< romi.na.h 2 >
1 he paraduu. saka manu. sya ya. h ka"scana tva. m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma. na. h parastvayaa duu. syate tasmaat tvamapi duu. syase, yatasta. m duu. sayannapi tva. m tadvad aacarasi|
Therefore you are without excuse, everyone of you who passes judgment. For in that which you judge another, you condemn yourself. For you who judge practice the same things.
2 kintvetaad. rgaacaaribhyo ya. m da. n.dam ii"svaro ni"scinoti sa yathaartha iti vaya. m jaaniima. h|
Now we know that the judgment of God is in accordance with truth against those who practice such things.
3 ataeva he maanu. sa tva. m yaad. rgaacaari. no duu. sayasi svaya. m yadi taad. rgaacarasi tarhi tvam ii"svarada. n.daat palaayitu. m "sak. syasiiti ki. m budhyase?
And do you think this, you who judge those who practice such things, and do the same, that you will escape the judgment of God?
4 apara. m tava manasa. h parivarttana. m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva. m ki. m tadiiyaanugrahak. samaacirasahi. s.nutvanidhi. m tucchiikaro. si?
Or do you despise the riches of his goodness, forbearance, and patience, not knowing that the goodness of God leads you to repentance?
5 tathaa svaanta. hkara. nasya ka. thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina. m yaavat ki. m svaartha. m kopa. m sa ncino. si?
But according to your hardness and unrepentant heart you are storing up for yourself wrath in the day of wrath and revelation of the righteous judgment of God;
6 kintu sa ekaikamanujaaya tatkarmmaanusaare. na pratiphala. m daasyati;
who "will pay back to everyone according to their works:"
7 vastutastu ye janaa dhairyya. m dh. rtvaa satkarmma kurvvanto mahimaa satkaaro. amaratva ncaitaani m. rgayante tebhyo. anantaayu rdaasyati| (aiōnios )
to those who by perseverance in good works seek glory and honor and immortality -- everlasting life. (aiōnios )
8 apara. m ye janaa. h satyadharmmam ag. rhiitvaa vipariitadharmmam g. rhlanti taad. r"saa virodhijanaa. h kopa. m krodha nca bhok. syante|
But to those who are self-seeking, and do not obey the truth, but obey wickedness -- wrath and anger,
9 aa yihuudino. anyade"sina. h paryyanta. m yaavanta. h kukarmmakaari. na. h praa. nina. h santi te sarvve du. hkha. m yaatanaa nca gami. syanti;
affliction and distress, on every human being who does evil, to the Jew first, and also to the Greek.
10 kintu aa yihuudino bhinnade"siparyyantaa yaavanta. h satkarmmakaari. no lokaa. h santi taan prati mahimaa satkaara. h "saanti"sca bhavi. syanti|
But glory, honor, and peace for everyone who does good, to the Jew first, and also to the Greek.
11 ii"svarasya vicaare pak. sapaato naasti|
For there is no partiality with God.
12 alabdhavyavasthaa"saastrai ryai. h paapaani k. rtaani vyavasthaa"saastraalabdhatvaanuruupaste. saa. m vinaa"so bhavi. syati; kintu labdhavyavasthaa"saastraa ye paapaanyakurvvan vyavasthaanusaaraadeva te. saa. m vicaaro bhavi. syati|
For as many as have sinned without the law will also perish without the law. As many as have sinned under the law will be judged by the law.
13 vyavasthaa"srotaara ii"svarasya samiipe ni. spaapaa bhavi. syantiiti nahi kintu vyavasthaacaari. na eva sapu. nyaa bhavi. syanti|
For it is not the hearers of the law who are righteous before God, but the doers of the law will be justified.
