< romi.na.h 16 >

1 ki. mkriiyaanagariiyadharmmasamaajasya paricaarikaa yaa phaibiinaamikaasmaaka. m dharmmabhaginii tasyaa. h k. rte. aha. m yu. smaan nivedayaami,
Поручаю ж вам сестру́ нашу Фі́ву, служе́бницю Церкви в Кенхре́ях,
2 yuuya. m taa. m prabhumaa"sritaa. m vij naaya tasyaa aatithya. m pavitralokaarha. m kurudhva. m, yu. smattastasyaa ya upakaaro bhavitu. m "saknoti ta. m kurudhva. m, yasmaat tayaa bahuunaa. m mama copakaara. h k. rta. h|
щоб ви прийняли́ її в Господі, як личить святим, і допомагайте їй, у якій речі бу́де вона чого потребува́ти від вас, бо й вона опіку́нка була багатьом і самому мені.
3 apara nca khrii. s.tasya yii"so. h karmma. ni mama sahakaari. nau mama praa. narak. saartha nca svapraa. naan pa. niik. rtavantau yau pri. skillaakkilau tau mama namaskaara. m j naapayadhva. m|
Вітайте Приски́ллу й Аки́лу, співробітників моїх у Христі Ісусі, —
4 taabhyaam upakaaraapti. h kevala. m mayaa sviikarttavyeti nahi bhinnade"siiyai. h sarvvadharmmasamaajairapi|
що голови свої за душу мою клали, яким не я сам дякую, але й усі Церкви́ з поган, — і їхню домашню Це́ркву.
5 apara nca tayo rg. rhe sthitaan dharmmasamaajalokaan mama namaskaara. m j naapayadhva. m| tadvat aa"siyaade"se khrii. s.tasya pak. se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara. m j naapayadhva. m|
Вітайте улю́бленого мого Епене́та, — він пе́рвісток Азії для Христа.
6 apara. m bahu"srame. naasmaan asevata yaa mariyam taamapi namaskaara. m j naapayadhva. m|
Вітайте Марію, що напрацювалася багато для вас.
7 apara nca prerite. su khyaatakiirttii madagre khrii. s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara. m j naapayadhva. m|
Вітайте Андро́ніка й Юнія, родичів моїх і співв'язнів моїх, що славні вони між апо́столами, що й у Христі були перше мене.
8 tathaa prabhau matpriyatamam aampliyamapi mama namaskaara. m j naapayadhva. m|
Вітайте Амплія, мого улю́бленого в Господі.
9 apara. m khrii. s.tasevaayaa. m mama sahakaari. nam uurbbaa. na. m mama priyatama. m staakhu nca mama namaskaara. m j naapayadhva. m|
Вітайте Урба́на, співробітника нашого в Христі, і улюбленого мого Стахі́я.
10 apara. m khrii. s.tena pariik. sitam aapilli. m mama namaskaara. m vadata, aari. s.tabuulasya parijanaa. m"sca mama namaskaara. m j naapayadhva. m|
Вітайте Апелле́са, ви́пробуваного в Христі. Вітайте Аристову́лових.
11 apara. m mama j naati. m herodiyona. m mama namaskaara. m vadata, tathaa naarkisasya parivaaraa. naa. m madhye ye prabhumaa"sritaastaan mama namaskaara. m vadata|
Вітайте мого ро́дича Іродіо́на. Вітайте Нарки́сових, що в Господі.
12 apara. m prabho. h sevaayaa. m pari"sramakaari. nyau truphenaatrupho. se mama namaskaara. m vadata, tathaa prabho. h sevaayaam atyanta. m pari"sramakaari. nii yaa priyaa par. sistaa. m namaskaara. m j naapayadhva. m|
Вітайте Трифе́ну й Трифо́су, що працюють у Господі. Вітайте улю́блену Перси́ду, що багато попрацювала в Господі.
13 apara. m prabhorabhirucita. m ruupha. m mama dharmmamaataa yaa tasya maataa taamapi namaskaara. m vadata|
Вітайте ви́браного в Господі Ру́фа, і матір його та мою.
14 aparam asu. mk. rta. m phligona. m harmma. m paatraba. m harmmim ete. saa. m sa"ngibhraat. rga. na nca namaskaara. m j naapayadhva. m|
Вітайте Асинкри́та, Фле́гонта, Єрма, Патро́ва, Єрмі́я і братів, що з ними.
15 apara. m philalago yuuliyaa niiriyastasya bhaginyalumpaa caitaan etai. h saarddha. m yaavanta. h pavitralokaa aasate taanapi namaskaara. m j naapayadhva. m|
Вітайте Філоло́га та Юлію, Ніре́я й сестру́ його, і Олімпія́на, і всіх святих, що з ними.
16 yuuya. m paraspara. m pavitracumbanena namaskurudhva. m| khrii. s.tasya dharmmasamaajaga. no yu. smaan namaskurute|
Вітайте один о́дного святим поцілунком. Вітають вас усі Церкви́ Христові!
17 he bhraataro yu. smaan vinaye. aha. m yu. smaabhi ryaa "sik. saa labdhaa taam atikramya ye vicchedaan vighnaa. m"sca kurvvanti taan ni"scinuta te. saa. m sa"nga. m varjayata ca|
Благаю ж вас, браття, щоб ви остерігалися тих, хто чинить розді́лення й згі́ршення проти науки, якої ви навчилися, і уникайте їх,
18 yatastaad. r"saa lokaa asmaaka. m prabho ryii"sukhrii. s.tasya daasaa iti nahi kintu svodarasyaiva daasaa. h; apara. m pra. nayavacanai rmadhuravaakyai"sca saralalokaanaa. m manaa. msi mohayanti|
бо такі не служать Господеві нашому Ісусу Христу, але власному череву; вони добрими та гарними словами зво́дять серця простодушних.
19 yu. smaakam aaj naagraahitva. m sarvvatra sarvvai rj naata. m tato. aha. m yu. smaasu saanando. abhava. m tathaapi yuuya. m yat satj naanena j naanina. h kuj naane caatatparaa bhaveteti mamaabhilaa. sa. h|
Ваша ж слухня́ність дійшла до всіх. І я тішусь за вас, але хо́чу, щоб були ви мудрі в доброму, а про́сті в злому.
20 adhikantu "saantidaayaka ii"svara. h "saitaanam avilamba. m yu. smaaka. m padaanaam adho marddi. syati| asmaaka. m prabhu ryii"sukhrii. s.to yu. smaasu prasaada. m kriyaat| iti|
А Бог миру потопче незаба́ром сатану під ваші но́ги. Благода́ть Господа нашого Ісуса Христа нехай буде з вами! Амі́нь.
21 mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu. smaan namaskurvvante|
Вітає вас мій співробі́тник Тимофі́й, і Лукі́й, і Ясон, і Сосипа́тр, мої родичі.
22 aparam etatpatralekhakastarttiyanaamaahamapi prabho rnaamnaa yu. smaan namaskaromi|
Вітаю вас у Господі й я, Те́ртій, що цього листа написав.
23 tathaa k. rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu. smaan namaskaroti| aparam etannagarasya dhanarak. saka iraasta. h kkaarttanaamaka"scaiko bhraataa taavapi yu. smaan namaskuruta. h|
Вітає вас Гай, гости́нний для ме́не й ці́лої Церкви. Вітає вас міськи́й доморя́дник Ера́ст і брат Кварт.
24 asmaaka. m prabhu ryii"sukhrii. s.taa yu. smaasu sarvve. su prasaada. m kriyaat| iti|
25 puurvvakaalikayuge. su pracchannaa yaa mantra. naadhunaa prakaa"sitaa bhuutvaa bhavi. syadvaadilikhitagranthaga. nasya pramaa. naad vi"svaasena graha. naartha. m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate, (aiōnios g166)
А Тому́, хто може поставити вас міцно згідно з моєю Єва́нгелією й проповіддю Ісуса Христа, за об'я́вленням таємни́ці, що від вічних часі́в була замо́вчана, (aiōnios g166)
26 tasyaa mantra. naayaa j naana. m labdhvaa mayaa ya. h susa. mvaado yii"sukhrii. s.tamadhi pracaaryyate, tadanusaaraad yu. smaan dharmme susthiraan karttu. m samartho yo. advitiiya. h (aiōnios g166)
а тепер ви́явлена, і через пророцькі писа́ння, з нака́зу вічного Бога, на по́слух вірі по всіх наро́дах прові́щена, — (aiōnios g166)
27 sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii. s.tena santata. m bhuuyaat| iti| (aiōn g165)
єдиному мудрому Богові, через Ісуса Христа, слава навіки! Амі́нь. (aiōn g165)

< romi.na.h 16 >