiento con el que lleva el traje lujoso y le decís: “Siéntate tú en este lugar honroso”; y al pobre le decís: “Tú estate allí de pie” o “siéntate al pie de mi escabel”,
yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadeta bhavAn atrottamasthAna upavizatviti kiJca taM daridraM yadi vadeta tvam amusmin sthAne tiSTha yadvAtra mama pAdapITha upavizeti,
4 ¿no hacéis entonces distinción entre vosotros y venís a ser jueces de inicuos pensamientos?
tarhi manaHsu vizeSya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?
5 Escuchad, queridos hermanos: ¿No ha escogido Dios a los que son pobres para el mundo, ( a fin de hacerlos ) ricos en fe y herederos del reino que tiene prometido a los que le aman?
he mama priyabhrAtaraH, zRNuta, saMsAre ye daridrAstAn Izvaro vizvAsena dhaninaH svapremakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuSmAbhiravajJAyate|
6 ¡Y vosotros despreciáis al pobre! ¿No son los ricos los que os oprimen y os arrastran ante los tribunales?
dhanavanta eva kiM yuSmAn nopadravanti balAcca vicArAsanAnAM samIpaM na nayanti?
7 ¿No son ellos los que blasfeman el hermoso nombre que ha sido invocado sobre vosotros?
yuSmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?
8 Si en verdad cumplís la Ley regia, conforme a la Escritura: “Amarás a tu prójimo como a ti mismo”, bien obráis;
kiJca tvaM svasamIpavAsini svAtmavat prIyasva, etacchAstrIyavacanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|
9 pero si hacéis acepción de personas, cometéis pecado y sois convictos como transgresores por esa Ley.
yadi ca mukhApekSAM kurutha tarhi pApam Acaratha vyavasthayA cAjJAlaGghina iva dUSyadhve|
10 Porque si uno guarda toda la Ley, pero tropieza en un solo ( mandamiento ), se ha hecho reo de todos.
yato yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveSAm aparAdhI bhavati|
11 Pues Aquel que dijo: “No cometerás adulterio”, dijo también: “No matarás”. Por lo cual, si no cometes adulterio, pero matas, ya te has hecho transgresor de la Ley.
yato hetostvaM paradArAn mA gaccheti yaH kathitavAn sa eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karoSi tarhi vyavasthAlaGghI bhavasi|
12 Hablad, pues, y obrad como quienes han de ser juzgados según la Ley de libertad.
mukte rvyavasthAto yeSAM vicAreNa bhavitavyaM tAdRzA lokA iva yUyaM kathAM kathayata karmma kuruta ca|
13 Porque el juicio será sin misericordia para aquel que no hizo misericordia. La misericordia se ufana contra el juicio.
yo dayAM nAcarati tasya vicAro nirddayena kAriSyate, kintu dayA vicAram abhibhaviSyati|
14 ¿De qué sirve, hermanos míos, que uno diga que tiene fe, si no tiene obras? ¿Por ventura la fe de ese tal puede salvarle?
he mama bhrAtaraH, mama pratyayo'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM zaknoti?
15 Si un hermano o hermana están desnudos y carecen del diario sustento,
keSucid bhrAtRSu bhaginISu vA vasanahIneSu prAtyahikAhArahIneSu ca satsu yuSmAkaM ko'pi tebhyaH zarIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,
16 y uno de vosotros les dice: “Id en paz, calentaos y saciaos”, mas no les dais lo necesario para el cuerpo, ¿qué aprovecha aquello?
yUyaM sakuzalaM gatvoSNagAtrA bhavata tRpyata ceti tarhyetena kiM phalaM?
17 Así también la fe, si no tiene obras, es muerta como tal.
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekAkitvAt mRta evAste|
18 Mas alguien podría decir: “Tú tienes fe y yo tengo obras”. Pues bien, muéstrame tu ( pretendida ) fe sin las obras, y yo, por mis obras, te mostraré mi fe.
kiJca kazcid idaM vadiSyati tava pratyayo vidyate mama ca karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
19 Tú crees que Dios es uno. Bien haces. También los demonios creen, y tiemblan.
eka Izvaro 'stIti tvaM pratyeSi| bhadraM karoSi| bhUtA api tat pratiyanti kampante ca|
20 ¿Quieres ahora conocer, oh hombre insensato, que la fe sin las obras es inútil?
kintu he nirbbodhamAnava, karmmahInaH pratyayo mRta evAstyetad avagantuM kim icchasi?
21 Abrahán, nuestro padre, ¿no fue justificado acaso mediante obras, al ofrecer sobre el altar a su hijo Isaac?
asmAkaM pUrvvapuruSo ya ibrAhIm svaputram ishAkaM yajJavedyAm utsRSTavAn sa kiM karmmabhyo na sapuNyIkRtaH?
22 Ya ves que la fe cooperaba a sus obras y que por las obras se consumó la fe;
pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho 'bhavat tat kiM pazyasi?
23 y así se cumplió la Escritura que dice: “Abrahán creyó a Dios, y le fue imputado a justicia”, y fue llamado “amigo de Dios”.
itthaJcedaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramezvare vizvasitavAn tacca tasya puNyAyAgaNyata sa cezvarasya mitra iti nAma labdhavAn|
24 Veis pues que con las obras se justifica el hombre, y no con ( aquella ) fe sola.
pazyata mAnavaH karmmabhyaH sapuNyIkriyate na caikAkinA pratyayena|
25 Así también Rahab la ramera ¿no fue justificada mediante obras cuando alojó a los mensajeros y los hizo partir por otro camino?
tadvad yA rAhabnAmikA vArAGganA cArAn anugRhyApareNa mArgeNa visasarja sApi kiM karmmabhyo na sapuNyIkRtA?
26 Porque así como el cuerpo aparte del espíritu es muerto, así también la fe sin obras es muerta.
ataevAtmahIno deho yathA mRto'sti tathaiva karmmahInaH pratyayo'pi mRto'sti|

< Santiago 2 >