< Maliko 1 >

1 Ici ecitatiko ca Mulumbe Waina ulambanga sha Yesu Klistu, Mwanendi Lesa.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 Walatatika mbuli ncewalalembwa mulibuku lya Yesaya mushinshimi, Lesa walambeti, “Ninkatume mutumwa wakame pantangu pakobe, uyo eti akabambe nshila yakobe,
bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 Pali liswi lya muntu labilikishinga mu cinyika limbangeti, Bambani mukwakwa mwakupita Mwami, Lulamikani nshila njoti akapitemo.”
"paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
4 Neco, Yohane walashika mucinyika kakambauka nekubatisha bantu. Walambila bantu eti, “Shiyani bwipishi mubatishiwe, kayi Lesa namulekelele bwipishi bwenu.”
saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
5 Neco, bantu bangi bekala mu cimpansha ca Yudeya ne mu Yelusalemu balaya kuli Yohane akunyumfwa. Abo balikulyambilila bwipishi bwabo walababatisha mu mulonga wa Yolodano.
tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
6 Yohane walikufwala mwinjila wa bweya bwa ngamila, kayi ne lamba wa cipaya mubukome. Byakulya byakendi byalikuba bikobo ne bwiki bwamucisuwa.
asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 Walikukambauketi, “Panyuma pakame, palesanga ukute ngofu kupita shakame. Ame nkandelela kukotameti nsungulule ntambo sha nkwabilo shakendi.
sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
8 Ame ndamubatishanga ne menshi, nsombi nendi nakamubatishenga ne Mushimu Uswepa.”
ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 Paliya kupita masuba angi, Yesu walafuma ku Nasaleti mucimpansha ca Galileya. Walabatishiwa ne Yohane mu mulonga wa Yolodano.
aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
10 Mpwalikufuma mu menshi, walabona kwilu kwalacaluka, kayi Mushimu Uswepa waleseti nkulimba nekwikala palyendiye.
sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
11 Popelapo palanyumfwika liswi kwilu lyakwambeti, “Obe njobe Mwaname ngondayandishisha, ndakondwa muli njobe.”
tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
12 Popelapo Mushimu Uswepa walapesheti enga mucinyika.
tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
13 Walekalako masuba makumi ana, kasunkwa ne Satana. Walikuba pakati pa banyama, nsombi bangelo balikumunyamfwilisha.
atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
14 Pacindi Yohane mpwalabikwa mujele, panyuma pakendi Yesu walaya ku Galileya kuya kukambauka Mulumbe Waina wa Lesa.
anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 Walikwambeti, “Cindi cilashiki, Bwami bwa Lesa bulaseng'ene pepi! Kamulapani, kayi kamushomani Mulumbe Waina.”
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
16 Nomba pacindi ncalikwenda mu mbali mwa lwenje lwa Galileya, walabona Shimoni ne Ndileya pabukwabo, kabawala tombe mulwenje, pakwinga balikuba basulishi banswi.
tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
17 Neco Yesu walabambileti, “Kamunkonkani, ninkamwiyishe kuba basulishi ba bantu.”
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 Popelapo balashiya tombe twabo ne kumukonkela.
tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
19 Kayi mpwalendako pang'ana, walabona Jemusi ne Yohane banabendi Sebedayo, mu bwato kababamba tombe twabo.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
20 Naboyo pacindi copeleco Yesu walabakuwa. Balashiya mushali wabo Sebedayo mubwato pamo ne basebenshi, balo balaya pamo ne Yesu.
tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 Yesu pamo ne beshikwiya bakendi balaya ku Kapelenao, mpobwalashika busuba bwa Sabata bwakupumwina, Yesu walengila mung'anda yakupaililamo ne kutatika kwiyisha.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
22 Nomba bantu balamunyumfwa ncalikwiyisha balakankamana, pakwinga nkalikwiyisheti beshikwiyisha ba milawo ya Mose, nsombi nendi walikwiyisha ne ngofu sha bwendeleshi.
tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
23 Pacindi copeleco muntu wekatwa ne mushimu waipa, neye walesa mu ng'anda yakupaililamo, muntuyo walabilikisheti,
aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
24 “Tukute mulandu cini kuli njamwe Yesu wa ku Nasaleti? Sena waleshila kutushina? Ame ndimwinshi, njamwe Waswepa wa Lesa.”
bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
25 Nomba Yesu walaucancilila mushimu waipa ne kuwambileti “Komwena, pula mu muntuyu.”
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
26 Panyuma pa kumuwishila panshi kanyukuma, mushimu waipa walabilikisha cangofu, ne kufumamo popelapo.
tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
27 Bantu bonse balakankamana ne kutatika kwipushana pa lwabo bene, “Inga ici nicani? Cakubinga ni ciyisho censu cangofu! Ha, lacancililinga ne mishimu yaipa yonse mwangofu, nayo ilamunyumfwilinga!”
tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
28 Neco, impuwo yakendi lwalamwaikila bwangu mu misena yonse ya mu cimpansha ca Galileya.
tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
29 Yesu pamo ne beshikwiya bakendi pamo ne Jemusi ne Yohane, mpobalapula mung'anda yakupaililamo, balaya kung'anda ya Shimoni ne Ndileya.
aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
30 Kumakwendi Shimoni batukashi balikuba bona kabanyumfwa mubili kulungula, Yesu mpwalashika mwakufwambana balamwinshibisha.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
31 Yesu walaya mpobalikuba bona walabekata kucikasa ne kubapundusha. Popelapo bulwashi bwalapwa, balatatika kubabambila cakulya.
tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
32 Mansailo, lisuba mpolyalebila, bantu balatatika kumuletela Yesu balwashi bonse, ne abo bekatwa ne mishimu yaipa.
athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
33 Bantu bonse bamu munshi balabungana pa lubansa.
sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
34 Yesu walabasengula balikukolwa malwashi apusana pusana, walapulisha mishimu yaipa, kayi nkali kwisuminisha kwambapo, pakwinga yaliku mwinshiba.
tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
35 Kumaca kapacili pashipuluka, Yesu walapunduka mung'anda ne kuya kumusena kwabula bantu nkwalaya kupaila.
aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
36 Nomba Shimoni ne banendi balatatika kumulangaula.
anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
37 Mpobalamucana balambeti “Bantu bonse balamulangaulunga.”
taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
38 Nomba Yesu walabakumbuleti, “Katuyani kumbi ku minshi ili pepi, kwambeti enkambaukeko, pakwinga encondaleshila.”
tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 Kayi walaya mu manda abo akupaililamo mu Galileya monse, kaya kukambauka ne kupulisha mishimu yaipa.
atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
40 Shimankuntu walesa kuli Yesu ne kumusuntamina ne kumusengeti, “Nakamuyanda, inga munswepesha.”
anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
41 Yesu walepilwa moyo neco, walatandabula cikasa cakendi ne kumwikata ne kumwambileti, “Ee ndayandishishinga, swepesha.”
tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 Pacindi copeleco, mankuntu alashimangana, walaswepa.
mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
43 Nomba Yesu walamwambileti enga kwabo, ne kumucenjesheti,
tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
44 “Konyumfwa, kotaya wambile muntu naba umo sobwe, nsombi uye uliboneshe kuli Shimilumbo, ne kubenga milumbo ilayandikinga mu milawo ya Mose pacebo ca kuswepeshewa kwakobe kwambeti kube bukamboni kubantu.”
sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
45 Nomba mpwalafumapo, nendi walatatika kwambila uliyense ne kumwaya makani mumisena ingi, neco Yesu calamwalila kwingila mu minshi mwakubonekela. Nsombi walapitilisha kwikala enka ku musena kwabula bantu. Nikukabeco bantu balikabesa nkwalikuba kufuma mu mbasu shapusana pusana.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|

< Maliko 1 >