< 2 Korinæanima 12 >

1 Ali mi se ne pomaže hvaliti, jer æu doæi na viðenja i otkrivenja Gospodnja.
ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|
2 Znam èovjeka u Hristu koji prije èetrnaest godina ili u tijelu, ne znam; ili osim tijela, ne znam: Bog zna) bi odnesen do treæega neba.
itaścaturdaśavatsarebhyaḥ pūrvvaṁ mayā paricita eko janastṛtīyaṁ svargamanīyata, sa saśarīreṇa niḥśarīreṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvaro jānāti|
3 I znam za takovog èovjeka ili u tijelu, ili osim tijela, ne znam: Bog zna)
sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān|
4 Da bi odnesen u raj, i èu neiskazane rijeèi kojijeh èovjeku nije slobodno govoriti.
kintu tadānīṁ sa saśarīro niḥśarīro vāsīt tanmayā na jñāyate tad īśvareṇaiva jñāyate|
5 Tijem æu se hvaliti, a sobom se neæu hvaliti, veæ ako slabostima svojima.
tamadhyahaṁ ślāghiṣye māmadhi nānyena kenacid viṣayeṇa ślāghiṣye kevalaṁ svadaurbbalyena ślāghiṣye|
6 Jer kad bih se i htio hvaliti, ne bih bio bezuman, jer bih istinu kazao; ali štedim da ne bi ko više pomislio za mene nego što me vidi ili èuje što od mene.
yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|
7 I da se ne bih ponio za premnoga otkrivenja, dade mi se žalac u meso, anðeo sotonin, da me æuša da se ne ponosim.
aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ|
8 Zato triput Gospoda molih da otstupi od mene.
mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kṛtavān|
9 I reèe mi: dosta ti je moja blagodat; jer se moja sila u slabosti pokazuje sasvijem. Daklem æe se najslaðe hvaliti svojijem slabostima, da se useli u mene sila Hristova.
tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ|
10 Zato sam dobre volje u slabostima, u ruženju, u nevoljama, u progonjenjima, u tugama za Hrista: jer kad sam slab onda sam silan.
tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|
11 Postadoh bezuman hvaleæi se: vi me natjeraste: jer je trebalo da me vi hvalite; jer ni u èemu nijesam manji od prevelikijeh apostola, ako i jesam ništa.
etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|
12 Jer znaci apostolovi uèiniše se meðu vama u svakom trpljenju, u znacima i èudesima i silama.
sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|
13 Jer šta je u èemu ste manji od ostalijeh crkava, osim samo što vam ja sam ne dosadih? Bacite na mene ovu krivicu.
mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ|
14 Evo sam gotov treæi put da vam doðem, i ne dosaðujem vam; jer ne tražim što je vaše nego vas. Jer djeca nijesu dužna roditeljima imanja teæi nego roditelji djeci.
paśyata tṛtīyavāraṁ yuṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|
15 A ja dragovoljno potrošiæu i biæu potrošen za duše vaše, ako i ljubim ja vas odviše, a vi mene manje ljubite.
aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|
16 Ali neka bude, ja ne dosadih vama, nego lukav buduæi dobih vas prijevarom.
yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalena yuṣmān vañcitavān etat kiṁ kenacid vaktavyaṁ?
17 Eda li vas što zakidoh preko koga od onijeh koje slah k vama?
yuṣmatsamīpaṁ mayā ye lokāḥ prahitāsteṣāmekena kiṁ mama ko'pyarthalābho jātaḥ?
18 Umolih Tita, i s njim poslah brata: eda li vas Tit što zakide? Ne hodismo li jednijem duhom? ne jednijem li stopama?
ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau?
19 Mislite li opet da vam se odgovaramo? Pred Bogom u Hristu govorimo, a sve je, ljubazni, za vaše popravljanje.
yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|
20 Jer se bojim da kad po èem doðem neæu vas naæi kakove hoæu, i ja æu se naæi vama kakova me neæete: da kako ne budu svaðe, zavisti, srdnje, prkosi, opadanja, šaptanja, nadimanja, bune:
ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti;
21 Da me opet kad doðem ne ponizi Bog moj u vas, i ne usplaèem za mnogima koji su prije sagriješili i nijesu se pokajali za neèistotu i kurvarstvo i sramotu, što poèiniše.
tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|

< 2 Korinæanima 12 >