< Incito 25 >

1 Mpopalapita masuba atatu kufumina pa busuba mbwalashika mu cimpansha caYudeya, Fesito walafuma ku Kaisaleya walaya ku Yelusalemu
anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|
2 Beshimilumbo bamakulene, pamo ne batangunishi Baciyuda, balamwambila Fesito milandu yonse njebalamubepesha Paulo. Balamukombelela Fesito,
tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|
3 kwambeti amubweshe Paulo ku Yelusalemu. Balambeco pakwinga balikuyandeti bamushine pakwisa mu nshila.
bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|
4 Nomba Fesito walabakumbuleti, “Paulo wasungilwa ku Kaisaleya uko nkondenga linolino apa.
yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
5 Neco, batangunishi benu twenga pamo ne njame ku Kaisaleya kwambeti benga bakamupe mulandu kopeloko na pali ncalensa caipa.”
tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ ye śaknuvanti te mayā saha tatra gatvā tamapavadantu sa etāṁ kathāṁ kathitavān|
6 Fesito mpwalekalako masuba asanu ne atatu mpani masuba likumi ku Yelusalemu, walaya ku Kaisaleya. Pabusuba bwakonkapo, walengila mu nkuta ne kwikala pa cipuna calombolosho ne kutuma bantu kuya kuleta Paulo.
daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|
7 Lino Paulo mpwalashika, Bayuda balafumina ku Yelusalemu balamushinguluka ne kwamba makani angi eshikutinisha, nomba baliyawa kucikonsha kupa bukamboni bwesulila.
paule samupasthite sati yirūśālamnagarād āgatā yihūdīyalokāstaṁ caturdiśi saṁveṣṭya tasya viruddhaṁ bahūn mahādoṣān utthāpitavantaḥ kintu teṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
8 Nomba Paulo pakulifuna walambeti, “Paliya cintu ncondalensa cabula kusuminishiwa mu Milawo ya Bayuda, ndiyawa kwipishapo Ng'anda ya Lesa, nambi kwamba caipa ku Mwami waku Loma.”
tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|
9 Nomba pakuyandeti Bayuda bamusune, Fesito walepusha Paulo, “Sena ngoyanda kuya ku Yelusalemu kwambeti nkoti nkakomboloshele?”
kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?
10 Paulo walakumbuleti, “Ame ndemana kendi pano pa cipuna ca lombolosho lwa Mwami waku Loma, pano empondelela komboloshewa. Paliya ncendalepishila Bayuda, mbuli ncomwinshi mobene.
tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|
11 Lino na pali cintu ncondalensa cabula kusuminishiwa ne Milawo, ico celela kunshinisha ame, nkandakananga kunshinwa sobwe. Nsombi ibi mbyobalambanga na ni bya bwepeshi, paliya muntu welela kuntwala mu makasa abo. Neco ndasengengeti, Mwami waku Loma akawomboloshe mulandu wakame.”
kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|
12 Fesito mpwalapwisha kufwiyafwiya pamo ne bamaloba bamano, walamwambileti, “Pakwinga omwine ulasengeti Mwami waku Loma eshakomboloshe mulandu wakobe, anu nukenga ku Mwami waku Loma.”
tadā phīṣṭo mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭe kiṁ tava vicāro bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
13 Mpopalapita masuba ang'ana, Mwami Agilipa pamo ne Benisi nkash yakendi, balaya ku Kaisaleya, kuya kumufwakashila Fesito.
kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
14 Mpobalekalako masuba angi, Fesito walamwambila Mwami Agilipa ncewalikuba mulandu wa Paulo. Walambeti, “Kuli muntu kuno ngwalashiya Felekisi mujele.
tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|
15 Mpondalaya ku Yelusalemu, beshimilumbo bamakulene, ne bamakulene Baciyuda, balang'ambila makani a muntuyu ne kunsengeti ndimupe mulandu.
yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|
16 Nomba ndalabambileti catondwa kuli njafwe Baloma. Pakwinga nkatukute kupa mulandu muntu uliyense kwakubula kumupa cindi cakulifuna pamenso pa abo balamupanga mulandu.
tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|
17 Mpobalesa kuno pamo ne njame, ndiyawa kutaya cindi sobwe, busuba bwalakonkapo, ndalengila mu nkuta ne kwikala pa cipuna ca lombolosho, ne kutuma bantu kuya kumuleta Paulo.
tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|
18 Beshikumupa mulandu mpobalanyamuka kutatika kwamba, baliya kwamba milandu yaipa ame njendalikuyeyeti njebalamuletele.
tadanantaraṁ tasyāpavādakā upasthāya yādṛśam ahaṁ cintitavān tādṛśaṁ kañcana mahāpavādaṁ notthāpya
19 Anu alikuba makani ngobali kutotekeshana bene, mbuli mobelela kukambilila Lesa, kayi ne makani a muntu naumbi walafwa walikukwiweti Yesu, uyo Paulo ngwalikwambeti ni muyumi.
sveṣāṁ mate tathā paulo yaṁ sajīvaṁ vadati tasmin yīśunāmani mṛtajane ca tasya viruddhaṁ kathitavantaḥ|
20 Ndalabula mwakucanina makani akubinga pa mulandu uwu, neco ndalepusha Paulo na ngoyanda kuya komboloshewa ku Yelusalemu.
tatohaṁ tādṛgvicāre saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicārito bhavitum icchasi?
21 Paulo walasenga mwine kuya komboloshewa ne Mwami waku Loma, ne kwambeti bashilikali bamulondenga mujele katanaya ku Loma. Neco ndalambila bashilikali kwambeti bamulondenga mpaka busuba bwa kumutuma kuli Mwami mukulene.”
tadā paulo mahārājasya nikaṭe vicārito bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ preṣayituṁ na śaknomi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
22 Agilipa walambila Fesito, “Ne njame ndayandangeti nkalinyumfwile ndemwine kumuntuyu.” Fesito walakumbuleti, “Nimukalinyumfwile mobene lilo.”
tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrotum abhilaṣāmi| tadā phīṣṭo vyāharat śvastadīyāṁ kathāṁ tvaṁ śroṣyasi|
23 Busuba bwalakonkapo, Agilipa ne Benisi balatambulwa cabulemu ne bantu mpobalikuya kwingila mu nkuta, pamo ne bashilikali bamakulene, ne bantu bayampuwo mu munshi. Popelapo Fesito walatuma bashilikali kuya kumuleta Paulo.
parasmin divase āgrippo barṇīkī ca mahāsamāgamaṁ kṛtvā pradhānavāhinīpatibhi rnagarasthapradhānalokaiśca saha militvā rājagṛhamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānīto'bhavat|
24 Mpwalesa Paulo, Fesito walambeti, “Mwalemekwa Mwami Agilipa, ne njamwe muli pamo ne njafwe muno. Uyu muntu ngomulabononga, engobalatongokunga Bayuda bonse bekala kuno, ne ku Yelusalemu, ne kubilikisheti welela kufwa.
tadā phīṣṭaḥ kathitavān he rājan āgrippa he upasthitāḥ sarvve lokā yirūśālamnagare yihūdīyalokasamūho yasmin mānuṣe mama samīpe nivedanaṁ kṛtvā proccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nocitaṁ tametaṁ mānuṣaṁ paśyata|
25 Nsombi ame pacakame, paliya caipa ncondalacana celela kumuletela lufu. Lino pakwinga walasengeti omboloshewe ne Mwami waku Loma, ndalayeyeti bakamutwale ku Loma.
kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|
26 Cakubinga, pano ame ndiyawa cancinencine ncondelela kulembela Mwami, cilambanga sha mulandu wakendi muntuyu. Ecebo cakendi ndamulete muntuyu kuli njamwe, makamaka kuli njamwe Mwami Agilipa, kwambeti mpani ngancana makani akulemba twamwipusha ipushako.
kintu śrīyuktasya samīpam etasmin kiṁ lekhanīyam ityasya kasyacin nirṇayasya na jātatvād etasya vicāre sati yathāhaṁ lekhituṁ kiñcana niścitaṁ prāpnomi tadarthaṁ yuṣmākaṁ samakṣaṁ viśeṣato he āgripparāja bhavataḥ samakṣam etam ānaye|
27 Pakwinga ndalacaneti nkacinyamfwa kutuma kaili, kwakubula kusansulula cena mulandu ngwakute.”
yato bandipreṣaṇasamaye tasyābhiyogasya kiñcidalekhanam aham ayuktaṁ jānāmi|

< Incito 25 >