< 1 Yooxanaa 3 >
1 Bal ogaada siduu yahay jacaylka Aabbuhu ina siiyey, taasoo ah in laynoogu yeedho carruurta Ilaah, oo saasaynu nahay. Sidaa aawadeed dunidu ina garan mayso, maxaa yeelay, isagaba ma ay garanaynin.
paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|
2 Gacaliyayaalow, imminka waxaynu nahay carruurta Ilaah; oo weli waxaynu noqon doonno lama muujin, laakiin waxaynu og nahay in goortuu muuqdo aynu noqon doonno sidiisa oo kale, waayo, waynu arki doonnaa isaga siduu yahay.
hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|
3 Oo mid kasta oo waxyaalahaas ka rajeeyaa isaga, naftiisuu daahiriyaa siduu isaguba daahir u yahay.
tasmin ēṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karōti yathā sa pavitrō 'sti|
4 Kii kasta oo dembi falaa wuxuu falaa caasinimo; oo dembigu wuxuu yahay caasinimo.
yaḥ kaścit pāpam ācarati sa vyavasthālaṅghanaṁ karōti yataḥ pāpamēva vyavasthālaṅghanaṁ|
5 Oo idinku waad og tihiin in isagu u muuqday inuu dembiyadeenna inaga qaado, oo isagu dembi ma leh.
aparaṁ sō 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyatē|
6 Ku alla kii isaga ku sii jiraa, ma dembaabo; ku alla kii dembaabaa ma uu arkin isaga, oo weliba ma yaqaan isaga.
yaḥ kaścit tasmin tiṣṭhati sa pāpācāraṁ na karōti yaḥ kaścit pāpācāraṁ karōti sa taṁ na dr̥ṣṭavān na vāvagatavān|
7 Carruurtiiyey, yaan cidi idin khiyaanayn; kii xaqnimo falaa waa xaq siduu isaguba xaq u yahay.
hē priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayēt, yaḥ kaścid dharmmācāraṁ karōti sa tādr̥g dhārmmikō bhavati yādr̥k sa dhāmmikō 'sti|
8 Kii dembi falaa wuxuu yahay kan Ibliiska; oo Ibliisku tan iyo bilowgii ayuu dembaabayay. Taas aawadeed ayuu Wiilka Ilaah u muuqday inuu baabbi'iyo shuqullada Ibliiska.
yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|
9 Ku alla kii Ilaah ka dhashay dembi ma falo; maxaa yeelay, Ilaah dabiicaddiisu way ku sii jirtaa isaga; oo ma dembaabi karo, waayo, wuxuu ka dhashay Ilaah.
yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karōti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknōti yataḥ sa īśvarāt jātaḥ|
10 Tan ayay carruurta Ilaah iyo carruurta Ibliisku ku kala muuqdaan; ku alla kii aan xaqnimo falin ma aha kan Ilaah, oo waxaa la mid ah kan aan walaalkii jeclayn.
ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|
11 Oo kanu waa warkii aad tan iyo bilowgii maqlayseen, kaasoo ah inaynu isjeclaanno,
yatastasya ya ādēśa āditō yuṣmābhiḥ śrutaḥ sa ēṣa ēva yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
12 oo aynaan ahaanin sida Qaabiil oo ahaa kan sharka leh oo walaalkii dilay. Oo muxuu u dilay? Waayo, shuqulladiisu waxay ahaayeen shar, oo kuwii walaalkiisna xaq bay ahaayeen.
pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|
13 Walaalayaalow, ha la yaabina haddii ay dunidu idin neceb tahay.
hē mama bhrātaraḥ, saṁsārō yadi yuṣmān dvēṣṭi tarhi tad āścaryyaṁ na manyadhvaṁ|
14 Waxaynu og nahay inaynu dhimashada ka soo gudubnay oo aynu u soo gudubnay nolosha, maxaa yeelay, walaalaha ayaynu jecel nahay. Oo ka aan walaalkii jeclayn, dhimashaduu ku sii hadhaa.
vayaṁ mr̥tyum uttīryya jīvanaṁ prāptavantastad bhrātr̥ṣu prēmakaraṇāt jānīmaḥ| bhrātari yō na prīyatē sa mr̥tyau tiṣṭhati|
15 Ku alla kii walaalkii neceb waa dhiigqabe, oo idinkuna waad og tihiin inaanu dhiigqabena lahayn nolosha weligeed ah oo ku sii jiraysa. (aiōnios )
yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha| (aiōnios )
16 Taasaynu jacaylka ku garanaynaa, waayo, isagu naftiisuu u bixiyey aawadeen; oo innaguna waa inaynu nafteenna u bixinno walaalaheen.
asmākaṁ kr̥tē sa svaprāṇāṁstyaktavān ityanēna vayaṁ prēmnastattvam avagatāḥ, aparaṁ bhrātr̥ṇāṁ kr̥tē 'smābhirapi prāṇāstyaktavyāḥ|
17 Laakiin kan leh xoolaha dunidan, oo arka walaalkiis oo baahan, oo qalbigiisa ka xidha, sidee baa jacaylka Ilaah ugu jiraa isaga?
sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?
18 Carruurtaydiiyey, yeynan ku jeclaanin hadalka iyo afka toona, laakiin camalka iyo runta aan ku jeclaanno.
hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|
19 Oo taasaynu ku garan doonnaa inaynu kuwa runta nahay, oo aynu isaga hortiisa qalbigeenna kaga dhiiro gelin doonnaa
ētēna vayaṁ yat satyamatasambandhīyāstat jānīmastasya sākṣāt svāntaḥkaraṇāni sāntvayituṁ śakṣyāmaśca|
20 xagga wax alla wixii qalbigeennu inagu eedeeyo, maxaa yeelay, Ilaah waa ka weyn yahay qalbigeenna, oo wax walbaba wuu og yahay.
yatō 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvarō mahān sarvvajñaśca|
21 Gacaliyayaalow, haddii aan qalbigeennu ina eedayn, kalsoonaan ayaynu ku leennahay xagga Ilaah.
hē priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|
22 Oo wax kastoo aynu ka barinno waynu ka helnaa, maxaa yeelay, qaynuunnadiisa ayaynu xajinnaa, oo waxaynu falnaa waxa isaga ka farxiya.
yacca prārthayāmahē tat tasmāt prāpnumaḥ, yatō vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|
23 Oo kanu waa qaynuunkiisa, kaasoo ah inaynu rumaysanno magaca Wiilkiisa Ciise Masiix ah, oo aynu isjeclaanno, siduu qaynuunka inoo siiyey.
aparaṁ tasyēyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusārēṇa ca parasparaṁ prēma kurmmaḥ|
24 Oo kii xajiya qaynuunnadiisa, wuu ku sii jiraa isaga, isaguna wuu ku sii jiraa. Oo saasaynu ku garanaynaa inuu isagu inagu sii jiro xagga Ruuxa uu ina siiyey.
yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin sō'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt sō 'smāsu tiṣṭhatīti jānīmaḥ|