< prakaasita.m 22 +

1 anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati|
He showed me a river of water of life, clear as crystal, proceeding out of the throne of God and of the Lamb,
2 nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani|
in the middle of its street. On this side of the river and on that was the tree of life, bearing twelve kinds of fruits, yielding its fruit every month. The leaves of the tree were for the healing of the nations.
3 apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante|
There will be no curse any more. The throne of God and of the Lamb will be in it, and his servants serve him.
4 tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati|
They will see his face, and his name will be on their foreheads.
5 tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn g165)
There will no longer be any night, and they have no need for the light of a lamp or the light of the sun, because the Lord God will shine on them. And they will reign forever and ever. (aiōn g165)
6 anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan|
He said to me, "These words are faithful and true. The Lord God of the spirits of the prophets sent his angel to show to his servants the things which must happen soon."
7 pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h|
"Look, I am coming quickly. Blessed is he who keeps the words of the prophecy of this book."
8 yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m|
Now I, John, am the one who heard and saw these things. When I heard and saw, I fell down to worship before the feet of the angel who had shown me these things.
9 tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama|
He said to me, "See you do not do it. I am a fellow servant with you and with your brothers, the prophets, and with those who keep the words of this book. Worship God."
10 sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii|
He said to me, "Do not seal up the words of the prophecy of this book, for the time is near.
11 adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu|
He who acts unjustly, let him act unjustly still. He who is filthy, let him be filthy still. He who is righteous, let him do righteousness still. He who is holy, let him be holy still."
12 pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti|
"Look, I am coming quickly. My reward is with me, to repay to each person according to his work.
13 aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca|
I am the Alpha and the Omega, the First and the Last, the Beginning and the End.
14 amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h|
Blessed are they who wash their robes, that they may have the right to the tree of life, and may enter in by the gates into the city.
15 kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m|
Outside are the dogs, the sorcerers, the sexually immoral, the murderers, the idolaters, and everyone who loves and practices falsehood.
16 ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h|
I, Jesus, have sent my angel to testify these things to you for the churches. I am the root and the offspring of David; the bright morning star."
17 aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu|
The Spirit and the bride say, "Come." He who hears, let him say, "Come." He who is thirsty, let him come. He who desires, let him take the water of life freely.
18 ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati|
I testify to everyone who hears the words of the prophecy of this book, if anyone adds to them, God will add to him the plagues which are written in this book.
19 yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati|
If anyone takes away from the words of the book of this prophecy, God will take away his part from the tree of life, and out of the holy city, which are written in this book.
20 etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa|
He who testifies these things says, "Yes, I come quickly." Amen. Come, Lord Jesus.
21 asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|
The grace of the Lord Jesus be with all.

< prakaasita.m 22 +