< Janez 18 >

1 Ko je Jezus povedal te besede, je s svojimi učenci odšel čez potok Cedron, kjer je bil vrt, v katerega je vstopil on in njegovi učenci.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 In tudi Juda, ki ga je izdal, je poznal kraj, kajti Jezus se je s svojimi učenci pogosto napotil tja.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Juda je potem, ko je od visokih duhovnikov in farizejev prejel četo mož in častnikov, prihajal tja s svetilkami, baklami in orožjem.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jezus je torej, vedoč vse stvari, ki naj bi prišle nadenj, šel naprej in jim rekel: »Koga iščete?«
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Odgovorili so mu: »Jezusa Nazarečana.« Jezus jim reče: »Jaz sem.« In tudi Juda, ki ga je izdal, je stal z njimi.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Takoj potem, ko jim je rekel: »Jaz sem, « so stopili nazaj in padli na tla.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Potem jih je ponovno vprašal: »Koga iščete?« In rekli so: »Jezusa Nazarečana.«
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jezus je odgovoril: »Povedal sem vam, da jaz sem. Če torej iščete mene, pustite te oditi svojo pot, «
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 da bi se lahko izpolnila beseda, ki jo je govoril: »Izmed teh, ki mi jih daješ, nisem izgubil nobenega.«
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Takrat je Simon Peter, ki je imel meč, tega izvlekel in udaril služabnika vélikega duhovnika in odsekal njegovo desno uho. Služabnikovo ime je bilo Malh.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Tedaj je Jezus rekel Petru: »Spravi svoj meč v nožnico. Ali naj ne izpijem čaše, ki mi jo je dal moj Oče?«
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Tedaj so četa in stotnik in judovski častniki vzeli Jezusa ter ga zvezali
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 in ga odvedli najprej k Hanu, kajti bil je tast Kajfu, ki je bil to isto leto véliki duhovnik.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Torej Kajfa je bil tisti, ki je Judom dal nasvet, da je bilo koristno, da bi en človek umrl za ljudi.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Simon Peter pa je sledil Jezusu in tako je storil [tudi] drug učenec. Ta učenec je bil poznan vélikemu duhovniku in je z Jezusom vstopil v palačo vélikega duhovnika.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Toda Peter je stal zunaj pri vratih. Potem je odšel ven ta drugi učenec, ki je bil poznan vélikemu duhovniku in spregovoril njej, ki je stražila vrata in Petra privedel noter.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Tedaj reče Petru gospodična, ki je stražila vrata: »Ali nisi tudi ti eden izmed učencev tega človeka?« Reče ji: »Nisem.«
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 In tam so stali služabniki in častniki, ki so pripravili žerjavico, kajti bilo je hladno in so se greli, in Peter je stal z njimi ter se grel.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Véliki duhovnik je tedaj vprašal Jezusa o njegovih učencih in o njegovem nauku.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jezus mu je odgovoril: »Javno sem govoril svetu, vselej sem učil v sinagogi in v templju, kamor Judje vedno zahajajo in ničesar nisem povedal na skrivnem.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Zakaj sprašuješ mene? Vprašaj tiste, ki so me slišali, kaj sem jim povedal. Glej, vedo, kaj sem rekel.«
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 In ko je tako govoril, je eden izmed častnikov, ki je stal poleg, z dlanjo svoje roke udaril Jezusa, rekoč: »Tako odgovarjaš vélikemu duhovniku?«
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jezus mu je odgovoril: »Če sem govoril zlo, pričuj o zlu; toda če dobro, zakaj me tolčeš?«
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Torej ga je Hana zvezanega poslal k vélikemu duhovniku Kajfu.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Simon Peter pa je stal in se grel. Torej so mu rekli: »Mar nisi tudi ti eden izmed njegovih učencev?« To je zanikal in rekel: »Nisem.«
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Eden izmed služabnikov vélikega duhovnika, sorodnik tistega, čigar uho je Peter odsekal, reče: »Ali te nisem videl z njim na vrtu?«
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Tedaj je Peter ponovno zanikal in petelin je takoj zapel.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Potem so od Kajfa Jezusa odvedli v sodno dvorano; in bilo je zgodaj, oni sami pa niso odšli v sodno dvorano, da ne bi bili omadeževani, temveč da bi smeli jesti pashalno jagnje.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Pilat je potem odšel ven k njim in rekel: »Kakšno obtožbo ste prinesli zoper tega človeka?«
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Odgovorili so mu in mu rekli: »Če bi ne bil hudodelec, bi ti ga ne izročili.«
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Tedaj jim je Pilat rekel: »Vzemite ga in ga sodite glede na svojo postavo.« Judje so mu torej rekli: »Za nas ni zakonito, da usmrtimo kateregakoli človeka, «
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 da bi se lahko izpolnila Jezusova beseda, ki jo je govoril, ko je naznanil, kakšne smrti naj bi umrl.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Tedaj je Pilat ponovno vstopil v sodno dvorano in poklical Jezusa ter mu rekel: »Ali si ti judovski Kralj?«
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jezus mu je odgovoril: »Praviš to besedo sam od sebe ali so ti to drugi povedali o meni?«
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilat je odgovoril: »Sem mar Jud? Tvoj narod in visoki duhovniki so te izročili meni. Kaj si storil?«
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jezus je odgovoril: »Moje kraljestvo ni od tega sveta. Če bi bilo moje kraljestvo od tega sveta, potem bi se moji služabniki bojevali, da ne bi bil izročen Judom, toda sedaj moje kraljestvo ni od tod.«
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pilat mu je torej rekel: »Ali si ti potem kralj?« Jezus je odgovoril: »Ti praviš, da sem kralj. Za ta namen sem bil rojen in zaradi tega razloga sem prišel na svet, da naj bi pričeval k resnici. Vsak, kdor je iz resnice, posluša moj glas.«
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilat mu reče: »Kaj je resnica?« In ko je to rekel, je ponovno odšel k Judom in jim reče: »Na njem sploh ne najdem nobene krivde.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Ampak vi imate navado, da naj bi vam za pasho enega izpustil. Hočete torej, da vam izpustim judovskega Kralja?«
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Potem so vsi ponovno zavpili, rekoč: »Ne tega človeka, temveč Baraba.« Torej Baraba je bil razbojnik.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Janez 18 >