< Luki 22 >

1 Približavaše se pak praznik prijesnijeh hljebova koji se zove pasha.
apara ncha kiNvashUnyapUpotsavasya kAla upasthite
2 I gledahu glavari sveštenièki i književnici kako bi ga ubili; ali se bojahu naroda.
pradhAnayAjakA adhyAyakAshcha yathA taM hantuM shaknuvanti tathopAyAm acheShTanta kintu lokebhyo bibhyuH|
3 A sotona uðe u Judu, koji se zvaše Iskariot, i koji bješe jedan od dvanaestorice.
etastin samaye dvAdashashiShyeShu gaNita IShkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM shaitAnAshritatvAt
4 I otišavši govori s glavarima sveštenièkijem i sa starješinama kako æe im ga izdati.
sa gatvA yathA yIshuM teShAM kareShu samarpayituM shaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhishcha saha chakAra|
5 I oni se obradovaše, i ugovoriše da mu dadu novce.
tena te tuShTAstasmai mudrAM dAtuM paNaM chakruH|
6 I on se obreèe, i tražaše zgodna vremena da im ga preda tajno od naroda.
tataH so NgIkR^itya yathA lokAnAmagochare taM parakareShu samarpayituM shaknoti tathAvakAshaM cheShTitumArebhe|
7 A doðe dan prijesnijeh hljebova u koji trebaše klati pashu;
atha kiNvashUnyapUpotmavadine, arthAt yasmin dine nistArotsavasya meSho hantavyastasmin dine
8 I posla Petra i Jovana rekavši: idite ugotovite nam pashu da jedemo.
yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|
9 A oni mu rekoše: gdje hoæeš da ugotovimo?
tadA tau paprachChatuH kuchAsAdayAvo bhavataH kechChA?
10 A on im reèe: eto kad uðete u grad, srešæe vas èovjek koji nosi vodu u krèagu; idite za njim u kuæu u koju on uðe,
tadA sovAdIt, nagare praviShTe kashchijjalakumbhamAdAya yuvAM sAkShAt kariShyati sa yanniveshanaM pravishati yuvAmapi tanniveshanaM tatpashchAditvA niveshanapatim iti vAkyaM vadataM,
11 I kažite domaæinu: uèitelj veli: gdje je gostionica gdje æu jesti pashu s uèenicima svojijem?
yatrAhaM nistArotsavasya bhojyaM shiShyaiH sArddhaM bhoktuM shaknomi sAtithishAlA kutra? kathAmimAM prabhustvAM pR^ichChati|
12 I on æe vam pokazati veliku sobu prostrtu; ondje ugotovite.
tataH sa jano dvitIyaprakoShThIyam ekaM shastaM koShThaM darshayiShyati tatra bhojyamAsAdayataM|
13 A oni otidoše i naðoše kao što im kaza; i ugotoviše pashu.
tatastau gatvA tadvAkyAnusAreNa sarvvaM dR^iShdvA tatra nistArotsavIyaM bhojyamAsAdayAmAsatuH|
14 I kad doðe èas, sjede za trpezu, i dvanaest apostola s njim.
atha kAla upasthite yIshu rdvAdashabhiH preritaiH saha bhoktumupavishya kathitavAn
15 I reèe im: vrlo sam željeo da ovu pashu jedem s vama prije nego postradam;
mama duHkhabhogAt pUrvvaM yubhAbhiH saha nistArotsavasyaitasya bhojyaM bhoktuM mayAtivA nChA kR^itA|
16 Jer vam kažem da je otsele neæu jesti dok se ne svrši u carstvu Božijemu.
yuShmAn vadAmi, yAvatkAlam IshvararAjye bhojanaM na kariShye tAvatkAlam idaM na bhokShye|
17 I uzevši èašu dade hvalu, i reèe: uzmite je i razdijelite meðu sobom;
tadA sa pAnapAtramAdAya Ishvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gR^ihlIta yUyaM vibhajya pivata|
18 Jer vam kažem da neæu piti od roda vinogradskoga dok ne doðe carstvo Božije.
yuShmAn vadAmi yAvatkAlam IshvararAjatvasya saMsthApanaM na bhavati tAvad drAkShAphalarasaM na pAsyAmi|
19 I uzevši hljeb dade hvalu, i prelomivši ga dade im govoreæi: ovo je tijelo moje koje se daje za vas; ovo èinite za moj spomen.
