< Efežanima 6 >

1 Djeco! slušajte svoje roditelje u Gospodu: jer je ovo pravo.
hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|
2 Poštuj oca svojega i mater; ovo je prva zapovijest s obeæanjem:
tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH
3 Da ti blago bude, i da živiš dugo na zemlji.
phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti|
4 I vi ocevi! ne razdražujte djece svoje, nego ih gajite u nauci i u strahu Gospodnjemu.
aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|
5 Sluge! slušajte gospodare svoje po tijelu, sa strahom i drktanjem, u prostoti srca svojega, kao i Hrista;
hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|
6 Ne samo pred oèima radeæi kao ljudima da ugaðate, nego kao sluge Hristove, tvoreæi volju Božiju od srca.
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
7 Dragovoljno služite, kao Gospodu a ne kao ljudima,
mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|
8 Znajuæi da svaki što uèini dobro ono æe i primiti od Gospoda, bio rob ili slobodnjak.
dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|
9 I vi gospodari, tako èinite njima ostavljajuæi prijetnje, znajuæi da je i vama samijem i njima gospodar na nebesima, i on ne gleda ko je ko.
aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|
10 A dalje, braæo moja, jaèajte u Gospodu i u sili jaèine njegove.
adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|
11 Obucite se u sve oružje Božije, da biste se mogli održati protiv lukavstva ðavolskoga:
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|
12 Jer naš rat nije s krvlju i s tijelom, nego s poglavarima i vlastima, i s upraviteljima tame ovoga svijeta, s duhovima pakosti ispod neba. (aiōn g165)
yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE| (aiōn g165)
13 Toga radi uzmite sve oružje Božije, da biste se mogli braniti u zli dan, i svršivši sve održati se.
atO hEtO ryUyaM yayA saMkulE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|
14 Stanite dakle opasavši bedra svoja istinom i obukavši se u oklop pravde,
vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya
15 I obuvši noge u pripravu jevanðelja mira;
zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata|
16 A svrh svega uzmite štit vjere o koji æete moæi pogasiti sve raspaljene strijele neèastivoga;
yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|
17 I kacigu spasenija uzmite, i maè duhovni koji je rijeè Božija.
zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|
18 I svakom molitvom i moljenjem molite se Bogu duhom bez prestanka, i uz to stražite sa svakijem trpljenjem i molitvom za sve svete,
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
19 I za mene, da mi se da rijeè kad otvorim usta svoja, da obznanim sa slobodom tajnu jevanðelja,
ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM
20 Za koje sam poslanik u okovima, da u njemu govorim slobodno, kao što mi se pristoji.
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
21 A da i vi znate kako sam ja i šta radim, sve æe vam kazati Tihik, ljubazni brat i vjerni sluga u Gospodu,
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
22 Kojega poslah k vama za to isto da znate kako smo mi, i da utješi srca vaša.
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
23 Mir braæi i ljubav s vjerom od Boga oca i Gospoda Isusa Hrista.
aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|
24 Blagodat sa svima koji ljube Gospoda našega Isusa Hrista jednako. Amin.
yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

< Efežanima 6 >