< Titu 2 >
1 Toda ti govori stvari, ki so primerne zdravemu nauku,
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 da bodo starejši možje trezni, dostojanstveni, zmerni, brez graje v veri, v ljubezni, v potrpežljivosti.
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 Prav tako starejše ženske, da bodo v obnašanju, kakor se spodobi svetosti, ne lažne obtoževalke, ne vdane mnogemu vinu, učiteljice dobrih stvari;
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 da bodo lahko učile mlade ženske biti trezno misleče, imeti rade svoje soproge, imeti rade svoje otroke,
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 biti razumne, čiste, varuhinje doma, dobre, poslušne svojim soprogom, da se zoper Božjo besedo ne izreka bogokletja.
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 Prav tako spodbujaj mladeniče, da bodo treznega mišljenja.
tadvad yūno'pi vinītaye prabodhaya|
7 V vseh stvareh se kaži za vzor dobrih del. V nauku prikaži nepokvarjenost, resnost, iskrenost,
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 zdrav govor, ki ne more biti obsojen; da bo lahko osramočen, kdor je iz nasprotne strani, ker ne bo imel o tebi povedati nobene hudobne stvari.
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 Spodbujaj služabnike, da so poslušni svojim lastnim gospodarjem in da jim res v vseh stvareh ugodijo brez ugovarjanja;
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 brez kraje, temveč prikažejo vso dobro zvestobo; da lahko v vseh stvareh olepšajo nauk Boga, našega Odrešenika.
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 Kajti Božja milost, ki prinaša rešitev duš, se je prikazala vsem ljudem
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 in nas uči, da naj bi v tem sedanjem svetu zanikali brezbožnost in posvetna poželenja, živeli trezno, pravično in bogaboječe (aiōn )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
13 in pričakovali to blagoslovljeno upanje in veličastno pojavitev vélikega Boga in našega Odrešenika, Jezusa Kristusa;
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 ki je samega sebe dal za nas, da bi nas lahko odkupil pred vso krivičnostjo in zase očistil izvoljene ljudi, vnete za dobra dela.
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 Te stvari govori in spodbujaj in oštevaj z vso oblastjo. Ne dopusti, da te kdorkoli prezira.
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|