< Yuda 1 >
1 Njame Yuda musebenshi wa Yesu Klistu, ndemukwabo Jemusi. Ndalembelenga njamwe omwalakwiwa ne Lesa omwekala mu lusuno lwa Lesa Bata omwashinkililwa ne Yesu Klistu.
yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|
2 Nkumbo ne lumuno kayi ne lusuno lwesula bibe nenjamwe.
kṛpā śāntiḥ prema ca bāhulyarūpeṇa yuṣmāsvadhitiṣṭhatu|
3 Mobanse bame, ndayandishishanga kumulembela kalata kwambeti ndimwambile shalupulusho lwetu twense. Nomba lino ndabono kwambeti caina kumulembela nekumusenga mwangofu kwambeti mulwane nkondo yakucingilisha lushomo Lesa ndwalapa bantu kankanda kamowa.
he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|
4 Ndamulembelenga pakwinga bantu nabambi batanyumfwili Lesa bakute kwiyisha biyisho byabwepeshi balengili pakati penu mwakutabenshiba. Aba ebantu mbwalamba Lesa mu Mabala Aswepa mumisemano yakunyuma kwambeti nakabape cisubulo. Pakwinga bakute kupindamuna makani alambanga lusuno lwa Lesa kwambeti, babepeshelemo bensanga bufule. Ebakute kukana Yesu Klistu Mwami wetu.
yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|
5 Lino ndayandanga kumwanushako nabimbi nambi mubishi kendi, kwambeti Lesa walapulusha mushobo wa Islayeli kufuma ku Injipito, mpwalashina bonse babula kumushoma.
tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|
6 Kayi kamwanukani bangelo balabula kwikuta ne bwendeleshi bwabo bwelela, balashiya musena Lesa ngwalabapa. Neco Lesa wabasunga ncetani shitapu mu mushinshe mpaka busuba bwalombolosho. (aïdios )
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios )
7 Kayi kamwanukani minshi ibili ya Sodomu ne Gomola yalikuba yabambana. Umo bantu mobali kwinsa bufule ne bintu nabimbi byasafwana bitayandiki ku muntu. Lesa walabapa cisubulo kwambeti cibe cilesho kuli bonse. (aiōnios )
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios )
8 Nabo bantu aba balenshinga cimocimo, balakonkelenga maloto alepishinga mibili yabo, balakananga bwendeleshi bwa Lesa, balatukananga bilengwa byakwilu byalemekwa.
tathaiveme svapnācāriṇo'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|
9 Nomba Mikayeli mukulene wa bangelo mpobalikulondola ne Satana pakulwanina mubili wa Mose, uliya kumunyanshapo, walamboweti, “Lesa akukanse!”
kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|
10 Nomba bantu aba bakute lisongwe ne pabintu mbyebateshi, balo ncobeshi ni mano acisemwa mbuli abanyama, ebintu bilabashininga.
kintvime yanna budhyante tannindanti yacca nirbbodhapaśava ivendriyairavagacchanti tena naśyanti|
11 Bakute malele pakwinga balakonkelenga nshila njalamanta Kaini. Kayi mbuli ncalensa Balamu, balawili mubwipishi cebo cakuyandishisha mali. Balamupandukili Lesa mbuli calensa Kola, neco naboyo balonongeke
tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|
12 Aba ebalepishinga mibungano yenu yalusuno. Baliya nsoni balalinga pamo ne njamwe, balayandangowa byabo. Balyeti makumbi ilanyakangwa ne mpepo, makumbi abula mfula. Balyeti bitondo bitaseme bisepo pacindi cakendi, bitondo ibyo bantu mbyebalashukulu miyanda bilafwililili.
yuṣmākaṁ premabhojyeṣu te vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjate| te vāyubhiścālitā nistoyameghā hemantakālikā niṣphalā dvi rmṛtā unmūlitā vṛkṣāḥ,
13 Balyeti mankape apa lwenje, bakute kupulisha mapofu abintu byabo byasafwana. Balyeti nyenyenshi shilataiki nshila. Neco Lesa wabasungila mu mushinshe wanjobe bani utapu. (aiōn )
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn )
14 Enoki wamusemano wacisanu ne cibili kufumina kuli Adamu walalalukapo sha bantu aba mpwalambeti, “Bonani Lesa pamo ne bangelo batabelengeke lesanga
ādamataḥ saptamaḥ puruṣo yo hanokaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rveṣṭitaḥ prabhuḥ|
15 kombolosha bantu bonse. Kubapa cisubulo pancito shabo shaipa nshebalensa, kayi ne maswi abo aipa ngobalikumwamba.”
sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||
16 Aba endibo beshikutungula, batalumbu bilenshinga banabo, beshikukonkelowa lunkumbwa lwaipa, beshikulitunta, beshikuyandowa kulyela masuku pamitwi ya banabo.
te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|
17 Nomba amwe anukani ncemwalambilwa nebatumwa ba Mwami wetu Yesu Klistu.
kintu he priyatamāḥ, asmākaṁ prabho ryīśukhrīṣṭasya preritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,
18 Balamwambileti, “Mumasuba akumapwililisho, nikukabe bantu baminyansho, bantu beshikukonkela lunkumbwa lwabo.”
phalataḥ śeṣasamaye svecchāto 'dharmmācāriṇo nindakā upasthāsyantīti|
19 Aba bantu ebakute kuleta kupansana, bakutekuyandowa byamucishi, mu myoyo yabo muliya Mushimu Uswepa sobwe.
ete lokāḥ svān pṛthak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|
20 Nomba amwe nyumfwanani kwambeti buyumi bwenga pantangu kabuli bwashimpa pa lushomo lwaswepa. Kamupailanga mungofu ya Mushimu Uswepa.
kintu he priyatamāḥ, yūyaṁ sveṣām atipavitraviśvāse nicīyamānāḥ pavitreṇātmanā prārthanāṁ kurvvanta
21 Ikalani mu lusuno lwa Lesa mpomulapembelelenga Mwami wetu Yesu Klistu uyo eshakamupe buyumi butapu munkumbo shakendi. (aiōnios )
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios )
22 Balesheni nkumbo abo bacitonshanya.
aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ
23 Nomba nabambi mubapulushe pakubasompola mumulilo. Nabambi mubaleshe nkumbo mwabuyowa, nsombi mupelane ne byakufwala byabo byatundubila ne lunkumbwa lwa bwipishi.
kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|
24 Bulemu bube kuli uyo wela kubula kumuleketi muwile mu bwipishi, uyo wela kumushikisha pamenso abulemu bwakendi kamuli mwabula kampenda kalikonse.
aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho
25 Kuli Lesa mupulushi wetu kupitila muli Yesu Klistu Mwami wetu kube bulemu ne bukulene ne ngofu kayi ne bwendeleshi, kufumina cindi cakunyuma, pacino cindi kayi ne kucindi citapu! Ameni. (aiōn )
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn )