< romi.na.h 5 >

1 vi"svaasena sapu. nyiik. rtaa vayam ii"svare. na saarddha. m prabhu. naasmaaka. m yii"sukhrii. s.tena melana. m praaptaa. h|
Ուրեմն մենք՝ հաւատքով արդարացած ըլլալով՝ խաղաղութիւն ունինք Աստուծոյ հետ մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով:
2 apara. m vaya. m yasmin anugrahaa"sraye ti. s.thaamastanmadhya. m vi"svaasamaarge. na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama. h|
Անով նաեւ արտօնութիւն ունեցանք հաւատքով մօտենալու այս շնորհքին՝ որուն մէջ կեցած ենք, եւ կը պարծենանք Աստուծոյ փառքին յոյսով:
3 tat kevala. m nahi kintu kle"sabhoge. apyaanandaamo yata. h kle"saad dhairyya. m jaayata iti vaya. m jaaniima. h,
Ո՛չ միայն այսքան, հապա կը պարծենանք տառապանքներու մէջ ալ. որովհետեւ գիտենք թէ տառապանքը կ՚իրագործէ համբերութիւն,
4 dhairyyaacca pariik. sitatva. m jaayate, pariik. sitatvaat pratyaa"saa jaayate,
համբերութիւնը՝ փորձառութիւն, ու փորձառութիւնը՝ յոյս.
5 pratyaa"saato vrii. ditatva. m na jaayate, yasmaad asmabhya. m dattena pavitre. naatmanaasmaakam anta. hkara. naanii"svarasya premavaari. naa siktaani|
եւ յոյսը ամօթահար չ՚ըներ, որովհետեւ Աստուծոյ սէրը մեր սիրտերուն մէջ սփռուած է Սուրբ Հոգիին միջոցով՝ որ տրուեցաւ մեզի:
6 asmaasu nirupaaye. su satsu khrii. s.ta upayukte samaye paapinaa. m nimitta. m sviiyaan pra. naan atyajat|
Արդարեւ մինչ մենք տակաւին տկար էինք, յարմար ժամանակին՝ Քրիստոս մեռաւ ամբարիշտներուն համար.
7 hitakaari. no janasya k. rte kopi pra. naan tyaktu. m saahasa. m karttu. m "saknoti, kintu dhaarmmikasya k. rte praaye. na kopi praa. naan na tyajati|
հազիւ թէ արդարի մը համար մէկը ուզէ մեռնիլ, (թերեւս բարի մարդու մը համար մէկը յօժարի մեռնիլ, )
8 kintvasmaasu paapi. su satsvapi nimittamasmaaka. m khrii. s.ta. h svapraa. naan tyaktavaan, tata ii"svarosmaan prati nija. m paramapremaa. na. m dar"sitavaan|
մինչդեռ Աստուած մեզի հանդէպ ունեցած իր սէրը ապացուցանեց այն իրողութեամբ, որ երբ տակաւին մեղաւոր էինք՝
9 ataeva tasya raktapaatena sapu. nyiik. rtaa vaya. m nitaanta. m tena kopaad uddhaari. syaamahe|
Քրիստոս մեռաւ մեզի համար. ուրեմն հիմա որ արդարացանք իր արիւնով, ո՜րչափ աւելի բարկութենէն պիտի փրկուինք իրմով:
10 phalato vaya. m yadaa ripava aasma tade"svarasya putrasya mara. nena tena saarddha. m yadyasmaaka. m melana. m jaata. m tarhi melanapraaptaa. h santo. ava"sya. m tasya jiivanena rak. saa. m lapsyaamahe|
Որովհետեւ եթէ մեր թշնամի եղած ատենը հաշտուեցանք Աստուծոյ հետ իր Որդիին մահով, ո՜րչափ աւելի մեր հաշտուած ատենը պիտի փրկուինք անոր կեանքով:
11 tat kevala. m nahi kintu yena melanam alabhaamahi tenaasmaaka. m prabhu. naa yii"sukhrii. s.tena saampratam ii"svare samaanandaama"sca|
Եւ ո՛չ միայն ասիկա, այլ նաեւ կը պարծենանք Աստուծմով՝ մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով, որով հիմա ստացանք հաշտութիւնը:
12 tathaa sati, ekena maanu. se. na paapa. m paapena ca mara. na. m jagatii. m praavi"sat apara. m sarvve. saa. m paapitvaat sarvve maanu. saa m. rte rnighnaa abhavat|
Ուստի ինչպէս մէկ մարդով մեղքը աշխարհ մտաւ, ու մեղքով՝ մահը, եւ այնպէս՝ մահը փոխանցուեցաւ բոլոր մարդոց, քանի որ բոլորն ալ մեղանչեցին.
13 yato vyavasthaadaanasamaya. m yaavat jagati paapam aasiit kintu yatra vyavasthaa na vidyate tatra paapasyaapi ga. nanaa na vidyate|
(որովհետեւ մինչեւ Օրէնքին տրուիլը՝ աշխարհի մէջ մեղք կար, բայց մեղք չէր վերագրուեր՝ երբ Օրէնք չկար:
14 tathaapyaadamaa yaad. r"sa. m paapa. m k. rta. m taad. r"sa. m paapa. m yai rnaakaari aadamam aarabhya muusaa. m yaavat te. saamapyupari m. rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|
Սակայն մահը թագաւորեց Ադամէն մինչեւ Մովսէս, նոյնիսկ Ադամի օրինազանցութեան նման չմեղանչողներուն վրայ. ինք նախատիպն էր անոր՝ որ յետոյ պիտի գար:
15 kintu paapakarmma. no yaad. r"so bhaavastaad. rg daanakarmma. no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa. m mara. nam agha. tata tathaapii"svaraanugrahastadanugrahamuulaka. m daana ncaikena janenaarthaad yii"sunaa khrii. s.tena bahu. su baahulyaatibaahulyena phalati|
Բայց շնորհը յանցանքին պէս չէ. որովհետեւ եթէ մէկին յանցանքով շատեր մեռան, ա՛լ ո՜րչափ աւելի շատերուն վրայ առատացաւ Աստուծոյ շնորհքը, եւ պարգեւը՝ որ շնորհուեցաւ մէկ մարդու՝ Յիսուս Քրիստոսի միջոցով:
16 aparam ekasya janasya paapakarmma yaad. rk phalayukta. m daanakarmma taad. rk na bhavati yato vicaarakarmmaika. m paapam aarabhya da. n.dajanaka. m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu. nyajanaka. m babhuuva|
Եւ պարգեւը այնպէս չէ, ինչպէս մէկ մեղանչողին պատահածը. որովհետեւ դատաստանը մէկին մեղքով դատապարտութեան մատնեց, բայց շնորհը շատ յանցանքներէ արդարութեան առաջնորդեց:
17 yata ekasya janasya paapakarmmatastenaikena yadi mara. nasya raajatva. m jaata. m tarhi ye janaa anugrahasya baahulya. m pu. nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii. s.tena, jiivane raajatvam ava"sya. m kari. syanti|
Քանի որ եթէ մէկ մարդու յանցանքով՝ մահը թագաւորեց այդ մէկով, ո՜րչափ աւելի անոնք՝ որ կը ստանան շնորհքի ու արդարութեան պարգեւին առատութիւնը, կեանքի մէջ պիտի թագաւորեն միակ Յիսուս Քրիստոսի միջոցով: )
18 eko. aparaadho yadvat sarvvamaanavaanaa. m da. n.dagaamii maargo. abhavat tadvad eka. m pu. nyadaana. m sarvvamaanavaanaa. m jiivanayuktapu. nyagaamii maarga eva|
Ուրեմն, ինչպէս բոլոր մարդոց դատապարտութեան վճիռ տրուեցաւ մէկին յանցանքով, այնպէս ալ բոլոր մարդոց կեանք տուող արդարութիւն շնորհուեցաւ մէկին արդարութեամբ:
19 aparam ekasya janasyaaj naala"nghanaad yathaa bahavo. aparaadhino jaataastadvad ekasyaaj naacara. naad bahava. h sapu. nyiik. rtaa bhavanti|
Որովհետեւ ինչպէս շատեր մեղաւոր եղան մէկ մարդու անհնազանդութեամբ, այնպէս շատեր արդար պիտի ըլլան մէկին հնազանդութեամբ:
20 adhikantu vyavasthaagamanaad aparaadhasya baahulya. m jaata. m kintu yatra paapasya baahulya. m tatraiva tasmaad anugrahasya baahulyam abhavat|
Սակայն Օրէնքը ներս սպրդեցաւ՝ որպէսզի յանցանքը աւելնայ. բայց հոն՝ ուր մեղքը աւելցաւ, շնորհքը չափազանց առատացաւ:
21 tena m. rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka. m prabhuyii"sukhrii. s.tadvaaraanantajiivanadaayipu. nyenaanugrahasya raajatva. m bhavati| (aiōnios g166)
Որպէսզի՝ ինչպէս մեղքը թագաւորեց մինչեւ մահ, այնպէս ալ շնորհքը թագաւորէ արդարութեամբ՝ մինչեւ յաւիտենական կեանք, մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով: (aiōnios g166)

< romi.na.h 5 >