< Hechos 7 >

1 Dijo entonces el Sumo Sacerdote: “¿Es esto así?”
tataḥ paraṁ mahāyājakaḥ pṛṣṭavān, eṣā kathāṁ kiṁ satyā?
2 Respondió él: “Varones hermanos y padres, escuchad. El Dios de la gloria se apareció a nuestro padre Abrahán cuando moraba en Mesopotamia, antes que habitase en Harán.
tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā
3 Y le dijo: Sal de tu tierra y de tu parentela, y ven a la tierra que Yo te mostraré.
tamavadat tvaṁ svadeśajñātimitrāṇi parityajya yaṁ deśamahaṁ darśayiṣyāmi taṁ deśaṁ vraja|
4 Salió entonces de la tierra de los caldeos y habitó en Harán. Y de allí después de la muerte de su padre, lo trasladó ( Dios ) a esta tierra la cual vosotros ahora habitáis.
ataḥ sa kasdīyadeśaṁ vihāya hāraṇnagare nyavasat, tadanantaraṁ tasya pitari mṛte yatra deśe yūyaṁ nivasatha sa enaṁ deśamāgacchat|
5 Mas no le dio en ella herencia alguna, ni siquiera de un pie de tierra; pero prometió dársela en posesión a él y a su descendencia después de él, a pesar de que no tenía hijos.
kintvīśvarastasmai kamapyadhikāram arthād ekapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kopi santāno nāsīt tathāpi santānaiḥ sārddham etasya deśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkṛtavān|
6 Díjole, empero, Dios que su descendencia moraría en tierra extraña, y que la reducirían a servidumbre y la maltratarían por espacio de cuatrocientos años.
īśvara ittham aparamapi kathitavān tava santānāḥ paradeśe nivatsyanti tatastaddeśīyalokāścatuḥśatavatsarān yāvat tān dāsatve sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 Y Yo juzgaré a esa nación a la cual servirán, dijo Dios, y después de esto, saldrán y me adorarán en este lugar. También les dio la alianza de la circuncisión;
aparam īśvara enāṁ kathāmapi kathitavān, ye lokāstān dāsatve sthāpayiṣyanti tāllokān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ te bahirgatāḥ santo mām atra sthāne seviṣyante|
8 y así engendró a Isaac, al cual circuncidó a los ocho días, e Isaac a Jacob, y Jacob a los doce patriarcas.
paścāt sa tasmai tvakchedasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ekaputre jāte, aṣṭamadine tasya tvakchedam akarot| tasya ishākaḥ putro yākūb, tatastasya yākūbo'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 Mas los patriarcas movidos por celos vendieron a José a Egipto; pero Dios estaba con él.
te pūrvvapuruṣā īrṣyayā paripūrṇā misaradeśaṁ preṣayituṁ yūṣaphaṁ vyakrīṇan|
10 Le libró de todas sus tribulaciones y le dio gracia y sabiduría delante del Faraón, rey de Egipto, el cual le constituyó gobernador de Egipto y de toda su casa.
kintvīśvarastasya sahāyo bhūtvā sarvvasyā durgate rakṣitvā tasmai buddhiṁ dattvā misaradeśasya rājñaḥ phirauṇaḥ priyapātraṁ kṛtavān tato rājā misaradeśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Vino entonces el hambre sobre todo Egipto y Canaán, y una tribulación extrema, y nuestros padres no hallaban sustento.
tasmin samaye misara-kinānadeśayo rdurbhikṣahetoratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 Mas cuando Jacob supo que había trigo en Egipto, envió a nuestros padres por primera vez.
kintu misaradeśe śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ preṣitavān|
13 En la segunda, José se dio a conocer a sus hermanos, y fue descubierto su linaje al Faraón.
tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan|
14 José envió, pues, y llamó a su padre Jacob y toda su parentela, setenta y cinco personas.
anantaraṁ yūṣaph bhrātṛgaṇaṁ preṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 Por lo tanto Jacob bajó a Egipto, donde murió él y nuestros padres,
tasmād yākūb misaradeśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthāne'mriyanta|
16 los cuales fueron trasladados a Siquem y sepultados en el sepulcro que Abrahán había comprado de los hijos de Hemor en Siquem a precio de plata.
tataste śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamoraḥ putrebhyaḥ krītavān tatśmaśāne sthāpayāñcakrire|
17 Mas, en tanto que se acercaba el tiempo de la promesa que Dios había hecho a Abrahán, creció el pueblo y se hizo grande en Egipto,
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kṛtvā yāṁ pratijñāṁ kṛtavān tasyāḥ pratijñāyāḥ phalanasamaye nikaṭe sati isrāyellokā simaradeśe varddhamānā bahusaṁkhyā abhavan|
18 hasta que se levantó en Egipto otro rey que no conocía a José.