14 yato. alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa. h santo. api te sve. saa. m vyavasthaa"saastramiva svayameva bhavanti|
For when the non-Jews who do not have the law do by nature the things of the law, these, not having the law, are a law to themselves,
15 te. saa. m manasi saak. sisvaruupe sati te. saa. m vitarke. su ca kadaa taan do. si. na. h kadaa vaa nirdo. saan k. rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa. na. m svayameva dadati|
since they show the work of the law written on their hearts, their conscience bearing witness, and their thoughts either accusing or defending them,
16 yasmin dine mayaa prakaa"sitasya susa. mvaadasyaanusaaraad ii"svaro yii"sukhrii. s.tena maanu. saa. naam anta. hkara. naanaa. m guu. dhaabhipraayaan dh. rtvaa vicaarayi. syati tasmin vicaaradine tat prakaa"si. syate|
in the day when God will judge the secrets of people, according to my Good News, by Christ Jesus.
17 pa"sya tva. m svaya. m yihuudiiti vikhyaato vyavasthopari vi"svaasa. m karo. si,
But if you call yourself a Jew, and rely on the law, and boast in God,
18 ii"svaramuddi"sya sva. m "slaaghase, tathaa vyavasthayaa "sik. sito bhuutvaa tasyaabhimata. m jaanaasi, sarvvaasaa. m kathaanaa. m saara. m vivi. mk. se,
and know his will, and approve the things that are excellent, being instructed out of the law,
19 apara. m j naanasya satyataayaa"scaakarasvaruupa. m "saastra. m mama samiipe vidyata ato. andhalokaanaa. m maargadar"sayitaa
and are confident that you yourself are a guide of the blind, a light to those who are in darkness,
20 timirasthitalokaanaa. m madhye diiptisvaruupo. aj naanalokebhyo j naanadaataa "si"suunaa. m "sik. sayitaahameveti manyase|
a corrector of the foolish, a teacher of children, having in the law the embodiment of knowledge and truth.
21 paraan "sik. sayan svaya. m sva. m ki. m na "sik. sayasi? vastuta"scauryyani. sedhavyavasthaa. m pracaarayan tva. m ki. m svayameva corayasi?
You therefore who teach another, do you not teach yourself? You who preach against stealing, do you steal?
22 tathaa paradaaragamana. m prati. sedhan svaya. m ki. m paradaaraan gacchasi? tathaa tva. m svaya. m pratimaadve. sii san ki. m mandirasya dravyaa. ni harasi?
You who say that one should not commit adultery, do you commit adultery? You who detest idols, do you rob temples?
23 yastva. m vyavasthaa. m "slaaghase sa tva. m ki. m vyavasthaam avamatya ne"svara. m sammanyase?
You who boast in the law, do you, by disobeying the law, dishonor God?
24 "saastre yathaa likhati "bhinnade"sinaa. m samiipe yu. smaaka. m do. saad ii"svarasya naamno nindaa bhavati|"
For because of you the name of God is blasphemed among the nations, just as it is written.
25 yadi vyavasthaa. m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa. m la"nghase tarhi tava tvakchedo. atvakchedo bhavi. syati|
For circumcision indeed profits, if you are a doer of the law, but if you are a transgressor of the law, your circumcision has become uncircumcision.
26 yato vyavasthaa"saastraadi. s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki. m tvakchedinaa. m madhye na ga. nayi. syate?
If therefore the uncircumcised keep the requirements of the law, won't his uncircumcision be counted as circumcision?
27 kintu labdha"saastra"schinnatvak ca tva. m yadi vyavasthaala"nghana. m karo. si tarhi vyavasthaapaalakaa. h svaabhaavikaacchinnatvaco lokaastvaa. m ki. m na duu. sayi. syanti?
Won't the uncircumcision which is by nature, if it fulfills the law, judge you, who with the letter and circumcision are a transgressor of the law?
28 tasmaad yo baahye yihuudii sa yihuudii nahi tathaa"ngasya yastvakcheda. h sa tvakchedo nahi;
For he is not a Jew who is one outwardly, neither is that circumcision which is outward in the flesh;
29 kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa. msaa manu. syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda. h|
but he is a Jew who is one inwardly, and circumcision is that of the heart, by the Spirit, not in the letter; whose praise is not from people, but from God.