< Yacquub 1 >

1 Yacquub, oo ah addoonkii Ilaah iyo Rabbi Ciise Masiix, wuxuu salaan gaadhsiinayaa laba iyo tobanka qolo oo kala firidhsan.
īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
2 Walaalahayow, kolkaad jirrabaaddo kala cayncayn ah kala kulantaan, kulli farxad u tirsada,
he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 idinkoo og tijaabinta rumaysadkiinnu inay dulqaadasho keento.
yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
4 Oo dulqaadashadu ha dhammayso shuqulkeeda si aad kaamil u ahaataan oo aad u dhanaataan, oo aydnaan waxba ugu baahnaan.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Laakiin haddii midkiin xigmad u baahan yahay, ha ka baryo Ilaah, kan kulli si deeqsinimo ah u siiya isagoo aan canaanan, oo waa la siin doonaaye.
yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
6 Laakiin rumaysad ha ku baryo, isagoo aan shakiyayn, waayo, kii shakiyaa wuxuu la mid yahay hirka badda oo dabayshu kaxayso oo rogrogto.
kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
7 Ninkaasu yuusan u malayn inuu Rabbiga wax ka heli doono.
tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
8 Labaqalbiiluhu wuu ka rogrogmadaa socodkiisa oo dhan.
dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
9 Walaalkii hooseeyaa ha ku faano sarraysiintiisa,
yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
10 kii taajir ahuna ha ku faano hoosaysiintiisa, waayo, wuxuu u idlaan doonaa sida ubaxa cawska.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
11 Qorraxdu waxay la soo baxdaa kulaylka, wayna engejisaa cawska, oo ubaxiisuna wuu daataa, quruxda midabkiisuna way ka luntaa; sidaas oo kale ayaa taajirku ugu lumi doonaa socodkiisa.
yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
12 Waxaa barakaysan ninka jirrabaadda u sii adkaysta, waayo, goortii loo bogo, wuxuu heli doonaa taajka nolosha kan Ilaah u ballanqaaday kuwa isaga jecel.
yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
13 Midna yuu odhanin kolkii la jirrabo, Xagga Ilaah baa layga jirrabay. Waayo, Ilaah laguma jirrabo shar, isaguna midna ma jirrabo.
īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
14 Mid kasta waxaa jirraba damaciisa sharka ah isagoo la jiidanayo oo la sasabayo.
kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
15 Dabadeed damacu kolkuu uuraysto wuxuu dhalaa dembi, dembiguna kolkuu weynaado wuxuu keenaa dhimasho.
tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
16 Yaan laydin khiyaanayn, walaalahayga aan jeclahayow.
he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Hadiyad kasta oo wanaagsan iyo hibo kasta oo kaamil ah kor bay ka timaadaa iyadoo ka soo degaysa xagga Aabbaha nuurarka isagoo aan lahayn rogrogmad ama hoos laallaabasho.
yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
18 Isagoo doonaya ayuu hadalka runta ah inagu dhalay si aynu u noqonno midhaha ugu horreeya oo uunkiisa.
tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|
19 Waad garanaysaan tan, walaalahayga aan jeclahayow. Laakiin nin walba ha u dhaqsado maqlinta, oo ha u gaabiyo hadalka, cadhadana ha u gaabiyo;
ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
20 waayo, dad cadhadiisu ma keento xaqnimada Ilaah.
yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
21 Sidaas daraaddeed iska fogeeya wasakhnimada oo dhan iyo badnaanta xumaanta; oo qabownimo ku qaata hadalka laydinku tallaalay, kan naftiinna badbaadin kara.
ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
22 Noqda kuwa hadalka yeela, oo ha ahaanina kuwa maqla oo keliya oo nafsaddooda khiyaaneeya.
aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
23 Waayo, haddii mid yahay kan hadalka maqla oo keliya, oo uusan ahayn kan yeela, wuxuu la mid yahay nin wejiga abuuristiisa muraayad ku fiirinaya.
yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
24 Waayo, wuu isfiiriyaa, oo iska tagaa, oo markiiba is-illoobaa siduu ahaa.
ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
25 Laakiin kii fiiriya sharciga kaamilka iyo xorriyadda ah oo ku sii socda, isagoo aan ahayn kan maqla oo illooba laakiin kan shuqulka yeela, kaasu waa ku barakaysnaan doonaa yeeliddiisa.
kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
26 Haddii mid isu maleeyo inuu cibaado badan yahay, oo uusan afkiisa xakamayn, laakiin uu qalbigiisa khiyaaneeyo, kaas cibaadadiisu waa wax aan waxtar lahayn.
anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
27 Cibaado daahir ah oo aan nijaas lahayn Ilaaha Aabbaha ah hortiisa waxay tahay in la xannaaneeyo agoonta iyo carmallada markay dhib ku jiraan, iyo in layska dhawro wasakhda dunida.
kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< Yacquub 1 >