< Apokalipsa 20 >

1 I vidjeh anðela gdje silazi s neba, koji imaše kljuè od bezdana i verige velike u ruci svojoj. (Abyssos g12)
tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH| (Abyssos g12)
2 I uhvati aždahu, staru zmiju, koja je ðavo i sotona, i sveza je na hiljadu godina,
aparaM nAgO 'rthataH yO vRddhaH sarpO 'pavAdakaH zayatAnazcAsti tamEva dhRtvA varSasahasraM yAvad baddhavAn|
3 I u bezdan baci je, i zatvori je, i zapeèati nad njom, da više ne prelašæuje naroda, dok se ne navrši hiljada godina; i potom valja da bude odriješena na malo vremena. (Abyssos g12)
aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvA mudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mOcanEna bhavitavyaM| (Abyssos g12)
4 I vidjeh prijestole, i sjeðahu na njima, i dade im se sud, i duše isjeèenijeh za svjedoèanstvo Isusovo i za rijeè Božiju, koji se ne pokloniše zvijeri ni ikoni njezinoj, i ne primiše žiga na èelima svojima i na ruci svojoj; i oživlješe i carovaše s Hristom hiljadu godina.
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|
5 A ostali mrtvaci ne oživlješe, dokle se ne svrši hiljada godina. Ovo je prvo vaskrsenije.
kintvavaziSTA mRtajanAstasya varSasahasrasya samAptEH pUrvvaM jIvanaM na prApan|
6 Blažen je i svet onaj koji ima dijel u prvom vaskrseniju; nad njima druga smrt nema oblasti, nego æe biti sveštenici Bogu i Hristu, i carovaæe s njim hiljadu godina.
ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|
7 I kad se svrši hiljada godina, pustiæe se sotona iz tamnice svoje,
varSasahasrE samAptE zayatAnaH svakArAtO mOkSyatE|
8 I iziæi æe da vara narode po sva èetiri kraja zemlje, Goga i Magoga, da ih skupi na boj, kojijeh je broj kao pijesak morski.
tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|
9 I iziðoše na širinu zemlje, i opkoliše oko svetijeh, i grad ljubazni; i siðe oganj od Boga s neba, i pojede ih.
tatastE mEdinyAH prasthEnAgatya pavitralOkAnAM durgaM priyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO 'gnirAkAzAt patitvA tAn khAditavAn|
10 I ðavo koji ih varaše bi baèen u jezero ognjeno i sumporito, gdje je zvijer i lažni prorok; i biæe muèeni dan i noæ va vijek vijeka. (aiōn g165, Limnē Pyr g3041 g4442)
tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE| (aiōn g165, Limnē Pyr g3041 g4442)
11 I vidjeh veliki bijel prijestol, i onoga što sjeðaše na njemu, od èijega lica bježaše nebo i zemlja, i mjesta im se ne naðe.
tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|
12 I vidjeh mrtvace male i velike gdje stoje pred Bogom, i knjige se otvoriše; i druga se knjiga otvori, koja je knjiga života; i sud primiše mrtvaci kao što je napisano u knjigama, po djelima svojima.
aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|
13 I more dade svoje mrtvace, i smrt i pakao dadoše svoje mrtvace; i sud primiše po djelima svojima. (Hadēs g86)
tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH, mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH| (Hadēs g86)
14 I smrt i pakao baèeni biše u jezero ognjeno. I ovo je druga smrt. (Hadēs g86, Limnē Pyr g3041 g4442)
aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyO mRtyuH| (Hadēs g86, Limnē Pyr g3041 g4442)
15 I ko se ne naðe napisan u knjizi života, baèen bi u jezero ognjeno. (Limnē Pyr g3041 g4442)
yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata| (Limnē Pyr g3041 g4442)

< Apokalipsa 20 >