< Luukos 16 >

1 Haddana wuxuu xertii ku yidhi, Waxaa jiri jiray nin hodan ah oo wakiil lahaa, kan loogu ashtakeeyey inuu alaabtiisa khasaarinayay.
aparañca yīśuḥ śiṣyēbhyōnyāmēkāṁ kathāṁ kathayāmāsa kasyacid dhanavatō manuṣyasya gr̥hakāryyādhīśē sampattērapavyayē'pavāditē sati
2 Markaasuu u yeedhay oo ku yidhi, Waa maxay waxan kugu saabsan ee aan maqlayo? I sii xisaabtii wakiilnimadaada, waayo, hadda ka dib wakiil sii ahaan kari maysid.
tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śr̥ṇōmi sā kīdr̥śī? tvaṁ gr̥hakāryyādhīśakarmmaṇō gaṇanāṁ darśaya gr̥hakāryyādhīśapadē tvaṁ na sthāsyasi|
3 Markaasaa wakiilkii isku yidhi, Maxaan sameeyaa, waayo, sayidkayga ayaa wakiilnimadii iga qaadaya? Itaal aan wax ku qodo ma lihi, inaan dawarsadona waan ka xishoonayaa.
tadā sa gr̥hakāryyādhīśō manasā cintayāmāsa, prabhu ryadi māṁ gr̥hakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣyē'haṁ? mr̥daṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣyē'haṁ|
4 Waan garanayaa waxaan samaynayo, in goortii wakiilnimada layga saaro ay dadku guryahooda iigu dhowayn doonaan.
ataēva mayi gr̥hakāryyādhīśapadāt cyutē sati yathā lōkā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyatē|
5 Markaasuu u yeedhay mid walba oo sayidkiisu dayn ku lahaa. Kii hore ayuu ku yidhi, Sayidkaygu immisuu kugu leeyahay?
paścāt sa svaprabhōrēkaikam adhamarṇam āhūya prathamaṁ papraccha, tvattō mē prabhuṇā kati prāpyam?
6 Wuxuu yidhi, Boqol qiyaasood oo saliid ah. Markaasuu ku yidhi, Wixii laguu qoray soo qaad, oo dhaqso u fadhiiso oo qor, Konton.
tataḥ sa uvāca, ēkaśatāḍhakatailāni; tadā gr̥hakāryyādhīśaḥ prōvāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
7 Markaasuu wuxuu mid kale ku yidhi, Immisuu kugu leeyahay? Isaguna wuxuu yidhi, Boqol qiyaasood oo sarreen ah. Markaasuu ku yidhi. Wixii laguu qoray soo qaad, oo qor, Siddeetan.
paścādanyamēkaṁ papraccha, tvattō mē prabhuṇā kati prāpyam? tataḥ sōvādīd ēkaśatāḍhakagōdhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
8 Sayidkiisii ayaa wakiilkii xaqa darnaa faaniyey, waayo, si caqli leh ayuu u sameeyey, waayo, wiilashii wakhtigan waxay wiilasha iftiinka kaga caqli badan yihiin waxa qarnigooda ku saabsan. (aiōn g165)
tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti| (aiōn g165)
9 Oo waxaan idinku leeyahay, Saaxiibbo ku samaysta maalka xaqdarrada in goortuu dhammaado ay idiinku dhoweeyaan degmooyinka weligood ah. (aiōnios g166)
atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
10 Kan waxa u yar aamin ku ah, ayaa weliba wax badan aamin ku ah. Kan waxa u yar ku xaqdaran, ayaa waxa badanna ku xaqdaran.
yaḥ kaścit kṣudrē kāryyē viśvāsyō bhavati sa mahati kāryyēpi viśvāsyō bhavati, kintu yaḥ kaścit kṣudrē kāryyē'viśvāsyō bhavati sa mahati kāryyēpyaviśvāsyō bhavati|
11 Haddii aydnaan maalka xaqdaran aamin ku ahayn, waxa run ah yaa idinku aaminaya?
ataēva ayathārthēna dhanēna yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ karēṣu kaḥ samarpayiṣyati?
12 Haddii aydnaan wixii qof kale leeyahay aamin ku ahayn, yaa idin siinaya wixiinna?
yadi ca paradhanēna yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ kō dāsyati?
13 Midiidinna laba sayid uma shaqayn karo, waayo, mid buu nacayaa, kan kalena wuu jeclaanayaa, ama mid buu la jirayaa, kan kalena wuu quudhsanayaa. Uma wada shaqayn kartaan Ilaah iyo maal.
kōpi dāsa ubhau prabhū sēvituṁ na śaknōti, yata ēkasmin prīyamāṇō'nyasminnaprīyatē yadvā ēkaṁ janaṁ samādr̥tya tadanyaṁ tucchīkarōti tadvad yūyamapi dhanēśvarau sēvituṁ na śaknutha|
14 Farrisiintii lacagta jeclayd ayaa waxaas oo dhan maqashay, wayna ku qosleen.
tadaitāḥ sarvvāḥ kathāḥ śrutvā lōbhiphirūśinastamupajahasuḥ|
15 Markaasuu wuxuu ku yidhi, Idinku waxaad tihiin kuwa dadka hortooda isku soo caddeeya inaad xaq tihiin, laakiin Ilaah waa garanayaa qalbiyadiinna, waayo, wixii dadka dhexdooda lagu sarraysiiyaa, Ilaah hortiisa waa ka karaahiyo.
tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭē svān nirdōṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvarō jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghr̥ṇyaṁ|
16 Sharciga iyo nebiyadu waxay jireen ilaa Yooxanaa; tan iyo wakhtigaas injiilka boqortooyada Ilaah waa lagu wacdiyey, oo mid walbaba xoog buu ku galaa.
yōhana āgamanaparyyanataṁ yuṣmākaṁ samīpē vyavasthābhaviṣyadvādināṁ lēkhanāni cāsan tataḥ prabhr̥ti īśvararājyasya susaṁvādaḥ pracarati, ēkaikō lōkastanmadhyaṁ yatnēna praviśati ca|
17 Laakiin in sharciga dhibic keliya ka dhacdo waxaa ka hawl yar in cirka iyo dhulku ay idlaadaan.
varaṁ nabhasaḥ pr̥thivyāśca lōpō bhaviṣyati tathāpi vyavasthāyā ēkabindōrapi lōpō na bhaviṣyati|
18 Mid walba oo naagtiisa fura oo mid kale guursadaa wuu sinaystaa, oo kii guursadaa mid nin laga furay wuu sinaystaa.
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|
19 Waxaa jiri jiray nin hodan ah oo dhar gududan oo jilicsan sidan jiray, maalin walbana barwaaqo aad buu ugu farxi jiray.
ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|
20 Oo waxaa albaabkiisa la dhigi jiray miskiin Laasaros la odhan jiray, isagoo boogo miidhan leh,
sarvvāṅgē kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavatō bhōjanapātrāt patitam ucchiṣṭaṁ bhōktuṁ vāñchan tasya dvārē patitvātiṣṭhat;
21 oo doonaya in la siiyo jajabkii miiska ninkii hodanka ahaa ka dhacay. Eeyduna way iman jireen oo boogihiisa leefleefi jireen.
atha śvāna āgatya tasya kṣatānyalihan|
22 Waxaa dhacay inuu miskiinkii dhintay, oo malaa'igahu waxay u qaadeen laabtii Ibraahim. Ninkii hodanka ahaana waa dhintay, waana la aasay.
kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ krōḍa upavēśayāmāsuḥ|
23 Intuu Haadees ku jiray ayuu indhihiisa kor u qaaday isagoo aad u silcaya; wuxuuna meel fog ka arkay Ibraahim, iyo Laasaros oo laabtiisa ku tiirsan. (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca; (Hadēs g86)
24 Markaasuu qayliyey oo yidhi, Aabbe Ibraahimow, ii naxariiso, oo Laasaros ii soo dir inuu fartiisa caaraddeeda biyo ku tiinbiyo oo carrabkayga ku qabowjiyo, waayo, anigu ololkan ayaan ku silcayaa.
hē pitar ibrāhīm anugr̥hya aṅgulyagrabhāgaṁ jalē majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ prēraya, yatō vahniśikhātōhaṁ vyathitōsmi|
25 Laakiin Ibraahim wuxuu ku yidhi, Wiil yahow, xusuuso inaad waxaagii wanaagsanaa heshay intii aad noolayd, si la mid ah ayuu Laasaros waxa xun helay, laakiin haddeer isaga halkan ayaa lagu raaxaysiiyey, adiguse waad silcaysaa.
tadā ibrāhīm babhāṣē, hē putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān ētat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
26 Weliba annaga iyo idinka waxaa layna dhex dhigay bohol aad u weyn, si kuwa doonaya inay halkan ka sii tallaabaan inay idiin yimaadaan aanay u karin, oo kuwa xaggaasna ayna noogu soo tallaabin.
aparamapi yuṣmākam asmākañca sthānayō rmadhyē mahadvicchēdō'sti tata ētatsthānasya lōkāstat sthānaṁ yātuṁ yadvā tatsthānasya lōkā ētat sthānamāyātuṁ na śaknuvanti|
27 Markaasuu wuxuu ku yidhi, Aabbow, waxaan kaa baryayaa haddaba inaad guriga aabbahay isaga u dirtid,
tadā sa uktavān, hē pitastarhi tvāṁ nivēdayāmi mama pitu rgēhē yē mama pañca bhrātaraḥ santi
28 waayo, shan walaalo ah baan leeyahay, si uu ugu warramo inaanay iyaguna meeshan silaca leh iman.
tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|
29 Laakiin Ibraahim wuxuu ku yidhi, Waxay leeyihiin Muuse iyo nebiyada ee ha maqleen.
tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni tēṣāṁ nikaṭē santi tē tadvacanāni manyantāṁ|
30 Markaasuu wuxuu ku yidhi, Maya, Aabbe Ibraahimow, laakiin haddii qof kuwii dhintay uga tago, way toobadkeeni doonaan.
tadā sa nivēdayāmāsa, hē pitar ibrāhīm na tathā, kintu yadi mr̥talōkānāṁ kaścit tēṣāṁ samīpaṁ yāti tarhi tē manāṁsi vyāghōṭayiṣyanti|
31 Wuxuuse ku yidhi, Haddii ay maqli waayaan Muuse iyo nebiyada, in kastoo qof kuwii dhintay ka soo sara kaco, la oggolaysiin kari maayo inay rumaystaan.
tata ibrāhīm jagāda, tē yadi mūsābhaviṣyadvādināñca vacanāni na manyantē tarhi mr̥talōkānāṁ kasmiṁścid utthitēpi tē tasya mantraṇāṁ na maṁsyantē|

< Luukos 16 >