< Galačanom 5 >

1 Stojte torej trdno v svobodi, s katero nas je Kristus osvobodil in ne bodite ponovno vpleteni z jarmom sužnosti.
khrīṣṭō'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugēna puna rna nibadhyadhvaṁ|
2 Glejte, jaz, Pavel, vam povem, da če boste obrezani, vam Kristus ne bo nič koristil.
paśyatāhaṁ paulō yuṣmān vadāmi yadi chinnatvacō bhavatha tarhi khrīṣṭēna kimapi nōpakāriṣyadhvē|
3 Kajti ponovno pričujem vsakemu človeku, ki je obrezan, da je dolžnik izpolnjevanja celotne postave.
aparaṁ yaḥ kaścit chinnatvag bhavati sa kr̥tsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi|
4 Katerikoli izmed vas ste opravičeni po postavi, vam je Kristus postal nekoristen; odpadli ste od milosti.
yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca|
5 Kajti mi po Duhu čakamo na upanje pravičnosti iz vere.
yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē|
6 Kajti v Jezusu Kristusu niti obreza ne koristi nič niti neobreza, temveč vera, ki deluje po ljubezni.
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|
7 Dobro ste tekli; kdo vas je oviral, da ne bi ubogali resnice?
pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kēna bādhāṁ prāpya satyatāṁ na gr̥hlītha?
8 To prepričevanje ne prihaja od tistega, ki vas kliče.
yuṣmākaṁ sā mati ryuṣmadāhvānakāriṇa īśvarānna jātā|
9 Malo kvasa prekvasi celotno gmoto.
vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jasayatē|
10 Po Gospodu imam zaupanje v vas, da ne boste drugače misleči; toda kdor vas nadleguje, bo nosil svojo obsodbo, kdorkoli bo.
yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁsē; kintu yō yuṣmān vicāralayati sa yaḥ kaścid bhavēt samucitaṁ daṇḍaṁ prāpsyati|
11 In jaz, bratje, če vendarle oznanjam obrezo, zakaj še vedno trpim preganjanje? Potem je pohujšanje križa prenehalo.
parantu hē bhrātaraḥ, yadyaham idānīm api tvakchēdaṁ pracārayēyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkr̥tē kruśaṁ nirbbādham abhaviṣyat|
12 Kateri pa vas begajo, želim, da bi bili celó odrezani.
yē janā yuṣmākaṁ cāñcalyaṁ janayanti tēṣāṁ chēdanamēva mayābhilaṣyatē|
13 Kajti bratje, poklicani ste bili v svobodo; samo svobode ne uporabite za priložnost mesu, temveč v ljubezni služite drug drugemu.
hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|
14 Kajti vsa postava je izpolnjena v eni besedi, celó v tej: ›Svojega bližnjega boš ljubil kakor samega sebe.‹
yasmāt tvaṁ samīpavāsini svavat prēma kuryyā ityēkājñā kr̥tsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|
15 Toda če drug drugega grizete in hrustate, pazite, da ne boste požrti eden od drugega.
kintu yūyaṁ yadi parasparaṁ daṁdaśyadhvē 'śāśyadhvē ca tarhi yuṣmākam ēkō'nyēna yanna grasyatē tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|
16 Pravim torej to: »Hodite v Duhu in ne boste uresničili poželenja mesa.«
ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|
17 Kajti meso hrepeni zoper Duha, Duh pa zoper meso; in ta dva sta drug drugemu nasprotna, tako da ne morete delati stvari, ki bi jih želeli.
yataḥ śārīrikābhilāṣa ātmanō viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayōrubhayōḥ parasparaṁ virōdhō vidyatē tēna yuṣmābhi ryad abhilaṣyatē tanna karttavyaṁ|
18 Toda če ste vodeni od Duha, niste pod postavo.
yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha|
19 Torej dela mesa so očitna, ki so ta: zakonolomstvo, prešuštvovanje, nečistost, pohotnost,
aparaṁ paradāragamanaṁ vēśyāgamanam aśucitā kāmukatā pratimāpūjanam
20 malikovanje, čaranje, sovraštvo, prerekanje, tekmovanja, bes, prepir, upori, krivoverstva,
indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ
21 zavisti, umori, pijanost, veseljačenja in podobno; o katerih vam vnaprej povem, kakor sem vam tudi povedal v preteklem času, da tisti, ki počenjajo takšne stvari, ne bodo podedovali Božjega kraljestva.
pārthakyam īrṣyā vadhō mattatvaṁ lampaṭatvamityādīni spaṣṭatvēna śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyatē yē janā ētādr̥śāni karmmāṇyācaranti tairīśvarasya rājyē'dhikāraḥ kadāca na lapsyatē|
22 Toda sad Duha je ljubezen, radost, mir, potrpežljivost, blagost, dobrota, vera,
kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā
23 krotkost, zmernost; zoper te ni postave.
parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi|
24 In tisti, ki so Kristusovi, so meso križali s strastmi in poželenji.
yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|
25 Če živimo po Duhu, tudi hodimo v Duhu.
yadi vayam ātmanā jīvāmastarhyātmikācārō'smābhiḥ karttavyaḥ,
26 Ne bodimo željni prazne slave z izzivanjem drug drugega in zavidanjem drug drugemu.
darpaḥ parasparaṁ nirbhartsanaṁ dvēṣaścāsmābhi rna karttavyāni|

< Galačanom 5 >