< Matej 9 >

1 In stopivši v ladjo, prepelje se, in pride v svoje mesto.
anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
2 In glej, prinesó mu mrtvoudnega, kteri je ležal na postelji. In videč Jezus njih vero, reče mrtvoudnemu: Zaupaj, sin! odpuščajo ti se grehi tvoji.
tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaṭṭōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam|
3 In glej, nekteri od pismarjev rekó v sebi: Ta preklinja Boga,
tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati|
4 In videč Jezus njih misli, reče: Za kaj mislite hudobno v srcih svojih?
tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?
5 Kaj je namreč laže, reči: Odpuščajo ti se grehi; ali reči: Vstani, in hodi?
tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayōranayō rvākyayōḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
6 Da boste pa vedeli, da ima sin človečji oblast odpuščati na zemlji grehe, (tedaj velí mrtvoudnemu: ) Vstani in vzemi svojo posteljo, in pojdi na dom svoj.
kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gēhaṁ gaccha|
7 Pa vstane in odide na dom svoj.
tataḥ sa tatkṣaṇād utthāya nijagēhaṁ prasthitavān|
8 Ko pa ljudstvo to vidi, začudijo se, in hvalijo Boga, ki je dal ljudém tako oblast.
mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|
9 In gredé dalje odtod, ugleda človeka, da sedí na mitnici, Matevža po imenu, in reče mu: Pojdi za menoj! Pa vstane in odide za njim.
anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
10 In zgodí se, ko je sedel v hiši za mizo, in glej, mnogo mitarjev in grešnikov je prišlo, in sedeli so z Jezusom in učenci njegovimi.
tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
11 In ko Farizeji to vidijo, rekó učencem njegovim: Za kaj učenik vaš z mitarji in grešniki jé?
phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
12 Slišavši pa to Jezus, reče jim: Ne potrebujejo zdravi zdravnika, nego bolni.
yīśustat śrutvā tān pratyavadat, nirāmayalōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu sāmayalōkānāṁ prayōjanamāstē|
13 Pojdite pa, in naučite se, kaj se pravi: "Milosti hočem, in ne darú." Nisem prišel namreč klicat pravičnih, nego grešnike na pokoro.
atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|
14 Tedaj pristopijo k njemu Janezovi učenci, govoreč: Za kaj se mi in Farizeji mnogo postimo, tvoji se pa učenci ne postijo?
anantaraṁ yōhanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśinō vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nōpavasanti, kutaḥ?
15 In reče jim Jezus: Morejo li svatje jokati, dokler je ženin ž njimi? Prišli bodo pa dnevi, ko jim se bo ženin odvzel, in tedaj se bodo postili.
tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
16 Nikdor pa ne prišiva zaplate iz novega sukna na staro obleko; kajti zaplata njena bo odtrgla od obleke še nekaj, in luknja bo veča.
purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē|
17 In novega vina ne vlijajo v stare mehove; sicer mehovi popokajo, in vino se izlije, in mehovi se pokazé: nego novo vino vlijajo v nove mehove, in oboje se ohrani.
anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥tē kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|
18 Ko jim je to govoril, glej, pride starešina, ter mu se je poklanjal, govoreč: Hči moja je ravnokar umrla; ali pridi, in položi na njo roko svojo, in oživela bo.
aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|
19 In Jezus vstane in odide za njim, on in učenci njegovi.
tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
20 In glej, žena, ktera je imela krvotok dvanajst let, pristopi od zadi in se dotakne robú obleke njegove.
ityanantarē dvādaśavatsarān yāvat pradarāmayēna śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
21 Kajti djala je sama pri sebi: Če se le obleke njegove dotaknem, ozdravela bom.
yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
22 Jezus se pa obrne in jo ugleda, ter reče: Zaupaj, hčer! vera tvoja ti je pomagala. In žena je ozdravela od tega časa.
tatō yīśurvadanaṁ parāvarttya tāṁ jagāda, hē kanyē, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| ētadvākyē gaditaēva sā yōṣit svasthābhūt|
23 In prišedši Jezus v starešinovo hišo, ugleda piskače in ljudstvo, ktero je hrumelo,
aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat,
24 In reče jim: Odstopite! kajti deklica ni umrla, nego spí. In posmehovali so mu se.
panthānaṁ tyaja, kanyēyaṁ nāmriyata nidritāstē; kathāmētāṁ śrutvā tē tamupajahasuḥ|
25 Ko je pa ljudstvo izgnal, vnide in jo prime za roko; in deklica vstane.
kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat;
26 In ta zgodba se razglasí po vsej tistej zemlji.
tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|
27 In ko je šel Jezus dalje odtod, šla sta za njim dva slepca, in vpila sta, govoreč: Usmili se naju, sin Davidov!
tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|
28 Ko pa pride v hišo, pristopita slepca k njemu. In Jezus jima reče: Verujeta li, da morem to storiti? Rečeta mu: Dà, Gospod!
tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
29 Tedaj se dotakne njunih očî, govoreč: Po vaju veri naj se vama zgodí!
tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan,
30 In njune očí se odpró. In Jezus jima zapretí, in reče: Glejta, da nihče ne zvé.
paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
31 Ona pa izideta in ga razglasita po vsej tistej zemlji.
kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|
32 Ko sta pa ona izšla, glej, pripeljejo mu mutca, kteri je bil obseden.
aparaṁ tau bahiryāta ētasminnantarē manujā ēkaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
33 In ko je hudiča izgnal, mutec spregovori. In ljudstvo se začudi, in reče: Nikoli se ni kaj takega v Izraelu videlo.
tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;
34 Farizeji so pa govorili: S poglavarjem hudičev izganja hudiče.
kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
35 In hodil je Jezus po vseh mestih in vaséh, učeč po njih shajališčih, in oznanjujoč evangelj kraljestva, in ozdravljajoč vsako bolezen in vsako slabost med narodom.
tataḥ paraṁ yīśustēṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lōkānāṁ yasya ya āmayō yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
36 Ko pa vidi ljudstvo, zasmilijo mu se; kajti bili so zapuščeni in razkropljeni kakor ovce, ktere nimajo pastirja.
anyañca manujān vyākulān arakṣakamēṣāniva ca tyaktān nirīkṣya tēṣu kāruṇikaḥ san śiṣyān avadat,
37 Tedaj reče učencem svojim: Žetve je mnogo, ali delalcev malo;
śasyāni pracurāṇi santi, kintu chēttāraḥ stōkāḥ|
38 Prosite torej gospodarja žetve, naj pošlje delalcev na žetev svojo.
kṣētraṁ pratyaparān chēdakān prahētuṁ śasyasvāminaṁ prārthayadhvam|

< Matej 9 >