< Apokalipsa 17 >

1 I doðe jedan od sedam anðela koji imahu sedam èaša, i govori sa mnom govoreæi mi: hodi da ti pokažem sud kurve velike, koja sjedi na vodama mnogima;
tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,
2 S kojom se kurvaše carevi zemaljski, i koji žive na zemlji opiše se vinom kurvarstva njezina.
yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|
3 I uvede me duh u pusto mjesto; i vidjeh ženu gdje sjedi na zvijeri crvenoj koja bješe puna imena hulnijeh i imaše sedam glava i deset rogova.
tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|
4 I žena bješe obuèena u porfiru i skerlet i nakiæena zlatom i kamenjem dragijem i biserom, i imaše èašu u ruci svojoj punu mrzosti i poganštine kurvarstva svojega;
sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karE ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaH suvarNamayaH kaMsO vidyatE|
5 I na èelu njezinu napisano ime: tajna, Vavilon veliki, mati kurvama i mrzostima zemaljskima.
tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|
6 I vidjeh ženu pijanu od krvi svetijeh i od krvi svjedoka Isusovijeh; i zaèudih se èudom velikijem kad je vidjeh.
mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|
7 I reèe mi anðeo: šta se èudiš? Ja æu ti kazati tajnu ove žene, i zvijeri što je nosi i ima sedam glava i deset rogova.
tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|
8 Zvijer, koju si vidio bješe i nije, i iziæi æe iz bezdana i otiæi æe u propast; i udiviæe se koji žive na zemlji, kojima imena napisana nijesu u knjigu života od postanja svijeta, kad vide zvijer, koja bješe, i nije, i doæi æe opet. (Abyssos g12)
tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE| (Abyssos g12)
9 Ovdje je um, koji ima mudrost. Sedam glava, to su sedam gora na kojima žena sjedi.
atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|
10 I jesu sedam careva. Pet je njih palo, i jedan jest, a drugi još nije došao; i kad doðe za malo æe ostati.
tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|
11 I zvijer koja bješe i nije, i ona je osmi, i jest od sedmorice i u propast ide.
yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca|
12 I deset rogova, koje si vidio, to su deset careva, koji carstva još ne primiše, nego æe oblast kao carevi na jedno vrijeme primiti sa zvijeri.
tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|
13 Ovi jednu volju imaju, i silu i oblast svoju daæe zvijeri.
ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavE dAsyanti ca|
14 Ovi æe se pobiti s jagnjetom, i jagnje æe ih pobijediti, jer je gospodar nad gospodarima i car nad carevima; i koji su s njim, jesu pozvani i izbrani i vjerni.
tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|
15 I reèe mi: vode, što si vidio, gdje sjedi kurva, ono su ljudi i narodi, i plemena i jezici.
aparaM sa mAm avadat sA vEzyA yatrOpavizati tAni tOyAni lOkA janatA jAtayO nAnAbhASAvAdinazca santi|
16 I deset rogova, što si vidio na zvijeri, oni æe omrznuti na kurvu, i opustošiæe je i ogoluzniti, i meso njezino poješæe i sažeæi æe je ognjem.
tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|
17 Jer je Bog dao u srca njihova da uèine volju njegovu, i da uèine volju jednu, i da dadu carstvo svoje zvijeri, dok se svrše rijeèi Božije.
yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|
18 I žena, koju si vidio, jest grad veliki, koji ima carstvo nad carevima zemaljskima.
aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|

< Apokalipsa 17 >