śeṣe yūṣaphaṁ yo na paricinoti tādṛśa eko narapatirupasthāya
19 Este, engañando a nuestra nación, hizo sufrir a nuestros padres, obligándolos a exponer los niños para que no se propagasen.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ teṣāṁ vaṁśanāśanāya teṣāṁ navajātān śiśūn bahi rnirakṣepayat|
20 En aquel tiempo nació Moisés, hermoso a los ojos de Dios, que fue criado por tres meses en la casa de su padre.
etasmin samaye mūsā jajñe, sa tu paramasundaro'bhavat tathā pitṛgṛhe māsatrayaparyyantaṁ pālito'bhavat|
21 Cuando al fin lo expusieron, lo recogió la hija del Faraón y lo crió para sí como hijo suyo.
kintu tasmin bahirnikṣipte sati phirauṇarājasya kanyā tam uttolya nītvā dattakaputraṁ kṛtvā pālitavatī|
22 Así que Moisés fue instruido en toda la sabiduría de los egipcios, y llegó a ser poderoso en sus palabras y obras.
tasmāt sa mūsā misaradeśīyāyāḥ sarvvavidyāyāḥ pāradṛṣvā san vākye kriyāyāñca śaktimān abhavat|
23 Mas al cumplir los cuarenta años, le vino el deseo de ver a sus hermanos, los hijos de Israel.
sa sampūrṇacatvāriṁśadvatsaravayasko bhūtvā isrāyelīyavaṁśanijabhrātṛn sākṣāt kartuṁ matiṁ cakre|
24 Y viendo a uno que padecía injusticia, lo defendió y vengó al injuriado, matando al egipcio.
teṣāṁ janamekaṁ hiṁsitaṁ dṛṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakṛtya misarīyajanaṁ jaghāna|
25 Creía que sus hermanos comprenderían que por su medio Dios les daba libertad; mas ellos no lo entendieron.
tasya hasteneśvarastān uddhariṣyati tasya bhrātṛgaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu te na bubudhire|
26 Al día siguiente se presentó a unos que reñían, y trataba de ponerlos en paz diciendo: “Hombres, sois hermanos. ¿Cómo es que os hacéis injuria uno a otro?”
tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 Mas aquel que hacía la injuria a su prójimo, le rechazó diciendo: “¿Quién te ha constituido príncipe y juez sobre nosotros?
tataḥ samīpavāsinaṁ prati yo jano'nyāyaṁ cakāra sa taṁ dūrīkṛtya kathayāmāsa, asmākamupari śāstṛtvavicārayitṛtvapadayoḥ kastvāṁ niyuktavān?
28 ¿Acaso quieres matarme como mataste ayer al egipcio?”
hyo yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Al oír tal palabra, Moisés huyó y vivió como extranjero en la tierra de Madián, donde engendró dos hijos”.
tadā mūsā etādṛśīṁ kathāṁ śrutvā palāyanaṁ cakre, tato midiyanadeśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñāte|
30 “Cumplidos cuarenta años se le apareció en el desierto del monte Sina un ángel entre las llamas de una zarza ardiente.
anantaraṁ catvāriṁśadvatsareṣu gateṣu sīnayaparvvatasya prāntare prajvalitastambasya vahniśikhāyāṁ parameśvaradūtastasmai darśanaṁ dadau|
31 Al ver este espectáculo se admiró Moisés y acercándose para mirarlo, le vino una voz del Señor.
mūsāstasmin darśane vismayaṁ matvā viśeṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 «Yo soy el Dios de tus padres, el Dios de Abrahán y de Isaac y de Jacob». Pero Moisés, sobrecogido de espanto, no osaba mirar.
etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|
33 Díjole entonces el Señor: «Quítate el calzado de tus pies, pues el lugar donde estás es tierra santa.
parameśvarastaṁ jagāda, tava pādayoḥ pāduke mocaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 He visto bien la vejación de mi pueblo en Egipto, he oído sus gemidos, y he descendido para librarlos. Ven, pues, ahora, para que te envíe a Egipto».
ahaṁ misaradeśasthānāṁ nijalokānāṁ durddaśāṁ nitāntam apaśyaṁ, teṣāṁ kātaryyoktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradeśaṁ tvāṁ preṣayāmi|
35 “A este Moisés, a quien negaron diciendo: ¿Quién te ha constituido príncipe y juez?, a este envió Dios para ser caudillo y libertador por mano del ángel que se le apareció en la zarza.
kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|
36 Este mismo los sacó, haciendo prodigios y milagros en la tierra de Egipto, en el Mar Rojo y en el desierto por espacio de cuarenta años.
sa ca misaradeśe sūphnāmni samudre ca paścāt catvāriṁśadvatsarān yāvat mahāprāntare nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kṛtvā samānināya|
37 Este es aquel Moisés que dijo a los hijos de Israel: «Dios os suscitará un profeta de entre vuestros hermanos, como a mí».
prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|
38 Este es aquel que estuvo en medio del pueblo congregado en el desierto, con el ángel que le hablaba en el monte Sina, y con nuestros padres; el cual recibió también palabras de vida para dároslas.
mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|
39 A este no quisieron someterse nuestros padres; antes bien lo desecharon y con sus corazones se volvieron a Egipto,
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,
40 diciendo a Aarón: «Haznos dioses que vayan delante de nosotros; pues no sabemos qué ha sido de este Moisés que nos sacó de la tierra de Egipto».
