< Luka 13 >
1 Pacindico bantu bambi balikubapo balamwambila Yesu makani a bantu baku Galileya abo Pilato mbwalashina mung'anda ya Lesa nekusankanya milopa yabo pamilumbo njobalikubenga kuli Lesa.
अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
2 Lino Yesu walabakumbuleti, “Sena mulayeyengeti abo ba Galileya balashininwa balikuba baipa kupita ba Galileya bambi bonse?
ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
3 Sobwe! Lino ndamwambilingeti na mubule kusanduka kubwipishi bwenu nenjamwe nimukafweti basa.
युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
4 Nomba abo bantu likumi nebasanu ne batatu lwalabawila lubumbu lutali lwa ku Siloamu, mulayeyengeti balikuba baipa kupita bantu bonse balikwikala mu Yelusalemu?
अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
5 Sobwe! Nsombi namubule kusanduka kubwipishi bwenu nenjamwe nimukafwe eti basa.”
युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
6 Kayi Yesu walabambila mukoshanyo uwu, “Kwalikuba muntu naumbi walikukute citondo ca mukuyu calikuba mulibala lya minyansa. Bumbi busuba walaya kucitondo kuya kubonako nkuyu, nsombi liya kushicanako.
अनन्तरं स इमां दृष्टान्तकथामकथयद् एको जनो द्राक्षाक्षेत्रमध्य एकमुडुम्बरवृक्षं रोपितवान्। पश्चात् स आगत्य तस्मिन् फलानि गवेषयामास,
7 Lino walambila musebenshi eti, ‘Bona nibyaka bitatu nkanjisa kuno kuyanda nkuyu kumukuyu uyu, nsombi nkankute kucanapo. Lino citeme cilonongelenga cani bulongo’
किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।
8 Nomba nendi walakumbuleti, ‘Mwami ulekeni kwacaka cino conka. Nindubambilile cena nekubika mboleshi.
ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।
9 Mpani nicikekate bisepo mwakali. Nsombi na cikabule kwikata mukaciteme.’”
ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।
10 Lino pabusuba bumbi bwa Sabata, Yesu walikwiyisha mung'anda yakupaililamo.
अथ विश्रामवारे भजनगेहे यीशुरुपदिशति
11 Mung'anda umo mwalikuba mutukashi walikuba ne mishimu yaipa walapenga kwa byaka likumi ne bisanu ne bitatu. Walikwenda kali wakotama, nkalikucikosha kololoka nambi pang'ana.
तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
12 Lino Yesu mpwalabona mutukashi uyo walamwambileti, “Mutukashi, ulasungululwa kubulwashi bwakobe.”
तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।
13 Lino Yesu walabika makasa akendi pali endiye, popelapo walololoka nekutatika kulumbaisha Lesa.
ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
14 Lino mukulene wa ng'anda ya kupaililamo walakalala cepa mpwalaboneti Yesu lashiliki muntu pa busuba bwa Sabata. Lino walambila bantu eti, “Kuli masuba asanu ne bumo ngotwelela kusebensa mbuli ncocalembwa mumilawo. Neco mwisenga kushilikwa mumasubayo, kufunyakowa pa busuba bwa Sabata Sobwe.”
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
15 Lino Mwami Yesu walamukumbuleti, “Amwe mobantu omukute kwamba mbyomutenshi, niyani mulikoto wela kubula kucalwila musune nambi mbongolo yakendi ne kuya kwinwisha menshi pa busuba bwa Sabata?
तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
16 Nomba uyo mutukashi mwana wa mumukowa wa Abulahamu uyo Satana ngwalasunga kwa byaka likumi ne bisanu ne bitatu, sena nkelela kusungululwa pa busuba bwa Sabata?”
तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
17 Yesu mpwalambeco balwani bakendi balanyumfwa nsoni, nsombi bantu bonse balasangalala pabintu byonse byaina bikankamanisha mbyalensa.
एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।
18 Yesu walepusheti, “Anu bwami bwa Lesa bulyeti cani? Nomba ngandibukoshanisha necani?
अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?
19 Bwakoshana ne luseke lwa mastadi ulo muntu ndwalabyala mulibala mwakendi. Mpolwalamena nekukula, calaba citondo cinene kayi ne bikeni byalabambilamo bisangala mumisampi yaco.”
यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।
20 Kayi Yesu walepusheti, “Anu Bwami bwa Lesa ngandibukoshanisha necani?
पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास,
21 Bulyeti cikufufumusha shinkwa, ico mutukashi ncalasankanya ne bunga wakwana bikopo bitatu, kushikila byonse byalafutumuka.”
ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।
22 Yesu mpalikuba pabulwendo bwakuya ku Yelusalemu, walenda muminshi kaya kwiyisha.
ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
23 Lino umbi muntu walepusha Yesu eti, “Mwami, sena ni bang'ana beti bakapuluke?” Yesu walakumbuleti,
तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
24 “Kamweleshani cangofu kwingila pacishinga cing'ana pakwinga ndamwambilingeti bantu bangi nibakeleshe kwingila, nsombi nteshi bakacikoshe.
ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
25 Lino mwine ng'anda nakanyamuke nekucala kucishinga. Lino amwe mwemana pansa nimukatatike kukonkosha ne kwambeti, ‘Kamutucalwilako.’ Nsombi nendi nakamukumbuleti, ‘Kandimwinshi nkomulafumini.’
गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।
26 Lino nimukatatike kwambeti, ‘Pasa twalikulya ne kunwa pamo nenjamwe kayi mwalikwiyisha muminshi yetu.’
तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पानञ्च कृतवन्तः, त्वञ्चास्माकं नगरस्य पथि समुपदिष्टवान्।
27 Nsombi nakamwambileti kandimwinshi nkomulafumininga, fumani apa mwense babwipishi.
किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।
28 Lino nimukalile nekukokota meno, nimukabone Abulahamu ne Isaki ne Yakobo kayi ne bashinshimi bonse kabali mu Bwami bwa Lesa, nsombi amwe kamuli pansa.
तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।
29 Bantu nibakafume kucwe ne kumboshi ne kumusansa ne kunyika, kwisa kwikala nekulya mu Bwami bwa Lesa.
अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।
30 Lino abo balikunyuma nibakabe kuntangu naboyo balikuntangu nibakabe kunyuma.”
पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।
31 Pacindi ico Bafalisi bambi balesa kuli Yesu nekumwambileti, “Kamufumani kuno, mwenga kumusena umbi pakwinga Helode layandanga kumushina.”
अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
32 Nsombi Yesu walakumbuleti, “Kamuyani mumwambile uyo mwaba eti, ‘Ndafunyunga mishimu yaipa ne kushilika bantu lelo ne lilo. Lino pabusuba bwa butatu ninkapwishe incito yakame.’
ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणोऽरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।
33 Necikabeco ndelela kuba pa bulwendo lelo, ne lilo kayi ne busuba bwakonkapo, pakwinga nkacainapo mushinshimi kushinwa kumbi, nsombi ku Yelusalemu.”
तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।
34 “Obe Yelusalemu, Yelusalemu, weshikushina bashinshimi nekupwaya mabwe bantu abo Lesa mbwalatuma kuli njobe. Lingi ndalikuyanda kubunganya bantu mbuli ncoikute kwinsa inkuku pakufukatila twana twayo mumapapamino, nsombi obe walakana.”
हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।
35 Neco ng'anda ya Lesa inene iyi nikabe matongo. Ndamwambilingeti nteshi mukambonepo kayi kushikila mukambeti, “Walelekwa uyo lesanga mulina lya Mwami Lesa.”
पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।