tataH pUpaM gR^ihItvA IshvaraguNAn kIrttayitvA bha NktA tebhyo datvAvadat, yuShmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|
20 A tako i èašu po veèeri, govoreæi: ova je èaša novi zavjet mojom krvi koja se za vas proljeva.
atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|
21 Ali evo ruka izdajnika mojega sa mnom je na trpezi.
pashyata yo mAM parakareShu samarpayiShyati sa mayA saha bhojanAsana upavishati|
22 I sin èovjeèij dakle ide kao što je ureðeno; ali teško èovjeku onome koji ga izdaje!
yathA nirUpitamAste tadanusAreNA manuShyaputrasya gati rbhaviShyati kintu yastaM parakareShu samarpayiShyati tasya santApo bhaviShyati|
23 I oni staše tražiti meðu sobom koji bi dakle od njih bio koji æe to uèiniti.
tadA teShAM ko jana etat karmma kariShyati tat te parasparaM praShTumArebhire|
24 A posta i prepiranje meðu njima koji bi se držao meðu njima da je najveæi.
aparaM teShAM ko janaH shreShThatvena gaNayiShyate, atrArthe teShAM vivAdobhavat|
25 A on im reèe: carevi narodni vladaju narodom, a koji njim upravljaju, zovu se dobrotvori.
asmAt kAraNAt sovadat, anyadeshIyAnAM rAjAnaH prajAnAmupari prabhutvaM kurvvanti dAruNashAsanaM kR^itvApi te bhUpatitvena vikhyAtA bhavanti cha|
26 Ali vi nemojte tako; nego koji je najveæi meðu vama neka bude kao najmanji, i koji je starješina neka bude kao sluga.
kintu yuShmAkaM tathA na bhaviShyati, yo yuShmAkaM shreShTho bhaviShyati sa kaniShThavad bhavatu, yashcha mukhyo bhaviShyati sa sevakavadbhavatu|
27 Jer koji je veæi, koji sjedi za trpezom ili koji služi? Nije li onaj koji sjedi za trpezom? A ja sam meðu vama kao sluga.
bhojanopaviShTaparichArakayoH kaH shreShThaH? yo bhojanAyopavishati sa kiM shreShTho na bhavati? kintu yuShmAkaM madhye. ahaM parichArakaivAsmi|
28 A vi ste oni koji ste se održali sa mnom u mojijem napastima.
apara ncha yuyaM mama parIkShAkAle prathamamArabhya mayA saha sthitA
29 I ja ostavljam vama carstvo kao što je otac moj meni ostavio:
etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuShmadarthaM rAjyaM nirUpayAmi|
30 Da jedete i pijete za trpezom mojom u carstvu mojemu, i da sjedite na prijestolima i sudite nad dvanaest koljena Izrailjevijeh.
tasmAn mama rAjye bhojanAsane cha bhojanapAne kariShyadhve siMhAsaneShUpavishya chesrAyelIyAnAM dvAdashavaMshAnAM vichAraM kariShyadhve|
31 Reèe pak Gospod: Simone! Simone! evo vas ište sotona da bi vas èinio kao pšenicu.
aparaM prabhuruvAcha, he shimon pashya titaunA dhAnyAnIva yuShmAn shaitAn chAlayitum aichChat,
32 A ja se molih za tebe da tvoja vjera ne prestane; i ti kadgod obrativši se utvrdi braæu svoju.
kintu tava vishvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite cha bhrAtR^iNAM manAMsi sthirIkuru|
33 A on mu reèe: Gospode! s tobom gotov sam i u tamnicu i na smrt iæi.
tadA sovadat, he prabhohaM tvayA sArddhaM kArAM mR^iti ncha yAtuM majjitosmi|
34 A on reèe: kažem ti, Petre! danas neæe zapjevati pijetao dok se triput ne odreèeš da me poznaješ.
tataH sa uvAcha, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparichayaM vAratrayam apahvoShyase|
35 I reèe im: kad vas poslah bez kese i bez torbe i bez obuæe, eda vam što nedostade? A oni rekoše: ništa.
aparaM sa paprachCha, yadA mudrAsampuTaM khAdyapAtraM pAdukA ncha vinA yuShmAn prAhiNavaM tadA yuShmAkaM kasyApi nyUnatAsIt? te prochuH kasyApi na|
36 A on im reèe: ali sad koji ima kesu neka je uzme, tako i torbu; a koji nema neka proda haljinu svoju i kupi nož.
tadA sovadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tena tadgrahItavyaM, yasya cha kR^ipANo nAsti tena svavastraM vikrIya sa kretavyaH|
37 Jer vam kažem da još i ovo treba na meni da se izvrši što stoji u pismu: i meðu zloèince metnuše ga. Jer što je pisano za mene, svršuje se.
