< Послание к Евреям 1 >

1 Многочастне и многообразне древле Бог глаголавый отцем во пророцех,
purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān
2 в последок дний сих глагола нам в Сыне, Егоже положи наследника всем, Имже и веки сотвори. (aiōn g165)
sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān| (aiōn g165)
3 Иже сый сияние славы и образ ипостаси Его, нося же всяческая глаголголом силы Своея, Собою очищение сотворив грехов наших, седе о десную престола величествия на высоких,
sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|
4 толико лучший быв Ангелов, елико преславнее паче их наследствова имя.
divyadūtagaṇād yathā sa viśiṣṭanāmnō 'dhikārī jātastathā tēbhyō'pi śrēṣṭhō jātaḥ|
5 Кому бо рече когда от Ангел: Сын Мой еси Ты, Аз днесь родих Тя? И паки: Аз буду Ему во Отца, и Той будет Мне в Сына?
yatō dūtānāṁ madhyē kadācidīśvarēṇēdaṁ ka uktaḥ? yathā, "madīyatanayō 'si tvam adyaiva janitō mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putrō bhaviṣyati|"
6 Егда же паки вводит Первороднаго во вселенную, глаголет: и да поклонятся Ему вси Ангели Божии.
aparaṁ jagati svakīyādvitīyaputrasya punarānayanakālē tēnōktaṁ, yathā, "īśvarasya sakalai rdūtairēṣa ēva praṇamyatāṁ|"
7 И ко Ангелом убо глаголет: творяй Ангелы Своя духи и слуги Своя огнь палящь.
dūtān adhi tēnēdam uktaṁ, yathā, "sa karōti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karōti nijasēvakān||"
8 К Сыну же: престол Твой, Боже, в век века: жезл правости жезл Царствия Твоего: (aiōn g165)
kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ| (aiōn g165)
9 возлюбил еси правду и возненавидел еси беззаконие: сего ради помаза Тя, Боже, Бог Твой елеем радости паче причастник Твоих.
puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"
10 И (паки): в начале Ты, Господи, землю основал еси, и дела руку Твоею суть небеса:
punaśca, yathā, "hē prabhō pr̥thivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastēna kr̥taṁ gaganamaṇḍalaṁ|
11 та погибнут, Ты же пребываеши: и вся, якоже риза, обетшают,
imē vinaṁkṣyatastvantu nityamēvāvatiṣṭhasē| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|
12 и яко одежду свиеши их, и изменятся: Ты же тойжде еси, и лета Твоя не оскудеют.
saṅkōcitaṁ tvayā tattu vastravat parivartsyatē| tvantu nityaṁ sa ēvāsī rnirantāstava vatsarāḥ||"
13 Кому же от Ангел рече когда: седи о десную Мене, дондеже положу враги Твоя подножие ног Твоих?
aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"
14 Не вси ли суть служебнии дуси, в служение посылаеми за хотящих наследовати спасение?
yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?

< Послание к Евреям 1 >