< 2 Bakolinto 1 >
1 Kalata ilafumunga kuli njame Paulo walasalwa ne Lesa kuba mutumwa wa Klistu Yesu ndi ne mukwetu Timoti, ndalembelenga ku mubungano wa bantu bashoma Lesa bali mu Kolinto ne kubanse bonse bali mucibela ca Akaya.
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
2 Inkumbo ne lumuno lwa Lesa Ishetu ne Mwami Yesu Klistu bibe ne njamwe.
asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Katumulumbaishani Lesa Baishi Mwami wetu Yesu Klistu Lesa wankumbo, Lesa ukute kutontosha mu nshila iliyonse,
kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
4 ukute kututontosha twaba ne mapensho kwambeti ne njafwe tucikonshe kutontosha banetu bali mu mapensho amushobo uliwonse, pakwinga ne njafwe Lesa latutontoshonga.
yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
5 Nambi tulakumananga ne mapensho angi pacebo ca Klistu, kayi tulatontoshewanga kupitila muli Klistu.
yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
6 Mapensho ngotulakumananga nawo alamupanga katonto kwambeti mupuluke, na afwe katutontoshewa ne njamwe mwela kutontoshewa kwambeti, mucikonshe kwakoma mapensho awo ne njafwe ngotulakumananga nawo.
vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
7 Neco kupembelela kwetu nkotukute muli njamwe nkakulatenkananga sobwe, pakwinga tucisheti mulakumananga ne mapensho akoshana ne ngotulakumananga nawo, ne njamwe ni mukacane kutontoshewa,
yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
8 mobanse bame, tusuni kwambeti mwinshibe lipensho ndyotwalakumana nalyo mu cimpansha ca Asiya lyalikuba linene kayi lyalatulemena cakwinseti twalapwilwa mano.
he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
9 Cakubinga mu myoyo yetu twalikunyumfweti tulatambulu kendi lombolosho lwakufwa. Ici calenshika kwambeti tuleke kulishoma tobene, nsombi kwambeti tushome Lesa uyo ukute kucikonsha kupundusha bafwa.
ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
10 Walatufuna mu mapensho alikuyanda kututwala kulufu, kayi nakatufune, ndashoma kwambeti na tuloshomo nakatufune,
etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
11 mbuli ncomukute kutunyamfwa mu mipailo yenu, neco mipailo yabantu bangi pali njafwe nikakumbulwe ne Lesa, kayi Lesa nakatuleleke. Bantu bangi nibakalumbaishe Lesa.
etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
12 Lino pali cintu cilatupanga kulilumbanya tobene pakwinga miyeyo yetu ilatupanga bukamboni bwa kwambeti kulikonse nkotwalapita, makamaka pakati penu, tulenshi bintu byalulama, kayi munshila yashomeka kwelana ne luyando lwa Lesa. Nkatwali kutanguninwa ne mano a muntu sobwe, nsombi lwalikuba luse lwa Lesa.
aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
13 Makalata ngotulamulembelenga nkashupa kwabelenga ne kwanyumfwishisha, nomba ne kukabeco mulanyumfwishishingowa mbasu imo pa bintu mbyotulamulembelenga,
yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 nomba ndashoma kwambeti ku masuba akuntangu nimukanyumfwishishe. Pabusuba mbweshakese Mwami wetu Yesu Klistu, mwense nimukalilumbaishe cebo ca njafwe, ne njafwe tukalilumbaishe cebo ca njamwe.
yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 Cebo cakushoma kulico, ndayeyanga kwambeti ndimufwakashile nanshi, kwambeti mukapewe colwe mankanda abili.
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 Ndayeyanga kwisa kumufwakashila ndakayanga ku Makedoniya kwambeti, pakufuma uko mukanyamfweko bintu bilayandikinga mu bulwendo bwakame bwa kuya ku Yudeya.
yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
17 Sena mulayeyengeti mpondalikuyeya sha kumufwakashila ndalikuyeyeti mwana wabula mano? sena ndilyeti muntu walisuna pakwinsa bintu, uyo wela kwambeti “Ee” Kayi eti “sobwe” Pacindi cimocimo?
etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
18 Mbuli Lesa ncatabepe bantu, ncendalamulaya nkacalikuba cakusankanya maswi akwambeti “Ee”Nambi “Sobwe.”
yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
19 Pakwinga Klistu Yesu Mwanendi Lesa uyo ngotwalikukambauka ame ndekali Paulo, nambi Sailasi ne Timoti, nkalikuba wakwambeti “Ee” Nambi “Sobwe” Kuli njamwe, nsombi walikuba cindi conse “Ee” Wa Lesa.
mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
20 Nambi malayano a Lesa afula aconi mulyendiye onse akute kuba “Ee” Ecebo cakendi ncotukute kwambileti, “Ameni” Pacindi ncotukute kulumbanya Lesa.
īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
21 Lesa eukute kulengesha kwambeti afwe ne njamwe tube bayuminina nta muli Klistu, kayi ewalatutuma.
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
22 Ewalatubika cando cakendi cakushomesha, kayi mumoyo wa muntu umo ne umo walatupa Mushimu Uswepa kubeti cishomesho ca bintu byeti bikese.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
23 Nomba Lesa ampe cisubulo na ame nkandambanga cancinencine, capesha kwambeti mbule kwisa ku Kolinto nicakwambeti kantakamukansa kayi.
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
24 Nkatulamukakatishinga bintu mbyomwela kushoma sobwe, pakwinga tucishi kwambeti mukute lushomo lwayuma. Neco njafwe basebenshi banenu pacebo ca kukondwa kwenu.
vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|