yato yuShmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviShyati| idaM yachChAstrIyaM vachanaM likhitamasti tanmayi phaliShyati yato mama sambandhIyaM sarvvaM setsyati|
38 A oni rekoše: Gospode! evo ovdje dva noža. A on im reèe: dosta je.
tadA te prochuH prabho pashya imau kR^ipANau| tataH sovadad etau yatheShTau|
39 I izišavši otide po obièaju na goru Maslinsku; a za njim otidoše uèenici njegovi.
atha sa tasmAdvahi rgatvA svAchArAnusAreNa jaitunanAmAdriM jagAma shiShyAshcha tatpashchAd yayuH|
40 A kad doðe na mjesto reèe im: molite se Bogu da ne padnete u napast.
tatropasthAya sa tAnuvAcha, yathA parIkShAyAM na patatha tadarthaM prArthayadhvaM|
41 I sam otstupi od njih kako se može kamenom dobaciti, i kleknuvši na koljena moljaše se Bogu
pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,
42 Govoreæi: oèe! kad bi htio da proneseš ovu èašu mimo mene! ali ne moja volja nego tvoja da bude.
he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madichChAnurUpaM na tvadichChAnurUpaM bhavatu|
43 A anðeo mu se javi s neba, i krijepi ga.
tadA tasmai shaktiM dAtuM svargIyadUto darshanaM dadau|
44 I buduæi u borenju, moljaše se bolje; znoj pak njegov bijaše kao kaplje krvi koje kapahu na zemlju.
pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|
45 I ustavši od molitve doðe k uèenicima svojijem, i naðe ih a oni spavaju od žalosti,
atha prArthanAta utthAya shiShyANAM samIpametya tAn manoduHkhino nidritAn dR^iShTvAvadat
46 I reèe im: što spavate? ustanite, molite se Bogu da ne padnete u napast.
kuto nidrAtha? parIkShAyAm apatanArthaM prarthayadhvaM|
47 Dok on pak još govoraše, gle, narod i jedan od dvanaestorice, koji se zvaše Juda, iðaše pred njima, i pristupi k Isusu da ga cjeliva. Jer im ovo bijaše dao znak: koga cjelivam onaj je.
etatkathAyAH kathanakAle dvAdashashiShyANAM madhye gaNito yihUdAnAmA janatAsahitasteShAm agre chalitvA yIshoshchumbanArthaM tadantikam Ayayau|
48 A Isus mu reèe: Juda! zar cjelivom izdaješ sina èovjeèijega?
tadA yIshuruvAcha, he yihUdA kiM chumbanena manuShyaputraM parakareShu samarpayasi?
49 A kad oni što bijahu s njim vidješe šta æe biti, rekoše mu: Gospode! da bijemo nožem?
tadA yadyad ghaTiShyate tadanumAya sa NgibhiruktaM, he prabho vayaM ki kha Ngena ghAtayiShyAmaH?
50 I udari jedan od njih slugu poglavara sveštenièkoga, i otsijeèe mu desno uho.
tata ekaH karavAlenAhatya pradhAnayAjakasya dAsasya dakShiNaM karNaM chichCheda|
51 A Isus odgovarajuæi reèe: ostavite to. I dohvativši se do uha njegova iscijeli ga.
adhUnA nivarttasva ityuktvA yIshustasya shrutiM spR^iShTvA svasyaM chakAra|
52 A glavarima sveštenièkijem i vojvodama crkvenijem i starješinama koji bijahu došli na nj reèe Isus: zar kao na hajduka iziðoste s noževima i koljem da me uhvatite?
pashchAd yIshuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAchInAMshcha jagAda, yUyaM kR^ipANAn yaShTIMshcha gR^ihItvA mAM kiM choraM dharttumAyAtAH?
