< romi.na.h 8 >
1 ye janaa. h khrii. s.ta. m yii"sum aa"sritya "saariirika. m naacaranta aatmikamaacaranti te. adhunaa da. n.daarhaa na bhavanti|
ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।
2 jiivanadaayakasyaatmano vyavasthaa khrii. s.tayii"sunaa paapamara. nayo rvyavasthaato maamamocayat|
जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।
3 yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra. m paapi"sariiraruupa. m paapanaa"sakabaliruupa nca pre. sya tasya "sariire paapasya da. n.da. m kurvvan tatkarmma saadhitavaan|
यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।
4 tata. h "saariirika. m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi. s.taani pu. nyakarmmaa. ni sarvvaa. ni saadhyante|
ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।
5 ye "saariirikaacaari. naste "saariirikaan vi. sayaan bhaavayanti ye caatmikaacaari. naste aatmano vi. sayaan bhaavayanti|
ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।
6 "saariirikabhaavasya phala. m m. rtyu. h ki ncaatmikabhaavasya phale jiivana. m "saanti"sca|
शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।
7 yata. h "saariirikabhaava ii"svarasya viruddha. h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|
यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।
8 etasmaat "saariirikaacaari. su to. s.tum ii"svare. na na "sakya. m|
एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।
9 kintvii"svarasyaatmaa yadi yu. smaaka. m madhye vasati tarhi yuuya. m "saariirikaacaari. no na santa aatmikaacaari. no bhavatha. h| yasmin tu khrii. s.tasyaatmaa na vidyate sa tatsambhavo nahi|
किन्त्वीश्वरस्यात्मा यदि युष्माकं मध्ये वसति तर्हि यूयं शारीरिकाचारिणो न सन्त आत्मिकाचारिणो भवथः। यस्मिन् तु ख्रीष्टस्यात्मा न विद्यते स तत्सम्भवो नहि।
10 yadi khrii. s.to yu. smaan adhiti. s.thati tarhi paapam uddi"sya "sariira. m m. rta. m kintu pu. nyamuddi"syaatmaa jiivati|
यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति।
11 m. rtaga. naad yii"su ryenotthaapitastasyaatmaa yadi yu. smanmadhye vasati tarhi m. rtaga. naat khrii. s.tasya sa utthaapayitaa yu. smanmadhyavaasinaa svakiiyaatmanaa yu. smaaka. m m. rtadehaanapi puna rjiivayi. syati|
मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।
12 he bhraat. rga. na "sariirasya vayamadhamar. naa na bhavaamo. ata. h "saariirikaacaaro. asmaabhi rna karttavya. h|
हे भ्रातृगण शरीरस्य वयमधमर्णा न भवामोऽतः शारीरिकाचारोऽस्माभि र्न कर्त्तव्यः।
13 yadi yuuya. m "sariirikaacaari. no bhaveta tarhi yu. smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa. ni ghaatayeta tarhi jiivi. syatha|
यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।
14 yato yaavanto lokaa ii"svarasyaatmanaak. r.syante te sarvva ii"svarasya santaanaa bhavanti|
यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति।
15 yuuya. m punarapi bhayajanaka. m daasyabhaava. m na praaptaa. h kintu yena bhaavene"svara. m pita. h pitariti procya sambodhayatha taad. r"sa. m dattakaputratvabhaavam praapnuta|
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
16 apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi. h saarddha. m pramaa. na. m dadaati|
अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।
17 ataeva vaya. m yadi santaanaastarhyadhikaari. na. h, arthaad ii"svarasya svattvaadhikaari. na. h khrii. s.tena sahaadhikaari. na"sca bhavaama. h; apara. m tena saarddha. m yadi du. hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi. syaama. h|
अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।
18 kintvasmaasu yo bhaaviivibhava. h prakaa"si. syate tasya samiipe varttamaanakaaliina. m du. hkhamaha. m t. r.naaya manye|
किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।
19 yata. h praa. niga. na ii"svarasya santaanaanaa. m vibhavapraaptim aakaa"nk. san nitaantam apek. sate|
यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।
20 apara nca praa. niga. na. h svairam aliikataayaa va"siik. rto naabhavat
अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत्
21 kintu praa. niga. no. api na"svarataadhiinatvaat mukta. h san ii"svarasya santaanaanaa. m paramamukti. m praapsyatiityabhipraaye. na va"siikartraa va"siicakre|
किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
22 apara nca prasuuyamaanaavad vyathita. h san idaanii. m yaavat k. rtsna. h praa. niga. na aarttasvara. m karotiiti vaya. m jaaniima. h|
अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।
23 kevala. h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana. m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti. m pratiik. samaa. naastadvad antaraarttaraava. m kurmma. h|
केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।
24 vaya. m pratyaa"sayaa traa. nam alabhaamahi kintu pratyak. savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu. syo yat samiik. sate tasya pratyaa"saa. m kuta. h kari. syati?
वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?
25 yad apratyak. sa. m tasya pratyaa"saa. m yadi vaya. m kurvviimahi tarhi dhairyyam avalambya pratiik. saamahe|
यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।
26 tata aatmaapi svayam asmaaka. m durbbalataayaa. h sahaayatva. m karoti; yata. h ki. m praarthitavya. m tad boddhu. m vaya. m na "saknuma. h, kintvaspa. s.tairaarttaraavairaatmaa svayam asmannimitta. m nivedayati|
तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।
27 aparam ii"svaraabhimataruupe. na pavitralokaanaa. m k. rte nivedayati ya aatmaa tasyaabhipraayo. antaryyaaminaa j naayate|
अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।
28 aparam ii"svariiyaniruupa. naanusaare. naahuutaa. h santo ye tasmin priiyante sarvvaa. ni militvaa te. saa. m ma"ngala. m saadhayanti, etad vaya. m jaaniima. h|
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
29 yata ii"svaro bahubhraat. r.naa. m madhye svaputra. m jye. s.tha. m karttum icchan yaan puurvva. m lak. syiik. rtavaan taan tasya pratimuurtyaa. h saad. r"syapraaptyartha. m nyayu. mkta|
यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।
30 apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu. nyiik. rtaa. h, ye ca tena sapu. nyiik. rtaaste vibhavayuktaa. h|
अपरञ्च तेन ये नियुक्तास्त आहूता अपि ये च तेनाहूतास्ते सपुण्यीकृताः, ये च तेन सपुण्यीकृतास्ते विभवयुक्ताः।
31 ityatra vaya. m ki. m bruuma. h? ii"svaro yadyasmaaka. m sapak. so bhavati tarhi ko vipak. so. asmaaka. m?
इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?
32 aatmaputra. m na rak. sitvaa yo. asmaaka. m sarvve. saa. m k. rte ta. m pradattavaan sa ki. m tena sahaasmabhyam anyaani sarvvaa. ni na daasyati?
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
33 ii"svarasyaabhirucite. su kena do. sa aaropayi. syate? ya ii"svarastaan pu. nyavata iva ga. nayati ki. m tena?
ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन?
34 apara. m tebhyo da. n.dadaanaaj naa vaa kena kari. syate? yo. asmannimitta. m praa. naan tyaktavaan kevala. m tanna kintu m. rtaga. namadhyaad utthitavaan, api ce"svarasya dak. si. ne paar"sve ti. s.than adyaapyasmaaka. m nimitta. m praarthata evambhuuto ya. h khrii. s.ta. h ki. m tena?
अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?
35 asmaabhi. h saha khrii. s.tasya premaviccheda. m janayitu. m ka. h "saknoti? kle"so vyasana. m vaa taa. danaa vaa durbhik. sa. m vaa vastrahiinatva. m vaa praa. nasa. m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?
अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?
36 kintu likhitam aaste, yathaa, vaya. m tava nimitta. m smo m. rtyuvaktre. akhila. m dina. m| balirdeyo yathaa me. so vaya. m ga. nyaamahe tathaa|
किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।
37 apara. m yo. asmaasu priiyate tenaitaasu vipatsu vaya. m samyag vijayaamahe|
अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।
38 yato. asmaaka. m prabhunaa yii"sukhrii. s.tene"svarasya yat prema tasmaad asmaaka. m viccheda. m janayitu. m m. rtyu rjiivana. m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi. syan kaalo vaa uccapada. m vaa niicapada. m vaapara. m kimapi s. r.s. tavastu
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
39 vaite. saa. m kenaapi na "sakyamityasmin d. r.dhavi"svaaso mamaaste|
वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।