< 1 Tesaloniika 5 >

1 Walaalayaalow, uma baahnidin in laydiin soo qoro wax ku saabsan wakhtiyada iyo xilliyada.
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 Waayo, idinka qudhiinnuba qummaati baad u garanaysaan inay maalinta Rabbigu u imanayso sida tuug habeen u yimaado.
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 Markay leeyihiin, Waa nabad iyo salaamad, kolkaasaa filashola'aan halaaggu u qaban doonaa sida fooshu naag uur leh u qabato; iyaguna sinaba ugama baxsan doonaan.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 Laakiinse idinku, walaalayaalow, gudcur kuma jirtaan in maalintaasu sida tuug idiin qabato.
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Waayo, kulligiin waxaad tihiin carruurta nuurka iyo carruurta maalinnimada, innagu ma nihin kuwa habeennimada iyo gudcurka;
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 sidaas daraaddeed yeynan seexan sida kuwa kale yeelaan, laakiinse aan soo jeedno oo aan feeyignaanno.
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 Waayo, kuwa seexdaa habeenkay seexdaan, kuwa sakhraamaana habeenkay sakhraamaan.
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 Laakiin innagoo kuwa maalinta ah aan feeyignaanno, oo gashanno hubka laabta oo rumaysadka iyo jacaylka ah iyo koofiyadda rajada badbaadada ah.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 Waayo, Ilaah inooma uu dooran cadhada, laakiinse wuxuu inoo doortay inaynu ku badbaadno Rabbigeenna Ciise Masiix,
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 kan inoo dhintay, inaynu la wada noolaanno isaga, haddaynu nool nahay iyo haddaynu dhimannoba.
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 Sidaas daraaddeed midkiinba midka kale ha dhiirrigeliyo oo ha dhiso sidaad yeelaysaan oo kale.
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Laakiinse waxaannu idinka baryaynaa, walaalayaalow, inaad maamuustaan kuwa idinku dhex hawshooda, oo xagga Rabbiga idinkaga sarreeya oo idinla taliya;
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 oo aad iyaga aad iyo aad jacayl ugu derejaysaan shuqulkooda aawadiis. Nabad ku wada jooga.
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 Oo waannu idin waaninaynaa, walaalayaalow, Kuwa si aan hagaagsanayn u socda la taliya, oo kuwa qalbi jabay dhiirigeliya, oo kuwa itaalka yar garab siiya, oo dadka oo dhanna u dulqaata.
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 Iska jira inaan midkiinna midka kale shar shar uga celin; laakiinse kol kasta wax wanaagsan ha ugu dadaalo, oo dadka oo dhanna ha ugu dadaalo.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
16 Had iyo goorba farxa.
sarvvadānandata|
17 Joogsila'aanna tukada.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 Wax walbana mahad ka naqa, waayo, taasu waxay idiin tahay doonista Ilaah xagga Ciise Masiix.
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Ruuxa ha deminina.
pavitram ātmānaṁ na nirvvāpayata|
20 Wax sii sheegiddana ha quudhsanina.
īśvarīyādēśaṁ nāvajānīta|
21 Wax walba tijaabiya, waxa fiicanna xajiya.
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
22 Wax kasta oo shar u egna ka fogaada.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Ilaaha nabadda qudhiisu quduus ha idinka wada dhigo, oo ruuxiinna iyo naftiinna iyo jidhkiinna dhammaan ha la wada ilaaliyo, iyagoo ceeb la' markii Rabbigeenna Ciise Masiix yimaado.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 Kan idiin yeedhaa waa aamin, wuuna samayn doonaa.
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 Walaalayaalow, noo soo duceeya.
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 Walaalaha oo dhanna dhunkasho quduus ah ku salaama.
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 Rabbigaan idinku dhaarinayaaye, Warqaddan ha loo akhriyo walaalaha oo dhan.
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 Nimcada Rabbigeenna Ciise Masiix ha idinla jirto.
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|

< 1 Tesaloniika 5 >