< Mateyo 15 >

1 Busuba nabumbi Bafalisi ne beshikwiyisha Milawo ya Mose nabambi balesa kuli Yesu kufumina ku Yelusalemu, balamwipusheti,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,
2 Nipacebo cini beshikwiya benu nkabalasungunga mwambo wa bakulukulu? Nkabalasambanga kumakasa balyanga cakulya.
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?
3 Nendi Yesu walabakumbuleti, “Inga ne njamwe mukute kusulila cani Milawo ya Lesa, ne kuyuminina nta ku mwambo wamashali benu bakulukulu?”
tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|
4 Lesa walambeti, “Kopa bulemu baiso ne banyoko kayi kwambeti, uyo lanyanshanga baishi ne banyina welela kushinwa nditu.
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta;
5 Nsombi amwe mukute kwambeti, ‘Muntu ambila baishi, nambi banyina, eti, mbyondayandanga kumunyamfwani, ndabibenge kuli Lesa,
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata,
6 nteko kwambeti uyo uliya kupa bulemu baishi,’ Cebo ca mwambo wenuwo Maswi a Lesa akute kuba abulyo.”
sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|
7 Amwe bantu bandemi shibili, mushinshimi Yesaya walamba cakubinga mpwalambeti,
rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|
8 “Bantu aba bakute kumpa bulemu bwa pamulomo nsombi moyo wabo ulikutali ne njame.
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|
9 Ee, bakute kunkambilila, nsombi kunkambilila kulico ni kwabulyo, pakwinga mbyobakute kwiyisha, nteyo milawo yakame, nsombi niya bantu.”
kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
10 Panyuma pakendi Yesu walabakuwa bantu basa, kwambeti bese pepi ne kubambileti, “Kamunyumfwani, kayi munyumfwishishe cena,
tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 cintu cikute kwingila mu mulomo, nteco cikute kwipisha muntu sobwe, nsombi cisa cikute kupula pamulomo pakendi endico cikute kwipisha muntu.”
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
12 Popelapo beshikwiya bakendi nabo balamwipusheti, “Sena mucinshi kwambeti mubalabanyufwishi nsoni Bafalisi ne ncomulamba?”
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē?
13 Yesu walambeti, “Imbuto iliyonse yabula kubyalwa ne Bata bakwilu, ni katumunwe.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|
14 Balekeni, aba nibatangunishi bashipilwa babantu bashipilwa, Lino na washipilwa utangunina washipilwa munendi, babili bonse ni bakawile mucisengu.”
tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|
15 Pacindici nendi Petulo walamwipusha Yesu kwambeti, “Tupandululwileni mukoshanyowu.”
tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
16 Yesu walambeti, “Anu ne njamwe kayi nkamulanyumfwishishinga?
yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha?
17 Sena kamucinshi kwambeti, ciliconse cilengilinga mumulomo cikute kwingila mulibunda mwakendi, ne kuya kucitaila kucisuwa?
kathāmimāṁ kiṁ na budhyadhbē? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti,
18 Nomba bilapulunga mu mulomo wa muntu bikute kufuma mumoyo, neco, ibi ebikute kumwipisha.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti|
19 Pakwinga mu myoyo ya bantu emukute kufuma manjeyaulwa aipa, nambi akushina nambi abupombo nambi abufule nambi akwiba nambi abukamboni bwabwepeshi, kayi ne abufwiyishi.
yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 Ibi ebikute kwipisha muntu. Nteko kulya cakulya kwakubula kusamba kumakasa sobwe.”
ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti|
21 Yesu walafumako, ne kuya kubibela bya Tulo ne Sidoni.
anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|
22 Mutukashi naumbi mu Kenani wamucibela ca kopeloko, walesa kuli Yesu, kabilikisheti, “Kamunyumfwilako nkumbo, Nkambo, Mobana bendi Dafeti. Mwaname mutukashi lapenge kwine pakwinga wekatwa ne mushimu waipa.”
tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva|
23 Nomba Yesu uliya kumukumbulapo. Beshikwiya bakendi Yesu balesa kumusengeti, “Anu kamumwambilani enga, bonani latuyobekelenga.”
kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
24 Nendi Yesu walambeti, “Ame ndalatumwa ku mbelele shataika sha Baislayeli.”
tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi|
25 Mutukashi usa walasuntama, ne kwambeti, “Kamunyamfwilishako Nkambo.”
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|
26 Yesu walamwambileti, “Nkacaina kupa bakabwa cakulya cabana.”
sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ|
27 Mutukashi usa walambeti, “Ee, nicakubinga Nkambo, nomba ntepasa bakabwa bakute nabo kubweselela bilalakanga panshi alyanga mwine ng'anda.”
tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
28 Nendi Yesu walambeti, “Obe mutukashi lushomo lwakobe ni lunene, cinshike nditu ncolayandanga.” Popelapo mwanendi mutukashi usa walabacena.
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
29 Kufumapo, Yesu walaya kwendana mu mbali mwa lwenje lwa Galileya, kayi walatanta mulundu ne kwikala panshi kopeloko.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa|
30 Nomba bantu bangi balesa kuli Yesu, balamuletela balwashi, balema myendo ne bashipilwa ne balemana ne bacibulu ne nabambi. mpobalikubaleta pantangu pakendi, walikabasengula bonse.
paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt|
31 Lino bantu bangi balakankamana, pakubona bacibulu kabamba, balemana kabasengulwa, balema myendo basa kabenda, kayi bashipilwa kabacikonsha kubona, neco balamutembaula Lesa wa Baislayeli.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|
32 Yesu walakuwa beshikwiya bakendi nekubambileti, “Ame ndabanyumfwilinga luse bantu aba, pakwinga balekala ne njame kwa masuba atatu, kayi kwakubula cakulya. Nkansuni kubambileti, benga kwabo ne nsala kabatana balyapo, pakwinga ngabawisuka bayanga munshila.”
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
33 Beshikwiya bakendi balamwipusheti, “Inga kucisuwa kuno ngatucicana kupeyo cakulya celela kukwana bantu bangi cisa?”
tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 Nendi Yesu walabepusheti, “Inga mukuteko shinkwa ungaye?” Balo balamukumbuleti, “Usanu ne ubili, kayi ne tunswi twakubelengowa.”
yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 Yesu walabambila bantu basa kwambeti bekale panshi.
tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya
36 Panyuma pakendi walamanta shinkwa usanu ne ubili usa ne nswi, walalumba Lesa, ne kukomona komona shinkwa, walapa beshikwiya bakendi, nabo balayabila bantu.
tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
37 Bantu bonse balalya, balekuta. Balayowela byalashalapo ne kwisusha mitanga isanu ne ibili.
tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
38 Lino bantu bonse pamo balalya balikuba batuloba myanda makumi ana, kutabelengela kumo batukashi ne batwanike.
tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan|
39 Panyuma pakulayana ne bantu basa, Yesu walatanta bwato walaya kucibela ca Magadani.
tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|

< Mateyo 15 >