53 Svaki dan bio sam s vama u crkvi i ne digoste ruku na mene; ali je sad vaš èas i oblast tame.
yadAhaM yuShmAbhiH saha pratidinaM mandire. atiShThaM tadA mAM dharttaM na pravR^ittAH, kintvidAnIM yuShmAkaM samayondhakArasya chAdhipatyamasti|
54 A kad ga uhvatiše, odvedoše ga i uvedoše u dvor poglavara sveštenièkoga. A Petar iðaše za njim izdaleka.
atha te taM dhR^itvA mahAyAjakasya niveshanaM ninyuH| tataH pitaro dUre dUre pashchAditvA
55 A kad oni naložiše oganj nasred dvora i sjeðahu zajedno, i Petar sjeðaše meðu njima.
bR^ihatkoShThasya madhye yatrAgniM jvAlayitvA lokAH sametyopaviShTAstatra taiH sArddham upavivesha|
56 Vidjevši ga pak jedna sluškinja gdje sjedi kod ognja, i pogledavši na nj reèe: i ovaj bješe s njim.
atha vahnisannidhau samupaveshakAle kAchiddAsI mano nivishya taM nirIkShyAvadat pumAnayaM tasya sa Nge. asthAt|
57 A on ga se odreèe govoreæi: ženo! ne poznajem ga.
kintu sa tad apahnutyAvAdIt he nAri tamahaM na parichinomi|
58 I malo zatijem vidje ga drugi i reèe: i ti si od njih. A Petar reèe: èovjeèe! nijesam.
kShaNAntare. anyajanastaM dR^iShTvAbravIt tvamapi teShAM nikarasyaikajanosi| pitaraH pratyuvAcha he nara nAhamasmi|
59 I pošto proðe oko jednoga sahata drugi neko potvrðivaše govoreæi: zaista i ovaj bješe s njim; jer je Galilejac.
tataH sArddhadaNDadvayAt paraM punaranyo jano nishchitya babhAShe, eSha tasya sa NgIti satyaM yatoyaM gAlIlIyo lokaH|
60 A Petar reèe: èovjeèe! ne znam šta govoriš. I odmah dok on još govoraše zapjeva pijetao.
tadA pitara uvAcha he nara tvaM yad vadami tadahaM boddhuM na shaknomi, iti vAkye kathitamAtre kukkuTo rurAva|
61 I obazrevši se Gospod pogleda na Petra, i Petar se opomenu rijeèi Gospodnje kako mu reèe: prije nego pijetao zapjeva odreæi æeš me se triput.
tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA
62 I izišavši napolje plaka gorko.
bahirgatvA mahAkhedena chakranda|
63 A ljudi koji držahu Isusa rugahu mu se, i bijahu ga.
tadA yai ryIshurdhR^itaste tamupahasya praharttumArebhire|
64 I pokrivši ga bijahu ga po obrazu i pitahu ga govoreæi: proreci ko te udari?
vastreNa tasya dR^ishau baddhvA kapole chapeTAghAtaM kR^itvA paprachChuH, kaste kapole chapeTAghAtaM kR^itavAna? gaNayitvA tad vada|
65 I druge mnoge hule govorahu na nj.
tadanyat tadviruddhaM bahunindAvAkyaM vaktumArebhire|
66 I kad svanu, sabraše se starješine narodne i glavari sveštenièki i književnici, i odvedoše ga u svoj sud
atha prabhAte sati lokaprA nchaH pradhAnayAjakA adhyApakAshcha sabhAM kR^itvA madhyesabhaM yIshumAnIya paprachChuH, tvam abhiShikatosi na vAsmAn vada|
67 Govoreæi: jesi li ti Hristos? kaži nam. A on im reèe: ako vam i kažem, neæete vjerovati.
sa pratyuvAcha, mayA tasminnukte. api yUyaM na vishvasiShyatha|
68 A ako vas i zapitam, neæete mi odgovoriti, niti æete me pustiti.
kasmiMshchidvAkye yuShmAn pR^iShTe. api mAM na taduttaraM vakShyatha na mAM tyakShyatha cha|
69 Otsele æe sin èovjeèij sjediti s desne strane sile Božije.
kintvitaH paraM manujasutaH sarvvashaktimata Ishvarasya dakShiNe pArshve samupavekShyati|
70 Svi pak rekoše: ti li si dakle sin Božij? A on im reèe: vi kažete da sam ja.
tataste paprachChuH, rtiha tvamIshvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|
71 A oni rekoše: šta nam trebaju više svjedoèanstva? jer sami èusmo iz usta njegovijeh.
tadA te sarvve kathayAmAsuH, rtiha sAkShye. ansasmin asmAkaM kiM prayojanaM? asya svamukhAdeva sAkShyaM prAptam|

< Luki 22 >