< Luka 2 >
1 In pripetilo se je v tistih dneh, da je od cesarja Avgusta izšel odlok, naj se obdavči ves svet.
aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
2 ( In to obdavčenje je bilo prvič narejeno, ko je bil Kvirinij voditelj Sirije.)
tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
3 In vsi so odšli, da bi se obdavčili, vsakdo v svoje lastno mesto.
ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 In tudi Jožef je odšel iz Galileje, iz mesta Nazaret, gor v Judejo, v Davidovo mesto, ki se imenuje Betlehem, (ker je bil iz Davidove hiše in rodovine)
tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
5 da bi bil obdavčen z Marijo, svojo zaročeno ženo, ki je bila noseča.
yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
6 In bilo je tako, medtem ko sta bila tam, da so se ji dovršili dnevi, ko naj bi rodila.
anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
7 In rodila je svojega prvorojenega sina ter ga zavila v plenice in ga položila v jasli, kajti v gostišču zanje ni bilo prostora.
sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
8 In v isti deželi so bili pastirji, ki so se zadrževali na polju in so ponoči stražili nad svojim tropom.
anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
9 In glej, Gospodov angel je prišel nadnje in Gospodova slava je zasijala naokoli njih in bili so boleče prestrašeni.
teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
10 Angel pa jim je rekel: »Ne bojte se, kajti glejte, prinašam vam dobre novice o veliki radosti, ki bo za vse ljudi.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
11 Kajti ta dan se vam je v Davidovem mestu rodil Odrešenik, ki je Kristus Gospod.
sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
12 In to vam bo znamenje: ›Našli boste dojenčka, zavitega v plenice, ležečega v jaslih.‹«
yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 In nenadoma je bila pri angelu množica nebeške vojske, ki je slavila Boga in govorila:
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
14 »Slava Bogu na višavah in na zemlji mir, dobro voljo napram ljudem.«
sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
15 In pripetilo se je, ko so angeli odšli proč od njih v nebesa, da so pastirji drug drugemu rekli: »Pojdimo sedaj celó v Betlehem in poglejmo to reč, ki se je pripetila, ki nam jo je dal spoznati Gospod.«
tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
16 Prišli so v naglici ter našli Marijo in Jožefa ter dojenčka, ležečega v jaslih.
paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
17 In ko so to videli, so povsod razglasili govor, ki jim je bil povedan glede tega otroka.
itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
18 In vsi, ki so to slišali, so se čudili ob teh besedah, ki so jim jih povedali pastirji.
tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
19 Toda Marija je vse te besede ohranila in jih preudarjala v svojem srcu.
kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 In pastirji so se vrnili, slavili in hvalili Boga za vse stvari, ki so jih slišali in videli, tako, kakor jim je bilo povedano.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
21 In ko je bilo dovršenih osem dni za otrokovo obrezovanje, je bilo njegovo ime imenovano JEZUS, tako, kakor je bil poimenovan po angelu, preden je bil spočet v maternici.
atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
22 In ko so se dovršili dnevi njenega očiščevanja, glede na Mojzesovo postavo, so ga prinesli v Jeruzalem, da ga darujejo Gospodu,
tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
23 (kakor je pisano v Gospodovi postavi: ›Vsak moški, ki odpre maternico, bo imenovan svet Gospodu; ‹)
"prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
24 in da darujejo žrtvovanje glede na to, kar je rečeno v Gospodovi postavi: ›Par grlic ali dva mlada goloba.‹
yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
25 In glej, v Jeruzalemu je bil mož, katerega ime je bilo Simeon; in isti mož je bil pravičen ter predan, [in je] pričakoval Izraelovo tolažbo in Sveti Duh je bil nad njim.
yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 In po Svetem Duhu mu je bilo razodeto, da naj ne bi videl smrti, dokler ne bo videl Gospodovega Kristusa.
aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
27 In po Duhu je prišel v tempelj, in ko so starši prinesli otroka Jezusa, da bi zanj storili po običaju postave,
aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 ga je nató vzel v svoje naročje in blagoslovil Boga ter rekel:
śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
29 »Gospod, sedaj odpuščaš svojega služabnika umreti v miru, glede na svojo besedo,
he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
30 kajti moje oči so videle tvojo rešitev duš,
yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
31 ki si jo pripravil pred obličjem vseh ljudi;
isrāyelīyalokasya mahāgauravarūpakaṁ|
32 svetlobo, da razsvetli pogane in slavo tvojega ljudstva Izraela.«
yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
33 In Jožef in njegova mati sta se čudila ob vseh teh besedah, ki so se govorile o njem.
tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
34 In Simeon jih je blagoslovil in rekel Mariji, njegovi materi: »Glej, ta otrok je v Izraelu postavljen za padec in ponovno vstajenje mnogih in za znamenje, ki se mu bo ugovarjalo,
tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
35 (da, meč bo presunil tudi tvojo lastno dušo), da se bodo lahko razodele misli mnogih src.«
tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
36 In tam je bila neka Ana, prerokinja, Fanuélova hči, iz Aserjevega rodu. Bila je visoke starosti in od svojega devištva je sedem let preživela s soprogom
aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 in bila je vdova, stara okoli štiriinosemdeset let, ki ni odhajala iz templja, temveč je noč in dan s posti in molitvami služila Bogu.
mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
38 In ko je vstopila, je tisto uro na isti način dala zahvalo Gospodu in o njem spregovorila vsem, ki so v Jeruzalemu pričakovali odkupitev.
parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
39 In ko so opravili vse stvari, glede na Gospodovo postavo, so se vrnili v Galilejo, v svoje lastno mesto Nazaret.
itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
40 In otrok je rasel in se krepil v duhu, napolnjen z modrostjo in Božja milost je bila nad njim.
tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
41 Njegovi starši so torej ob prazniku pashe vsako leto hodili v Jeruzalem.
tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
42 In ko je bil star dvanajst let, so po praznični navadi odšli gor v Jeruzalem.
aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
43 In ko so dovršili dneve, medtem ko so se vračali, je otrok Jezus ostal zadaj v Jeruzalemu; Jožef in njegova mati pa nista nič vedela o tem.
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 Toda onadva, ker sta mislila, da je v skupini, sta šla pot enega dne in ga iskala med svojo žlahto in znanci.
sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
45 In ko ga nista našla, sta se, iščoč ga, ponovno obrnila nazaj v Jeruzalem.
tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
46 In pripetilo se je, da sta ga po treh dneh našla v templju, sedečega v sredi med učenimi možmi in on jih je tako poslušal kakor jim zastavljal vprašanja.
atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
47 In vsi, ki so ga slišali, so bili osupli nad njegovim razumevanjem in odgovori.
tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
48 In ko sta ga zagledala, sta bila osupla in njegova mati mu je rekla: »Sin, zakaj si tako ravnal z nama? Glej, tvoj oče in jaz sva te zaskrbljena iskala.«
tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
49 Rekel jima je: »Kako to, da sta me iskala? Mar nista vedela, da moram biti pri opravilu svojega Očeta?«
tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
50 Onadva pa nista razumela besed, ki jima jih je govoril.
kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
51 In z njima je odšel dol in prišel v Nazaret ter jima bil pokoren, toda njegova mati je vse te besede ohranila v svojem srcu.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 Jezus pa je rasel v modrosti in postavi in naklonjenosti pri Bogu in ljudeh.
atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|