asmākam agre'gre gantum asmadarthaṁ devagaṇaṁ nirmmāhi yato yo mūsā asmān misaradeśād bahiḥ kṛtvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyate|
41 En aquellos días fabricaron un becerro, y ofreciendo sacrificios al ídolo se regocijaron en las obras de sus manos.
tasmin samaye te govatsākṛtiṁ pratimāṁ nirmmāya tāmuddiśya naivedyamutmṛjya svahastakṛtavastunā ānanditavantaḥ|
42 Entonces Dios les volvió las espaldas, abandonándolos al culto de la milicia del cielo, como está escrito en el libro de los Profetas: «¿Por ventura me ofrecisteis víctimas y sacrificios durante los cuarenta años en el desierto, oh casa de Israel?
tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|
43 Alzasteis el tabernáculo de Moloc, y el astro del dios Refán, las figuras que fabricasteis para adorarlas; por lo cual os transportaré más allá de Babilonia».
kintu vo molakākhyasya devasya dūṣyameva ca| yuṣmākaṁ rimphanākhyāyā devatāyāśca tārakā| etayorubhayo rmūrtī yuṣmābhiḥ paripūjite| ato yuṣmāṁstu bābelaḥ pāraṁ neṣyāmi niścitaṁ|
44 “Nuestros padres tenían en el desierto el tabernáculo del testimonio, conforme a la orden de Aquel que a Moisés mandó hacerlo según el modelo que había visto.
aparañca yannidarśanam apaśyastadanusāreṇa dūṣyaṁ nirmmāhi yasmin īśvaro mūsām etadvākyaṁ babhāṣe tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntare tasthau|
45 Recibiéronlo nuestros padres y lo introdujeron también con Jesús cuando tomaron posesión de las naciones que Dios expulsaba delante de nuestros padres, hasta los días de David;
paścāt yihośūyena sahitaisteṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ sveṣāṁ sammukhād īśvareṇa dūrīkṛtānām anyadeśīyānāṁ deśādhikṛtikāle samānītaṁ tad dūṣyaṁ dāyūdodhikāraṁ yāvat tatra sthāna āsīt|
46 el cual halló gracia ante Dios y suplicó por hallar una habitación para el Dios de Jacob.
sa dāyūd parameśvarasyānugrahaṁ prāpya yākūb īśvarārtham ekaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 Pero fue Salomón el que le edificó una casa.
kintu sulemān tadarthaṁ mandiram ekaṁ nirmmitavān|
48 Sin embargo, el Altísimo no habita en casas hechas por mano de hombres, como dice el Profeta:
tathāpi yaḥ sarvvoparisthaḥ sa kasmiṁścid hastakṛte mandire nivasatīti nahi, bhaviṣyadvādī kathāmetāṁ kathayati, yathā,
49 «El cielo, es mi trono, y la tierra la tarima de mis pies. ¿Qué casa me edificaréis?, dice el Señor, ¿o cuál es el lugar de mi descanso?
pareśo vadati svargo rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pṛthivī bhavati dhruvaṁ| tarhi yūyaṁ kṛte me kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyate tviha|
50 ¿Por ventura no es mi mano la que hizo todo esto?»
sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na||
51 Hombres de dura cerviz e incircuncisos de corazón y de oídos, vosotros siempre habéis resistido al Espíritu Santo; como vuestros padres, así vosotros.
he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|
52 ¿A cuál de los profetas no persiguieron vuestros padres?; y dieron muerte a los que vaticinaban acerca de la venida del Justo, a quien vosotros ahora habéis entregado y matado;
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|
53 vosotros, que recibisteis la Ley por disposición de los ángeles, mas no la habéis guardado”.
yūyaṁ svargīyadūtagaṇena vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Como oyesen esto, se enfurecieron en sus corazones y crujían los dientes contra él.
imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 Mas, lleno del Espíritu Santo y clavando los ojos en el cielo, vio la gloria de Dios y a Jesús de pie a la diestra de Dios,
kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;
56 y exclamó: “He aquí que veo los cielos abiertos, y al Hijo del hombre que está de pie a la diestra de Dios.
paśya, meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|
57 Mas ellos, clamando con gran gritería, se taparon los oídos, y arrojándose a una sobre él, lo sacaron fuera de la ciudad y lo apedrearon.
tadā te proccaiḥ śabdaṁ kṛtvā karṇeṣvaṅgulī rnidhāya ekacittībhūya tam ākraman|
58 Los testigos depositaron sus vestidos a los pies de un joven que se llamaba Saulo.
paścāt taṁ nagarād bahiḥ kṛtvā prastarairāghnan sākṣiṇo lākāḥ śaulanāmno yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 Apedrearon a Esteban, el cual oraba diciendo: “Señor Jesús, recibe mi espíritu”. Y puesto de rodillas, clamó a gran voz: “Señor, no les imputes este pecado”. Dicho esto se durmió.
anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|
tasmāt sa jānunī pātayitvā proccaiḥ śabdaṁ kṛtvā, he prabhe pāpametad eteṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnot|

< Hechos 7 >